________________
२५
मार्गणा द्वाराणि
निश्चय प्रत्युत्पन्न नयने स्वीअरीने हरेलो छे. 'कालंतर' त्याहि । નિશ્ચય પ્રત્યુત્પન્ન નયની દૃષ્ટિથી સિદ્ધની પ્રરૂપણા શ્લોકના (उत्तरार्धमा भावेला - (१) अणान्तर (२) अनुसमय अने (3) વેદાદિ ચાર આ ત્રણે દ્વારો વિના જ કરવી કારણ કે સિદ્ધક્ષેત્રમાં કોઈ પણ પ્રકારનો કાળ નથી. હવે, અંતર-તે પણ અનેક આશ્રયરૂપ અને અનુસમય દ્વારરૂપ છે. કારણ કે એનું અતીત અનાગતકાળ परडीय अंध नथी. “ णाईयमणुप्पन्नं परकीयं वा पओयणाभावा અર્થાત્ પ્રયોજનના અભાવે અતીત અનુત્પન્ન કે પરકીય નથી.” એ વચનથી વેદ-તીર્થ-લિંગ-ચરિત્ર એ ચાર દ્વારથી પણ આ નય સિદ્ધો રહિત છે, ત્યાં ભાવતીર્થ - લિંગ અને ચરિત્રનો પણ સંભવ નથી. “सिद्धनी थारित्री [नो अथारित्री] में न्यायथी." अर्थात् सिद्ध यारित्री पए। नथी भने यरित्री पाए। नथी. ॥ १४ ॥
-
(मू०) बुद्धे णाणोगाहण, अप्पडिवडितो य आर्यभावे ति । णिच्छ्य पढमणयस्स ये, अंतपया दोण्णि चउसुं पि ॥१५॥
( छा०) बुद्धे ज्ञानावगाहने अप्रतिपतितश्चात्मभावे इति ।
निश्चयः प्रथमनयस्य चान्तः पदौ द्वौ चतुर्षु अपि ॥ १५ ॥
(टी०) "बुद्धे णाणोगाहण" इत्यादि ॥ [ बुद्धत्वादि] युक्त एव सिद्धः यत आत्मभाव एव सिद्धो भवति न च परभावे । 'अप्परिवडिओ' त्ति अयमुत्कृष्टद्वारविकल्पः, यतस्तस्य चत्वारो विकल्पाः - अप्परिवडिया १. संखेज्जकालपरिवडिया २. असंखेज्जकालपरिवडिया ३. अणंतकालपरिवडिय ४. त्ति । 'णिच्छय'त्ति निश्चयप्रत्युत्पन्नस्यैषा परूपणा समाप्तेति । अथ प्रथमस्य पुनः का ? भण्यते 'पढमणयस्स उ'
१. 'भावेन' क ग पुस्तकयोः । 'भावे य' ख पुस्तके । २. 'उ' ख - ङ् पुस्तकयोः ।
-