Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२] अंशुमाला स्त्री० अंशु माला ईतः । किरणजाले | अंशुमालिन् पु० अंशु - माला + इनि । स्वर्थे । किरणजालपति स्त्रियामंशुमालिनी | For Private And Personal Use Only 7 य् । श्रंख्य-ति ते | [ च पु० । अंशुहस्त पु० अंशुर्हस्तद्रव यस्य क० । अंस दन्तचुरादि० उभ० विभाजने । अ'सक्की ० ५० अम् स | स्कन्धे | अंस अच् । विभाज्य, व्यवयत्रे अ ंसकूट पु० स कूट ई० । ककुदे, राजन्योश्वांसकूटकथनमदुरिति प्रबोधचन्द्रोदयः । अ ंसल त्रि॰ अ ंस+लच् । बलगति ! अह चुरा० उभय • भासने । अह भ्वादि० आत्म० गतौ । हयति ते हि-त्-त । हिष्ट | हते । इति स्त्री० अंह यति, न हन् क्तिन् वर्णविपर्ययः इति त्यागे, रोगे च 'हतीच | अ ंहस् क्ली० 'हामि । पापे । अक्रि पु० अॅ ंह-क्रि । पदे, वृक्षमूले च । अपि पु० हा पिबति यहि-पा-ड ! हते ! । गुल्फ़े । अ ंह्रिस्कन्ध पु० अहि-स्कन्ध ६ त ० चक्र वक्रगतौ भ्वादि० घटादि पर० । अकति आकीत् । वक्रयति । अक इदित् स्वादि० चिह्नकरथे च्यात्मने । ग्रह्नते । अक ली० कं सुखं न० त० । पामे, दुःखे च । • अकच पु० न कच बहु ० " | केतुग्रहे । केशवन्ये त्रि० । अकरणि स्त्री० न ह अनि | याक्रोशभेदे, शापे च | [ वि अकरा स्त्री० न-श-अच् | आमलकोटच । कररहिते, कर्ट भिन्न े च अकर्कश त्रि० न-कर्कशः न०त० । कोमले, कार्कश्यरहिते च । अत्र त्रि. न कर्ण बहु० । बधिरे, कर्णरहिते च । न पु० न कर्त्तन बहु० | वामने खर्वे च । अकर्मण्य वि० कम्म न् + य-त् न०त० । कम्मयोग्य ऋकम्मन् त्रि• न-कर्मन् बहु० । कार्य्यादमे । वा ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1360