Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १० ] मुखे स्थितत्वात् । अग्निर्मुखः प्रधानमुपास्यो यस्य तस्मिन या | विन। अग्नेर्मुखे तु न । अग्निमुखी स्त्री अग्निरिव मुखमग्रं यस्याः गौरादित्वात् ङीष् । (भेला) भलातकक्ष, पाकशालायाम्, गायत्रीमन्त्रे च । अग्निरक्षण न० अग्नि: रच्यतेऽनेन रन-ल्युट। राक्षसादिभ्योऽग्नि रक्षाकारके मन्त्रभेदे, अग्निहोले च | अग्निरजस पु. अग्नि रिव रज्यते दीप्यते रनुज अस नलोप: । रक्त वर्ण इन्द्रगोपनामककीटे । अग्निवीथ, वर्षे च । [प्रिये त्रि । अग्निवास पु० अग्ने वल्लभः सुरतेन दाह्यत्वात् | सालक्ष । अग्निअग्निवाह पु० अग्निं वाहयति गमवति बोधयति वा बाहे: अण । धमे, छागे च । वनियाहकमात्र त्रि० । अग्निवित पु० अग्नि विन्दते विन्द-किप | अग्निहोलिणि साग के । अग्निवौज न० अग्ने वजम् तदेतोजातत्वात् उपचारात् । स्वाङ्गि रेतसि च । अग्निवीय न० अग्ने वीर्य,तदीर्थजातवादपचारात् वर्षे वरेितनि, तत्पराक्रमे च | ब० । अग्नितुलप्रपराक्रमवति त्रि। अग्निशिख पु० अग्निरिव शिखा यस्य ! कुन मटक्ष,कसुम्भव अग्नि तुलपशिखे जाङ्गलोटक्ष च | अग्नितुल्यजटायति लि । अग्नि खर. पु० अग्निरिव शेखरमय यस्य । कुक महक्ष सम्भवक्ष जाङ्गलीशे च । अग्नितुल्याप्रति वि०। अग्नि टोम ए. अने: स्तोमं स्तु मन् पत्वम् । यागविशे पे । अग्निष्ठ पु० अगौ स्थातुमर्हति स्था-क पत्वम् । बङ्गौ सिनियोग्य लौहमये कटाहादिपाल । [सम्भ, तनत्र लिः । अग्नि सम्भव पु. अग्निरिव सन्नायति म-अच् । अरण्य सम्झे । अग्नि-- निहाय पु० अग्निना सह अयते अय-अच् ३त० । वायो. अग्निसहायधूमबद्वेगबत्त्वात् शीघ्रगतित्वाच्च दनक ते च ! अग्निस र न० अनी सारो य स्य अत्यनाग्नावुत्तापनेऽपि सारांशा दहनात् । रताञ्जने । अग्ने मध्य तु अत्ती । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 1360