Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 141
________________ १२४ सिद्धप्राभृत : सटीकः अष्टसमये स्तोकाः, संख्येयगुणाश्च सप्तसमये तु । एवं परिहीयमाने यावत् पुन समयौ तु ॥ १०८ ॥ द्वारम् ॥ (टी०) "छम्मासि" गाहा ॥ छम्मासियअंतरसिद्धा थोवा । एगेगसमयंतरसिद्धा संखेज्जगुणा, एवं जाव जवमझं,तओ हीणे त्ति संतरदारं गयं ॥ अणुसमयदारं वत्तुकामो सयमेव संबंधेइ- णिरंतराणं कमो इणमो ॥ १०७ ॥ "अट्ठसमयम्मि" गाहा ॥ अट्ठसमयसिद्धा थोवा, सत्तसमयसिद्धा संखेज्जगुणा, एवं संखेज्जगुणवड्डिए जाव दोसमए ॥ दारं ॥ १०८ ॥ गणणादारमाह (मनु.) अंतरवारमा सत्य हुत्व - ७भासनसंतरे थन।२। સિદ્ધો અલ્પ છે તેનાથી એક-એક સમયના અંતરે થનારા સિદ્ધ સંખ્યાતગુણા છે આ રીતે યવમધ્ય સુધી જાણવું તેનાથી હીન-હીન જાણવા સાંતરદ્વાર પૂરું થયું હવે નિરંતરદ્વાર જણાવવા માટે વૃત્તિકાર સ્વયં સંબંધ કરે છે નિરંતર સિદ્ધોનો આ રીતે ક્રમ હોય છે. / ૧૦૭ / આઠ સમયે થનારા સિદ્ધો અલ્પ છે. તેનાથી સાત સમયે થનારા સંખ્યાતગુણા છે આ રીતે છેક બે સમયે થનારા સિદ્ધો संध्यात-संध्यात गु वृद्धिथी. वा. ॥ १०८ ॥ १३. गाना द्वार (मू०) अट्ठसयसिद्ध थोवा, सत्तहियसया अणंतगुणियाओ(य)। एवं परिहायंते, सपयाओ जाव पण्णासं ॥ १०९ ॥ तत्तो पण्णासाओ, असंखगुणिया उ जाव पणुवीसं । पणुवीसा आरद्धा, संखगुणा होति एगंता ॥११० ॥ दारं ॥ (छा०) अष्टशतसिद्धाः स्तोकाः, सप्ताधिकशता अनंतगुणिताः । __ एवं परिहीयन्ते स्वपदाद् यावत् पञ्चाशत् ॥ १०९ ॥ १. षण्मासिकान्तरसिद्धाः स्तोकाः, एकसमयान्तरसिद्धाः संख्येयगुणाः, एवं यावत् यवमध्यं, ततो हीना इति सान्तरद्वारं गतम् ॥ अनुसमयद्वारं वक्तुकामः स्वयमेव संबध्नाति निरन्तराणां क्रमोऽयम् ॥ २. अष्टसमयसिद्धाः स्तोकाः, सप्तसमयसिद्धाः संख्येयगुणाः, एवं संख्येयगुणवृद्धया यावद् द्वौ समयौ ॥ द्वारम् ॥ गणनाद्वारमाह

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210