SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ।। श्रीहरिः शरणम् ॥ निवेदनं समर्पणञ्च कविवर्येण माघेन महाकाव्यं सुनिर्मितम् । शिशुपालवधाख्यं हि तत्र टीका मया कृता ।। १ ।। या टीका सरला चास्ते सुबोधापि तथैव हि । व्युत्पित्सूनामनायासं बोधाय प्रभवेत् किल ।। २ ।। विशेषः सान्वयार्थश्च सर्वत्र दर्शितः पुनः । छात्राणां यदिलाभः स्याद्यत्नो मे सफलो भवेत् ।। ३ ।। मातरं पार्वतीं पूज्यं गुरुं तातं सदाशिवम् । ध्यायं ध्यायं प्रणम्यादौ व्याख्या विरचिता मया ।। ४ । तयोर्वरदहस्तो मे सदा मूर्ध्नि स्थिरो भवेत् । प्रसन्नौ पितरौ तस्माज्जन्म मे सफलं भवेत् ।। ५ ।। तयोः कृपाप्रसादेन व्याख्यैषा पूर्णतां गता । तामहमपर्यन्नासे भवत्पादसरोरुहे ॥ ६ ॥ बसन्त पञ्चमी वि० सं० २०५५ जनकगंज, बक्षी की गोठ लश्कर (ग्वालियर) म० प्र० ४७४००१ विनीत: पुत्र: केशवराव मुसलगाँवकर
SR No.009569
Book TitleShishupal vadha Mahakavyam
Original Sutra AuthorN/A
AuthorGajanan Shastri Musalgavkar
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages231
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy