Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
saddadddd श्री सूत्रकृताङ्गसूत्रम् Saamaais४१
वित्तं पशवो ज्ञातयश्च एतान् बाल: शरणमिति मन्यते, तथाहि-एते मम तेषु-तेषां चाहं न पुनर्जानीते यद् वित्तादिकं नरकादौ पततो नैव त्राणं भवति नापि रोगादिनोपद्रुतस्य क्वचित् शरणं विद्यत इति तथा च जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ।।१।। ।।१६ ।। एतदेवाहअब्भागमितम्मि वा दुहे, अहवोवक्कमिए भवंतए । एगस्स गती य आगती, विदुमंता सरणं न मन्नती ||१७||
पूर्वोपात्तासातावेदनीयोदयेन अभ्यागमिते अभ्यागते वा दुःखे सत्येकाक्येवानुभवति दुःखम् अथवा उपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तिके-मरणे समुपस्थिते सति एकस्य एव गतिरागतिश्च भवतीति विद्वान् वित्तादिकमीषदपि शरणं न मन्यते, कुतः सर्वात्मना त्राणमिति, तथाहि-“एक्को करेइ कम्मं फलमवि तस्सिक्कओ समणुहवइ । एक्को जायइ मरइ य परलोयं एक्कओ जाइ ।।१।।।।१७।। अन्यच्चसवे सयकम्मकप्पिया, अव्वत्तेण दुहेण पाणिणो। हिंडंति भयाउळा सढा, जाति-जरा-मरणेहिऽभिद्रुता ||१८||
___ सर्वे प्राणिनः स्वकर्मकल्पिता: स्वकृतकर्मणा पृथिव्यादिभेदेन व्यवस्थिता अव्यक्तेन व्यक्तेन च दुःखेन दु:खिता भयाकुलाः शठा: आत्मवञ्चका जातिजरामरणैरभिद्रुता अरघट्टघटीयन्त्रन्यायेन तास्वेव योनिषु हिण्डन्ति भ्रमन्तीति ।।१८।। किञ्चइणमेव खणं वियाणिया, णो सुलभ बोहिंच आहितं । एवं सहिएऽहिपासए, आह जिणे इणमेव सेसगा ।।१९।।
___ इममेव क्षणम्-अवसरं, न च सुलभा बोधि प्रेत्यधर्मावाप्तिमिति, एवम् आख्यातं विज्ञाय ज्ञानादिभिः सहितः सन् अधिपश्येत्-पर्यालोचयेत् । पाठान्तरं वा 'अहियासए' त्ति परीषहानुदीर्णान् सम्यगधिसहेत । एतच्च आह जिन: ऋषभस्वामी तथा शेषका अपि जिना इदम् एवाहुरिति ।।१९।। एतदेवाहअभविंसु पुरा वि भिक्खवो, आएसा वि भविंसु सुव्वता | एताइं गुणाई आहु ते, कासवस्स अणुधम्मचारिणो ।।२०।।
हे भिक्षवः ! ये अभूवन् पुराऽपि जिना एष्यन्तोऽपि ये भविष्यन्ति, पाठान्तरं वा 'भवन्ती'ति-ये च विद्यन्ते ते सर्वे सुव्रता अविगानेन एतान्-अनन्तरोक्तान् गुणानाहुः, ते च सर्वेऽपि काश्यपस्य-ऋषभस्वामिनो वर्धमानस्वामिनो वा अनुधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मार्ग इत्यावेदितं भवतीति ।।२० ।। अभिहितांश्च गुणानुद्देशत
Loading... Page Navigation 1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162