Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra ६४ www.kobatirth.org सामवेदसंहिता ॥ Acharya Shri Kailashsagarsuri Gyanmandir 9 १२ ३ १२ ३१२ माभिस्तये । मानो रीरधतं निदे || ६ || पवस्व दक्षसाधनो देवेभ्यः पीतये प्र० ३ ० १ ॥ 39 ३२ ३ १ २ २ 3.3 २ 3 3 2 ३.२४ 39 3 33 १२ हरे | Hat area मदः || सं देवैश्शोभते वृषा कवियावधि प्रियः । पत्र - २ 9 १२ २ 3 3 3 ३२ मानो अदाभ्यः || पवमान धिया हितो ऽभियोनिं कनिक्रदत | धर्मणा वायु २२ २ ३१ 3 3 9 3 मारुहः || १० || तवाहं सौम रारणसख्य इन्दो दिवेदिवे । पुरूणि वोनि २२ ३२उ 3 9 2 २ ४१ २ र ३१ १ २ 3 9 २३ चरन्ति मामवपरिधी रतितां इहि । तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र 9 R 8 7 २२ २३ २ 39 २३ १ २ २ ऊधनि । घृणा तपन्तमतिसूर्य परः शकुना इव पप्तिम ।। ११ ।। पुनानो अक्रमी 1 १२ 9 3 २उ 3 २ ३ १ २ 3 २ 3 3 9 2 २२ ३ १ २३ दभि विश्व मृधो विचर्षणिः । शुम्भन्ति विप्रन्धीतिभिः ।। योनिमरुणो रुह 3 9 २३ २ १ २ ३२ ३१ २५ 9 २ ३ २ 3 39 2 २ दुमदिन्द्रो वृषा सुतम् । ध्रुवे सदसि सीदतु ॥ नू नो रयिं महामिन्दोऽस्मभ्यं सोम 3 १ २ १२ ३ १ २ २३१ २ 3 9 3 9 2 3 9 विश्वतः । आपवस्व सहस्रिणम् || १२ || पिवासोममिन्द्र मन्दतु त्वा यं ते सुषाहर्यश्वादिः । सोतुर्बाहुभ्यां सुयतो नार्वा || यस्तै मदो युज्यश्चारुरस्ति येन 3 9 २ 3 १२३ 3 9 २ 3 १ २ १ र २२ 2 3 9 3 २ ३ २उ त्राणि हर्यश्व हंसि । स त्वामिन्द्र प्रभूवसो ममत्तु || बोधा सु मे मघवन्वाचमेमां 3 9 3 93 3 २३ 3 १र २ २र १२ 3 यां ते वसिष्ठो अति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व || १३ || विश्वाः ३१ २ 3 3 9 १ २ २ २ १.२ 3 3 पृतना अभिभूतरन्नरः सजूस्ततक्षुरिन्द्रञ्जञ्जनुश्च राजसे । ऋत्वे वरे स्थे मन्या 9232 २ २२ ३१२ 3 9 2 3 9 2 39 3 २५ मुरीमुतोग्रमोजिष्टं तरसं तरस्विनम् ॥ नेमिं नमन्ति चक्षसा मेषं विप्रा सुदीतो वो अहोऽपकर्णे तरस्विनः समृकभिः ॥ समु रेभासो 39 R 3 १२३१२ १२ 3 १२ २र ३१२ ३२ ३१२ ३ १ २ ३ २३१ २ 9 २र सोमस्य पीतये । स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ।। १४ ।। यो राजा 3 3 93 39 ? 3 २३ २३, २ चर्षणीनां याता रथेभिरधिगुः । विश्वासां तरुता पृतनानां ज्येष्ठ यो वृत्रहा गृ ।। ३ २ अभि खरे । 3 खरन्निन्द्र R 39 392 392 39 २३१ २ १ २ ३ २३ १ २ उ २ इन्द्रन्तं शुम्भपुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि । हस्तेन वज्रः प्रतिधायि दर्शतो 3 2 3 9 २२ १ २ ३२ ३२ 3 9 २र उक २२ ३ २ 3 9 महां देवो न सूर्यः ।। १५ ।। परिप्रिया दिवः कविर्वयांसि नप्त्योर्हितः । स्वानै १ २ For Private And Personal ર્ 392 २ ३२३२ ३ ३ २ २ 39 3 2 3 9 २ ३ यति कविक्रतुः । स सूनुर्मातरा शुचिर्जातो जाते श्ररोचयत् । महान्मही ऋता १ २ २ १ २ ३ 3 9 2 3 1 2 3 १ २ ३१ २ उक २२ ३ १२ वृधा ॥ प्र प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः । वीत्यर्ष पनिष्टये ॥ १६ ॥ २ 8 9 २ ३१२3 9 २ ३१ २ 3 १ २ ३१२ २३ १२ त्वं ह्याङ्गदैव्य पवमान जनिमानि घुमत्तमः । श्रमृतत्वाय घोषयन् ॥ येना नवग्वा 3 १ २ 3 उ २उ १२ ३२ 3 १ २ 3 R 392 3 १ २ 3 23 २ 3 दध्यङपोर्णुते येन विमास श्रपिरे । देवानां सुम्ने अमृतस्य चारुणो येन श्रवां 3 १२ २ 3 श्उ ३ २ 3 23 १२ 9.2 3 9 २र स्यात ॥ १७ ॥ सोमः पुनान ऊर्मिरणाव्यं वारं विधावति । अग्रे वाचः पवमानः

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124