Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साङ्कतिकगब्दसङ्क तज्ञापनम् । त० ५त. ६त. सङ्केत सङ्कतबोध्य पु. पुलिङ्गः स्त्री० स्त्रीलिङ्गः न. नपुसकलिङ्गः पु. स्त्री० अन पुसकलिङ्गः पुनः अस्तीलिङ्गः न स्त्री. अपुलिङ्गः विलिङ्गः अव्ययम् ७त द्वितीयात त्रु रुषः हतीयातत् पुरुषः पञ्चमी तत्पुरुषः नष्ठीतत्पुरुषः मापीतत्पुरुषः गनरूमःमः शाक पार्थिवादितत् पुरुषः उपपदसमासः मयर व्यमकादिप्रादिसमासः ग० शाक वि० उप० ध्धव्य. मयू समासः . प्रा. तत्म रुषः . उपमि. उपमितसमास For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 1360