________________
सा ' क्रमात् ' पदेन कीर्त्यते इति तात्पर्यम् ||९||--
अव. अथ चतुर्थभङ्गमाह
स्यादवक्तव्यमेवैत- दितिवाग्रचनां जगुः । द्वयन्योन्यानुप्रवेशेन, भङ्गं तुरीयमार्हताः ।।१०।।
टीका - समूहालम्बनतयोभयमुख्यविषयताको बोधस्तृतीयभङ्गस्य फलम्, युगपदुभयमुख्यतायामवगाह्यमानायामवक्तव्यत्वमुख्यविषयताको बोधश्चतुर्थभङ्गस्य
फलमिति ।
।। अथ अवक्तव्यपदस्यार्थसमीक्षात्मको दीर्घः प्रमेयः ॥
अथात्रावक्तव्यपदस्य कोऽर्थः ? आह- प्रचलितशक्तिस्वीकारेऽवक्तव्यपदस्य वदितुमयोग्यमिति ह्यर्थः। शक्तिविशेषस्वीकारे च तस्य युगपदस्तित्वनास्तित्वमित्येतदर्थकत्वम् । एतदर्थः किञ्चिद्विस्तरेणोच्यते ...
।। छाद्मस्थिकज्ञानस्य युगपदनेकार्थप्रत्यक्षेऽसामर्थ्यम् ||
छाद्मस्थिकं ज्ञानं न कदाचनापि युगपदनेकधर्ममवगाहमानमुपपद्यते, युगपदनेकधर्मावगाहस्य केवलज्ञानेन विनाऽसम्भवात् । यच्च छाद्मस्थिकं प्रमाणज्ञानं अनन्तधर्ममात्रावगाहकमुपपद्यते, तदपि न प्रातिस्विकतयाऽनन्तधर्मानवगाहते, किन्तु सामान्यतया द्रव्यार्थादेशेनैवाऽवगाहते, प्रातिस्विकतया वा न प्रत्यक्षेण, किन्तु विकल्पेनैवावगाहते । एवं सिद्धमिदं यदुत छाद्मस्थिकं प्रत्यक्षज्ञानं विशेषतया युगपदनेकधर्मावगाहनेऽसमर्थमेव । अत एव 'स्याद् अवक्तव्यमेवे' त्येवं चतुर्थभङ्गस्यार्थो न प्रत्यक्षज्ञानेन ज्ञायते, वैकल्पिकज्ञानेन शाब्दबोधेन वा ज्ञायते । तर्केणावगाह्यंते वा इति यावत् ।
एवं प्रत्यक्षज्ञानाविषयीभूतस्तदा स अर्थ: "अवक्तव्य" एव । यतो ह्यवक्तव्यत्वमिति वदितुमयोग्यत्वम् । किमर्थं ? यतस्तत्र युगपदनेकधर्मावगाहनं क्रियते, ततो यः अर्थ एव न ज्ञातुं शक्यते, तत्र शब्दस्यापि शक्तिर्न भवति, सत्यां शक्तौ ||||||||| ......
सप्तभङ्गी
प्रकाश:
४३