Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
odaddiciariest श्री सूत्रकृताङ्गसूत्रम् addeddadak०४] पुढवाऽऽऊ अगणि वाऊ तण रुक्ख सबीयगा । अंडया पोय-जराऊ-रस-संसेय-उब्भिया ||८|| एतेहिं छहिं काएहिं, तं विज्जं परिजाणिया। मणसा कायवक्केणं, णारंभी ण परिग्गही ।।९।
__ कण्ठ्यम् । अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यासः । विद्वान् एतत् षड्जीवनिकायस्वरूपं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरीज्ञया च मनोवाक्कायैः एतेषु षट्सु कायेषु नारम्भी न च परिग्रही स्यादिति ।।८-९।। शेषव्रतान्यधिकृत्याहमुसावायं बहिद्धं च, उग्गहं च अजाइयं । सत्थादाणाइं लोगंसि, तं विज्जं परिजाणिया ||१०||
___ मृषावादं, बहिद्धं-मैथुनपरिग्रहौ तत्र वर्तमानोऽतीव धर्माद् बहिर्भवतीति, अवग्रहं चाऽयाचितम् अदत्तादानम्, एतानि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते, तथा एतान्येव मृषावादादीनि आदानानि कर्मोपादानकारणानि अस्मिन् लोके भवन्ति । तद् एतत् सर्वं-विद्वान् परिजानीयात् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरेदिति ।।१०।। किञ्चान्यत्पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतः कषायपरिहारार्थमाहपलिउंचणं च भयणंच, थंडिल्लुस्सयणाणि य । धूणाऽऽदाणाइं लोगंसि, तं विज्जं परिजाणिया ||११||
परि-समन्तात् कुञ्च्यन्ते-वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत् परिकुञ्चनं माया तथा भज्यते-प्रतीक्रियते सर्वत्राऽऽत्मा येन स भजनो लोभ: तथा यदुदयेन ह्यात्मा वपुर्वा सदसद्विवेकविकलत्वात् च स्थण्डिलवत् भवति स स्थण्डिलः क्रोधः, यस्मिंश्च सत्यूचं श्रयति जात्यादिना दध्मातः पुरुष उतानीभवति स उच्छ्रयो मानः, छान्दसत्वान्नपुंसकलिङ्गता मदस्थानां च बहुत्वाद् तत्कार्यस्यापि मानस्य बहुत्वमतो बहुवचननिर्देश इति उच्छ्रायनानि, एतानि परिकुञ्चनादीनि अस्मिन् लोके आदानानि कर्मबन्धकारणानि वर्तन्ते इति प्रत्येकं धूनीहि-त्यज । तद् एत विद्वान् परिजानीयात् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याचक्षीतेति ।।११।। अथोत्तरगुणानाश्रित्याहधोयणं रयणं चेव , वत्थीकम्म विरेयणं । वमणंजण पलिमंथं, तं विज्जं परिजाणिया ।।१२।।
धावनं हस्तपादवस्त्रादेः रञ्जनम् अपि तस्यैव, तथा बस्तिकर्म अनुवासनारूपं तथा
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162