________________
२५०
सर्वार्थसिद्धिः निशितविशसनमुशलमुद्गरादिप्रहरणताउनपीडनादिभिर्व्यापाद्यमानशर रस्य व्यापादकेषु मनागपि मनोविकारमकुर्वतो मम पुराकृतदुष्कर्मफलमिदमिमे वराकाः किं कुर्वन्ति, शरीरमिदं नलबुद्बुदवद्विशरणस्वभावं व्यसनकारणमेतैर्व्याबाध्यते, संज्ञानदर्शनचारित्राणि मम न केनचिदुपहन्यन्ते इति चिन्तयतो वासितक्षणचन्दनानुलेपनसमदर्शिनो वधपरिषहक्षमा मन्यते ॥१३॥
बाह्याभ्यन्तरतपोऽनुष्ठानपरस्य तद्भावनावशेन निस्सारीकृतमूर्तेः पटुतपनतापनिष्पीतसारतरोरिव विरहितच्छायस्य त्वगस्थिशिराजालमात्रतनुयन्त्रस्य प्राणवियोगे सत्यप्याहारवसतिभेषजादीनि दीनाभिधानमुखवैवाङ्गसज्ञादिभिरयाचमानस्य भिक्षाकालेऽपि विद्युदुद्योतवत् दुरुपलक्ष्यमूर्तेर्याचनापरिषहसहनमवसीयते ॥ १४ ॥
___वायुवदसङ्गादनेकदेशचारिणोऽभ्युपगतेककालसम्भोजनस्य वाचंयमस्य तत्समितस्य वा सकृत्स्वतनुदर्शनमात्रतन्त्रस्य पाणिपुटमात्रपात्रस्य बहुषु दिवसेषु च गृहेषु भिक्षामनवाप्याप्यसंक्लिष्टचेतसो दातृविशेषपरीक्षानिरुत्सुकस्य लाभादप्यलाभो मे परमं तप इति सन्तुष्टस्यालाभविजयोऽवसेयः ॥ १५ ॥
सर्वाशुचिनिधानमिदमनित्यमपरित्राणमिति शरीरे निःसैकल्पत्वाद्विगतसंस्कारस्य गुणरत्नभाण्डसञ्चयप्रवर्धनसंरक्षणसन्धारण. कारणत्वादभ्युपगतस्थितिविधानस्याक्षम्रक्षणवव्रणालेपनवद्वा बहूपकारमाहारमभ्युपगच्छतो विरुद्धाहारपानसेवनावैषम्यजनितवाता
१ तदुक्तम्- अज्ञानभावादशुभाशयाद्वा । करोति चेत्कोऽपि नरः खलत्वम् ॥ तथाऽपि सद्भिः शुभमेव चिन्त्यं । न मथ्यमानेऽ प्यमृतं विषं हि ॥ १ ॥ अन्यच्च- आकृष्टोऽहं हतो नैव हतो वा न द्विधा कृतः। मारितो न हृतो धर्मो मदीयोऽनेन बन्युना ॥२॥
२ निर्मलत्वात् ॥