Book Title: Siddha Prabhrutam Satikam
Author(s): Parshwaratnasagar
Publisher: Omkarsuri Jain Gyanmandir
View full book text
________________
१४२
सिद्धप्राभृत : सटीकः उक्कोससंखेज्जगस्स च्छेयणगरासी तावइयाणि चेव, जवमज्झे हेट्ठोवरि दुगुणवड्डियाणि ठाणंतराणि होताणि तो जवहेट्टगेहिंतो जवोवरिल्लगा विसेसाहिया ण होता, उवरिट्ठाणाणं संखेज्जगुणत्तणओ संखेज्जगुणहीणा चेव होता, तम्हा जहन्नगाइगी एरिसी विसेसवड्डी जीए अंतरंतरुट्ठिएहिं दुगुणवड्डिट्ठाणेहिं जाव जवमझ जाइ सेढी ताव असंखेज्जगुणसिद्धट्ठाणंतराणि लब्भंति, एएण कारणेण जहन्नगेहितो जवमज्झे असंखेज्जगुणा, एएण चेव कारणेण संखेज्जपडिवडिएहितो असंखेज्जकालपडिवडिया संखेज्जगुणा । अप्पाबहुत्तदारे भणियाए एयाए चेव अत्थगतीए असंखेज्जकालअणंतकालपडियसेढीदुगस्स अप्पाबहुत्तं भावेयव्वमित्यलमतिप्रसङ्गेन । तओ जवमज्झरोहितो हेट्ठा जवमज्झस्स असंखेज्जगुणा ४, जवमज्झस्स उवरि विसेसाहिग ५ त्ति । असंखेज्जकालपडियाणं सेढी इच्छियव्वा - जहण्णासंखेज्जकालपडिवइयसिद्धा १. ततो यवमध्यकेभ्योऽधो यवमध्यस्यासंख्येयगुणाः ४, यवमध्यस्थोपरि विशेषाधिकाः ५ इति । असंख्येयकालपतितानां श्रेणीष्टव्या जघन्यासंख्येयकालप्रतिपतितसिद्धाः स्तोकाः, तेन परं विशेषाधिका यावज्जधन्यानन्तकम्, यत्, तस्यार्द्धच्छेदनकानामसंख्येय-भागं गत्वा द्वयोः स्थानयो र्यवमध्यं । तेन परं विशेषहीना यावदुत्कृष्टकमसंख्येयक मिति । परंपरोपनिधिकायां जघन्यानन्तकस्यार्द्धच्छेदनकानामसंख्येयभागं गत्वा द्विगुणा द्विगुणा यावद्यवमध्यमिति । उपरि यवमध्यस्य तावन्तं चैव गत्वा द्विगुणहीनाः । तेनाल्पबहुत्वमुत्कृष्टके स्थाने स्तोकाः १, जघन्यके ऽनंतगुणाः २, असंख्येयगुणहानिस्थानक्रमेणोत्कृष्टकेऽसंख्येयकेऽनन्तगुणहीना लभ्यन्त इति कृत्वा, ततो यवमध्येऽनन्तगुणाः ३, भावना प्रथमश्रेणीभणिता द्रष्टव्या । अधस्ताद्यवमध्यस्थानन्तगुणाः ४, उपरि यवमध्यस्य विशेषाधिकाः ५ । अनन्तकालप्रतिपतितानां श्रेणी इष्टव्या - जघन्यानन्तकालप्रतिपतिताः सिद्धाः स्तोकाः, तेन परं विशेषाधिका यावदभव्यसिद्धैरनन्तगुणं सिद्धाणमनन्तभागं गत्वा द्वयोः स्थानयोर्यवमध्यं । तेन परं विशेषहीना यावदुत्कृष्टकालप्रतिपतिता इति । परंपरोपनिधिकायामभव्यसिद्धैरनन्तगुणं सिद्धानामनन्तभागं गत्वा द्विगुणा यावद्यवमध्यमिति । उपरि यवमध्यस्य तावन्तं चैव गत्वा द्विगुणा हीनाः, एतेन कारणेनोत्कृष्टकालप्रतिपतिताः स्तोकाः १, जघन्यकेऽनन्तगुणाः २,यवमध्ये- ।

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210