Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 63
________________ सा ' क्रमात् ' पदेन कीर्त्यते इति तात्पर्यम् ||९||-- अव. अथ चतुर्थभङ्गमाह स्यादवक्तव्यमेवैत- दितिवाग्रचनां जगुः । द्वयन्योन्यानुप्रवेशेन, भङ्गं तुरीयमार्हताः ।।१०।। टीका - समूहालम्बनतयोभयमुख्यविषयताको बोधस्तृतीयभङ्गस्य फलम्, युगपदुभयमुख्यतायामवगाह्यमानायामवक्तव्यत्वमुख्यविषयताको बोधश्चतुर्थभङ्गस्य फलमिति । ।। अथ अवक्तव्यपदस्यार्थसमीक्षात्मको दीर्घः प्रमेयः ॥ अथात्रावक्तव्यपदस्य कोऽर्थः ? आह- प्रचलितशक्तिस्वीकारेऽवक्तव्यपदस्य वदितुमयोग्यमिति ह्यर्थः। शक्तिविशेषस्वीकारे च तस्य युगपदस्तित्वनास्तित्वमित्येतदर्थकत्वम् । एतदर्थः किञ्चिद्विस्तरेणोच्यते ... ।। छाद्मस्थिकज्ञानस्य युगपदनेकार्थप्रत्यक्षेऽसामर्थ्यम् || छाद्मस्थिकं ज्ञानं न कदाचनापि युगपदनेकधर्ममवगाहमानमुपपद्यते, युगपदनेकधर्मावगाहस्य केवलज्ञानेन विनाऽसम्भवात् । यच्च छाद्मस्थिकं प्रमाणज्ञानं अनन्तधर्ममात्रावगाहकमुपपद्यते, तदपि न प्रातिस्विकतयाऽनन्तधर्मानवगाहते, किन्तु सामान्यतया द्रव्यार्थादेशेनैवाऽवगाहते, प्रातिस्विकतया वा न प्रत्यक्षेण, किन्तु विकल्पेनैवावगाहते । एवं सिद्धमिदं यदुत छाद्मस्थिकं प्रत्यक्षज्ञानं विशेषतया युगपदनेकधर्मावगाहनेऽसमर्थमेव । अत एव 'स्याद् अवक्तव्यमेवे' त्येवं चतुर्थभङ्गस्यार्थो न प्रत्यक्षज्ञानेन ज्ञायते, वैकल्पिकज्ञानेन शाब्दबोधेन वा ज्ञायते । तर्केणावगाह्यंते वा इति यावत् । एवं प्रत्यक्षज्ञानाविषयीभूतस्तदा स अर्थ: "अवक्तव्य" एव । यतो ह्यवक्तव्यत्वमिति वदितुमयोग्यत्वम् । किमर्थं ? यतस्तत्र युगपदनेकधर्मावगाहनं क्रियते, ततो यः अर्थ एव न ज्ञातुं शक्यते, तत्र शब्दस्यापि शक्तिर्न भवति, सत्यां शक्तौ ||||||||| ...... सप्तभङ्गी प्रकाश: ४३

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156