Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
तृतीयस्य द्वयोरेव, तयोः सम्मिलने पुनः। चतुर्थस्य सूत्रेणा-ऽन्येषां मिश्रात्तु सम्मतौ ॥१६।। युग्मम्।।
॥सम्मतितर्कोक्तः सप्तभङ्ग्यां सप्तनयसमवतारः ।। टीका - सप्तसु नयेषु द्वौ मौलौ विभागौ, आद्याश्चत्वारोऽपि अर्थग्राहिनया: अन्त्यास्त्रयो व्यञ्जनग्राहिनयाश्च इति। अर्थग्राहिणो नया अर्थपर्याया उच्यन्ते, व्यञ्जनग्राहिणश्च व्यञ्जनपर्याया गद्यन्ते इति। तेषां यथाक्रममर्थपर्यायव्यञ्जनपर्यायविषयकत्वात्, विषयविषयिणोरभेदोपचारात्तेषामपि अर्थपर्याय-व्यञ्जनपर्यायशब्दवाच्यत्वमिति।
अत्र प्रथमं तावदर्थग्राहिनयेषु विचारः क्रियते। तत्र नैगमो यः सामान्यग्राही स सङ्ग्रहेऽन्तर्भूतः विशेषग्राही च व्यवहारेऽन्तर्भावितः। इत्यतस्त्रिषु नयेषु व्यवहारसङ्ग्रहर्जुसूत्रेषु को नयः कं भङ्गं रचयति, इत्यत्रोक्तं सम्मतौ
‘स्यादस्त्येवे'ति प्रथमं भङ्ग सङ्ग्रहो रचयति, द्वितीयं व्यवहारः, स्यादवक्तव्यमेवेति चर्जुसूत्रः। सङ्ग्रहव्यवहारमिश्रणे तृतीयस्य; सङ्ग्रहर्जुसूत्रव्यवहारर्जुसूत्र-सङ्ग्रहव्यवहारर्जुसूत्रसम्मिश्रणे सति च पञ्चम-षष्ठ-सप्तमानां कल्पनेति गाथाद्वयसक्षेपः।।
॥ अत्र महोपाध्यायानां समीक्षा ।। अथ → स्यादवक्तव्य एवेति भङ्गः किमिति ऋजुसूत्रेणोच्येत? युगपत्सत्त्वासत्त्वाभ्यामादिष्टं वस्तु हि सङ्ग्रहव्यवहारावप्यवक्तव्यमेव ब्रूतः, सङ्ग्रहव्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेत् ? ऋजुसूत्रोऽपि कथं तथादेष्टुं प्रगल्भताम्, मध्यमक्षणरूपाया: सत्तायास्तेनाप्यभ्युपगमात्? सङ्ग्रहाभिमतयावद्व्यक्त्यनुवृत्तसामान्यानभ्युपगमादृजुसूत्रेणावक्तव्यत्वभङ्ग उत्थाप्यते इति चेत्? सोऽयं प्रत्येकावक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोऽपि समर्थः, ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युपगन्त्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेद्? – इति सुदीर्घः पूर्वपक्षो नयोपदेशे रचितः। तस्य चायं प्रत्युत्तर: प्रदत्तः
सप्तभङ्गी प्रकाश:

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156