Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
च, वस्तुनि यदा समग्रत्वा-ऽवयवित्वेत्यादयो व्याप्यवृत्तिन एव धर्माः सप्तभङ्ग्या विचारिताः तदा तुर्येण भङ्गेनात्रापि सत्त्ववत्समग्रत्वस्याप्यवयवित्वस्यापि चावयववृत्तितया ग्रहणे महदनिष्टमेव, न हि व्याप्यवृत्तिनो भावस्य भावांश: अवयवयोर्देशयोः समवतरति, प्रयोजनाभावाच्च विवक्षाविशेषादरणे तु सर्वस्यैव सर्ववत्त्वप्रतिपादने विनिगमकाभाव एव। इत्यतो युक्तितोऽपि न तथाव्याख्यानं निर्भरतामादधाति। कदाचन शिष्यमतिग्राहणसौकर्यमेव तथाव्याख्याने प्रयोजनं भवेत्, ततोऽन्यत्किञ्चन तथा व्याख्यानस्य प्रयोजनं न विग्रः, बहुश्रुता विदन्ति। ॥सम्मतिगाथाप्रतिपादितसकलादेशत्वविकलादेशत्वयोरनुप्रेक्षितं निदानम्।।
अत्र च विकलादेशत्वप्रयोजनं संयोगविकल्प एव, तन्नाम समूहालम्बनज्ञानमेव। अतश्शब्दे विकलादेशता, ज्ञाने च विकलादेशत्वम्, तदधीनद्रव्येऽपि च तत एव विकलादेशत्वम्। क्रमशोऽवस्थाऽनेकत्ववत्त्वमेव विकलादेशत्वमिति। अत एव तृतीयभङ्गार्थे विकलादेशत्वाऽभावः। तत्र द्वयोरवस्थयोयुगपद्विकल्पनात्, न क्रमशो नानाऽवस्थाग्रहणम्। इति सूक्ष्मेक्षिकयाऽवधेयम् । अधिकं बहुश्रुता विदन्ति।
॥सकलविकलादेशप्रयोजनम् ॥ अर्थताभ्यां सकलादेशत्वविकलादेशत्वधर्माभ्यां किं साधनीयमिति चेत् ? शिष्यबुद्धिवैशद्यम्। तदाह नयोपदेशे श्रीमान् → सकलादेशत्वं च प्रतिभङ्गमनन्तधर्मात्मकत्वद्योतनेन, अन्यथा च विकलादेशत्वमित्येके 4- एके इति वादिदेवसूरिवराद्याः पूर्वजा: → अखण्डवस्तुविषयत्वेन त्रिष्वेवाद्यभङ्गेषु तत्, चतुर्षु चोपरितनेष्वेकदेशविषयत्वेन विकलादेशत्वमित्यन्ये - अन्ये इति सम्मतिवृत्तिकृतोऽभयदेवसूरिवरप्रमुखाः।→अयं व्युत्पत्तिविशेष: सर्वसप्तभगीसाधारण:- तन्नामायं व्याख्याविशेष एव, न तु सप्तभङ्ग्या मौलमाकूतम्, अनेन च शिष्यमतिव्युत्पादनं साधनीयम् ।
अव. ननु तर्हि सकलादेश इति प्रमाणवाक्यं तेन निष्पन्ना च प्रमाणसप्तभङ्गी, विकलादेश इति नयवाक्यं, तेन निष्पादिता नयसप्तभङ्गीत्येतेषां
सप्तभङ्गी IIIIIIIIIIII. -- .IIIIIIIIIIIIL
९५
प्रकाशः

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156