Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रदेविन् वि० देविनी ।
[५]
दिन- नि । कारिणि स्त्रियाम्
अक्षद्यू त्रि० यन्त्र दिव- किप् । पाशकादिक्रियाकारिणि, क्लीवे च । अक्षरा स्त्री० अक्ष- (चक्र) धुर्- (अग्र) अक्षधूर्त्त ५० धुर्व-क्त श्रच धृतं ७०
इति प्रसिदो हते च ।
अवधूर्त्तिल पु० अथ (शकट) घुर्व-तिल | हुये |
अक्षपटक पु०
व्यवहारनिर्णेतरि । ( न्याय दर्शनप्रवर्त्तक
चक्राङ्गे ।
1
भु
यंत्र- (व्यवहार) पट - खुल् । अक्षपाद पु० यज्ञ - ( चक्षुः) पाद ब० । गौतमे सुनौ । यत्र (चक्र) पाद (अवयव) ६० । अक्षम त्रि० म अच् न० त० | यशक्ते । ब० । चमारहिते । अक्षमा स्त्री० चम अङ् न०त० । ईर्ष्यायाम्, असहने च । अक्षमाला स्त्री० श्रच - माला ६० । जपमालायाम् । [वि अन्य पु०न० चि अञ् । चयाभावे | ब | नाशरहिते, चयन्य े च अनया स्त्री० सोगवारे अमावास्यातिथौ, रविवारे सप्तम्यां कुजवारे चतुर्थ्याञ्च । वंशा वैशाख शुक्ल तृतीय
2 1
-
Acharya Shri Kailassagarsuri Gyanmandir
६० । चक्राये | द्यतकारिणि, शाखोट
For Private And Personal Use Only
>
याययपि ।
1
अक्षय न० अन्नयाय हितम् यच्चय + यत् । श्राद्धशेषे देवे टतमधुयुक्त जले, अक्षय च । [णि न० | अक्षर पु० क्षर-ग्रच् न० त० | यकारादिवर्णे । नाशशून्ये वि० । अक्षरचण ( न ) लि० अचरेण वित्तः शेर+चण ( न ) | बेदके । अक्षरचुञ्च, त्रि० अक्षरेण वित्तः अक्षर+चुञ्च ु । लेखके ! अक्षरजीवक त्रि० अन्तर - जीव- खल् । व लेखनोपजीविनि, ि
पाम् अचरजीविका ।
अक्षरजोविन् त्रि० अक्षर जीव-गिनि इत० । वर्णलेखनोपजीविनि, स्त्रियाम् व्यचरजीविनी | [ न्यादौ । अक्षरतूलिका स्त्री० अक्षर - तुलिका ६० । वलेखनद्रव्ये लेखअक्षरवाट पु० न चरतोति श्रचरः वट-त्रेष्ट षञ् । बाहुयुद्धभूमौ । अक्षर संस्थान न अबर-संस्थान ६० । वर्णविन्यासे । बहु ० ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1360