Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
अर्थज्ञानापत्तेः। इति न तत्र कोऽपि शब्दः प्रयुज्यते, ततः शब्दमात्रावक्तव्यत्वातस्य पदार्थस्याऽवक्तव्यत्वमेवोचितम्। ___ननु-कश्चिदर्थः प्रात्यक्षिकज्ञानेन मा ज्ञायतामपि, वैकल्पिकेन तु ज्ञायत एव, न च तत्र शब्दप्रयोगो नैव भवति। ‘खपुष्प'मिति शब्देन 'आकाशाधारकं पुष्प'मित्यर्थो ज्ञायते। परन्तु न आकाशकुसुमं प्रत्यक्षज्ञानविषयम्। तथैव क्षणिकमिति नित्यमितीत्यादिभिः शब्दैः क्षणिकत्व-नित्यत्वादयः पर्याया वस्त्वंशा ज्ञायन्त एव, परन्तु न ते प्रत्यक्षज्ञानगोचरीभूताः, इति विकल्पसिद्धेऽपि भावे शब्दप्रवृत्तिर्भवत्येव। इति चेत् ? तमुत्रापि 'अवक्तव्य'पदस्य युगपद्विधिनिषेधात्मनाऽस्तित्वनास्तित्वोभयवान् इत्यत्रार्थे शक्तिविशेष एव स्यात्। विचारज्ञानविषयीभूतेऽर्थे युगपदुभयरूपे तत्रावक्तव्यपदं प्रयुज्यते इति भावः। वैकल्पिकस्याप्यर्थस्य कस्यचन शब्दाभिलापयोग्यत्वसत्त्वात्।
अत्राव्युत्पन्नदशायाम् ‘अवक्तव्य'पदस्य प्रचलितशक्तिना अनभिलाप्य इत्यर्थो ज्ञायते। तत्र कारणगवेषणायां च युगपद्विधिनिषेधात्मकत्वं परिज्ञायते, इत्येवं परम्परया युगपद्विधिनिषेधात्मकत्वं ज्ञायते। व्युत्पन्नदशायान्तु 'अवक्तव्य'पदश्रवणमात्रैणैव सोऽर्थः साक्षादेव ज्ञायते, अत आह नयोपदेशे श्रीमान् “तादृशो बोधोऽवक्तव्यपदस्य खण्डशः शक्त्या कारितो विशेषशक्त्या वेत्यन्यदेतत्” इति।'
अत्रेदमवधेयम्-नयोपदेशे श्रीमद्भिः प्रमाणनयतत्त्वालोकालङ्कारमतमनुरुध्य युगपद्विधिनिषेधात्मकस्यार्थस्य अवक्तव्यपदवाच्यत्वमुक्तम्। अनेकान्तव्यवस्थायामष्टसहस्रीतात्पर्यविवरणादौ तु सम्मतितर्कवृत्तिमतमनुसृत्य तादृगर्थस्य शब्दमात्रावाच्यत्वमेवोक्तम्-तुलना ___ किन्तु कथञ्चिदवक्तव्यत्वमिह ‘एकपदजन्यप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधाविषयत्वम्' तद्बोधनं त्वर्थनये मानसोत्प्रेक्षोपस्थितखण्डश:प्रसिद्धपदार्थासंसर्गाग्रहमात्रात्कथश्चित्संसर्गग्रहाद्वा सम्भवति, व्यञ्जननये तु तन सम्भवति, पदार्थमर्यादया वाक्यार्थमर्यादया वा बोधयितुमशक्यत्वात्। न च स्यात्प दसमभिव्याहृतावक्तव्यपदात्प्रकृते खण्डशः शक्त्या बोधः सम्भवति, एक पदार्थयो: परस्परमन्वयबोधस्याव्युत्पन्नत्वात्, अन्यथा हरिपदादुपस्थितयोः सिंहकृष्णयोराधाराधेयभावसम्बन्धेनान्वयबोधप्रसङ्गादितिसूक्ष्मेक्षिकामनुसरता व्यञ्जननयेन प्रकृते नव्यत्यासादेकपदाजनितप्रातिस्विक धर्मद्वयावच्छिन्नविषयकशाब्दबोधविषयत्वं स्यादवक्तव्यत्वं वाच्यं,
- अनेकान्त व्यवस्था प्रकरणम्
सप्तभङ्गी
प्रकाशः

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156