Book Title: Shishupal vadha Mahakavyam
Author(s): Gajanan Shastri Musalgavkar
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 7
________________ ।। श्रीहरिः शरणम् ॥ निवेदनं समर्पणञ्च कविवर्येण माघेन महाकाव्यं सुनिर्मितम् । शिशुपालवधाख्यं हि तत्र टीका मया कृता ।। १ ।। या टीका सरला चास्ते सुबोधापि तथैव हि । व्युत्पित्सूनामनायासं बोधाय प्रभवेत् किल ।। २ ।। विशेषः सान्वयार्थश्च सर्वत्र दर्शितः पुनः । छात्राणां यदिलाभः स्याद्यत्नो मे सफलो भवेत् ।। ३ ।। मातरं पार्वतीं पूज्यं गुरुं तातं सदाशिवम् । ध्यायं ध्यायं प्रणम्यादौ व्याख्या विरचिता मया ।। ४ । तयोर्वरदहस्तो मे सदा मूर्ध्नि स्थिरो भवेत् । प्रसन्नौ पितरौ तस्माज्जन्म मे सफलं भवेत् ।। ५ ।। तयोः कृपाप्रसादेन व्याख्यैषा पूर्णतां गता । तामहमपर्यन्नासे भवत्पादसरोरुहे ॥ ६ ॥ बसन्त पञ्चमी वि० सं० २०५५ जनकगंज, बक्षी की गोठ लश्कर (ग्वालियर) म० प्र० ४७४००१ विनीत: पुत्र: केशवराव मुसलगाँवकर

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 231