Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२३२ ३१२ ३ २ ३१२ ३१र २र३२३ १ २. त सचा पुरु न घ ३२ ५ २ ३ २ ३ प्र० ८. अर्धप्र० २॥ उत्तरार्चिकः ॥ मभ्य इन्दवः ॥ २ ॥ जराबोधतद्विविड्ढि विशेविशे यज्ञियाय । स्तोमं रुद्राय दृशीकम् ॥ स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः। धिये वाजाय हिन्वतु ॥ स रेवा इव विश्पतिर्देव्यः केतुः शृणोतु नः । उक्थैरग्निर्वृहद्भानुः ॥ ३ ॥ तदा गाय सुते सचा पुरुहूताय सत्वने । श यद्गवे न शाकिने ॥ न या वसुनियमते दानं वाजस्य गोमतः । यत्सीमुपश्रवद्गिरः । कुवित्सस्य प्र हि बजङ्गोमन्तब्दस्युहा गमत् । शचीभिरप नो वरत् ॥ ४ ॥ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुले ॥ त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । अतो धे. माणि धारयन ॥ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य यज्य: सखा ॥ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तर द्विपासो विपन्युवो जागृदां सः समिन्धते । विष्णोर्यत्परमं पदम् ॥ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्या अधि सानवि ।। ५ ॥ मौषु त्वा वा. घतश्च नारे अस्मन्निरीरमन् । बारात्ताद्वा सधमादन्न आगहीह वा सन्नुपश्रुधि । इमे हि ते ब्रह्मक्तः सुते सचा मधौ न मत आसते । इन्द्रे कामञ्जरितारो वस. यवो रथे न पादमादधुः ॥ ६ ॥ अस्तावि मन्म पूर्ध्वं ब्रह्मेन्द्राय वोचत । पूर्वी श्रुतस्य बृहतीरनूपतस्तोतुर्मेधा असूक्षत ॥ समिन्द्रो रायो बृहतीरधूनुत सतो. इन्द्राय सोमपातवे वृत्रघ्ने परिषिच्यसे । नरे च दक्षिणावते वीराय सदनासदे ॥ १२ ३ २33१र २३ उर. २र 3१२ ३२उ ३ २३ २ २ १ २. 31२३१२ २३ २३२उ ३१२ सी समु सूर्यम् । संशुक्र ७ ॥ ३१२ ३२३१ २३१२३ २३१२ ३२ ३ १ २ ।। रुचं वयं यूयं च सूरयः। अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम।। २३१ २३र र ३२३ २उ ३१२ उतर र तं सखायः पुर १र २ ३१ र ३१र २२ २३१२ नस्मवृत्र परियं हर्यतं हरिम्बभुम्पुनन्ति वारेण । यो देवान्विश्वा इत्परिमदेनसहगच्छति ॥८॥कस्तमिन्द्र त्वा वस वामोदधर्षति । श्रद्धा हिते मघवान्पार्येदिवि वा जीवाज सिपासति ॥ मघोन वपु चोदय ये ददति प्रिया वसु । तव प्रणीती हर्यश्वसूरि एदु मधोमदिन्तरं सिञ्चायो अन्धसः। एवाहि वीरस्तवते सदावृधः ॥ इन्द्र स्थातहरीणां नकिष्टे पूर्व्यस्तुतिम् । उदानं श शवसा न भन्दना॥तं नो वाजानां पतिमहूमहि श्रवस्यवः । अपायुभिर्यज्ञेभिवीधन्यम् ॥१०॥ २ भिर्विश्वातरेम दुरि ३१ २" २३ १ २३ २३१२ ३ १२१ For Private And Personal

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124