Book Title: Shabdastom Mahanidhi
Author(s): Calcutta Sanskrit Vidyamandir
Publisher: Calcutta Sanskrit Vidyamandir

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ४ ] अकूपार पु० न-कूप-ट-अप कच्छपे । न--कुष्ट-अण् दीर्घः । ___ महापारे,,-समुद्र,-दूरपारे-सूर्य च ।। अकूवार पु० न-कु-वृ-अण् दीर्घः । समुद्र सूर्य च । अकृत्य न० क-क्यप न० त० । अकार्य चौर्यादिदुष्ट कर्मणि च । - कर्मशून्य नि । [स्वयं पक नीवारादौ । अकृटपच्य नि० न कट कर्षणे पच्यते पच्-यत् । कृष्यादिकं विना अकृष्णकर्मन् त्रि० न-कृष्ण-कर्मन् प० । अदुष्टाचारे पुण्यशीले । अकौशल न० कुशलस्य भावः कुशल+अण न० त० । अपाटवे । बहु । पाटवपून्य लि० ।। अका स्त्री॰ अक-कन् । मातरि । अक्त लि. अन्ज-त। बताञ्जने, परिमिते, व्याप्ते, संकुले च । अक्रम त्रि० न-क्रम ब० । क्रमपून्य, यौगपद्य पादपून्य च । अक्रान्ता स्त्री० न क्रम-क्त । हत्याम् । क्रान्त भिन्न त्रि० । अक्रर पुछ म-क्र र २० त० | यदुवंशीयन्ट पसे दे क्र र भिन्न नि । अक्रोध पु. क्रध-घञ् न० त० । कोपनिवृत्तौ । ब०। कोपन्य लि. अक्ष व्याप्तौ संहतौ च म्यादिगणीयः स्वादिश्च पर० । अक्षणति अक्षति । अक्ष न० अक्ष-अच् । इन्द्रिये, काथोङ्गवरसाजने, ( धुना ) सर्जर सहारे | अक्ष-घा पु० । द्य तसाधने पाशकादौ, घोड़शमाधकमानरूपे कर्ष, रथावयवे चक्र, क्रयविक्रयचिन्तायाम्, विमीतकक्षे यएड़ा इति ख्याते, सर्प, शकटे, विवादविज्ञाततत्त्वे, , रुद्राक्ष, जपमालायाञ्च । अक्षक लि. अच- खुल् । पाश कादिक्रियाकारिणि, व्यापके च । अक्षत न० क्षण-क-न त । यवे, क्षतरहिते ६ लाजेष पु० ब०व० । अक्षदर्शक पु० अक्ष-दृश्-एव ल । द्य तकारिणि । व्यवहारादिदर्शिनि लि. | स्त्रियाम् अक्षदर्शिका ।। अक्षम् प० अक्ष-( व्यवहार ) दृश-किम् । ब्यवहारनिण तरि । य तदर्शके लि० । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 1360