________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३१ २२
र
र
३ १ २ ३ १२ २१
र २र 31 २
३२ मत
31 २३१२31.२ ३ र २र३ १.
३२
२३ २ ३३ २३२ ३ र
३२
३१ २३२
प्र० ५. अर्धप्र० २॥ उत्तराचिकः ॥ हि मराजं वृषभं तमोजसा -
जमा धिषणे नितनतः । उतोपमानां प्रथमो निषीदसि सोमकामं हि ते मनः ॥ १४ ॥ पवस देव आयुषगिन्द्रं गच्छत् ते म. दः । वायुमारोह धर्मणा ॥ पवमान नितोशसे रयिं सोम वाय्यम् । इन्दो समु. द्रमाविश ॥ अपनन् पवस मृधः क्रतुवित्सोम मत्सरः । नुदस्वादवयु जनम् ।।अभी नो वाजसातमं रयिमर्षशतस्पृहम् । इन्दो सहस्रनर्णसन्तु विद्युम्नं विभासहम्।।१५।। अभी नो वाजसातमम् । वयं ते अस्य राधसो वसोवसो पुरुस्पृहः ॥ नि नेदि. पृतमा इपः स्याम सुम्ने ते अधिगो ॥ परिस्यस्वानो अक्षरदिन्दुरव्य मदच्युतः। धारा य ऊझै अधुरे भ्राजा न याति गव्ययुः ॥ १६ ॥ पवस्व सोम महात्समद्रः पिता देवानां विश्वाभि धाम ॥ शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥ दिवोधर्तासि शुक्रः पीयूषः सत्ये विधर्म-वाजी पवस्व ॥ १७ ॥ प्रेष्ठं वो अतिथि स्तुपे मित्रमिव प्रियम् । अग्ने रथन्न वेद्यम् ॥ कविमिव प्रशं स्यं यं देवास इति द्विता । निमत्येष्वादधुः ॥ त्वं यविष्ठ दाशुषो पाहि शृणुढीगिरः। रक्षा तोकपुतत्मना ॥ १८ ॥ एन्द्र नो गधि प्रिय सत्राजिदगोह्य । गिरिन विश्वतः पृथुः पतिर्दिवः ॥ अभि हि सत्य सोमपा उभे वभूथ रोदसी । इन्द्रासि सुन्वतोटयोपतिर्दिवः ॥ त्वं हि शश्वतीनामिन्द्र धर्ता पुरामसि । हन्ता दस्योमनोवृधः पतिविः ॥ १६ ॥ पुरा भिंदुयुवा कविरमिताजा अजायत इन
त इन्द्रो विश्वस्य कर्मणो धर्ता वजी पुरुष्टुतः ॥ त्वं वलस्य गोमतो वावरद्रिवो विलम् । त्वां देवा अभिभ्युषस्तु ज्यमानास आविषुः ॥ इन्द्रमीशानमोजसाभिस्तोमैरनूपत । सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ २० ॥
इति प्रथमोऽधः प्रपाठकः ऋषिः-१ पराशरः । २ शुनः शेपः । ३ असितः काश्यपो देवलो वा । ४,७ राहगणः। ५,६ नृमेधः प्रियमेधश्च । ८ पवित्रो वसिष्ठो वोभी वा।६ व. सिष्ठः । १० वत्सः काकः । ११ शतं वैखानसः । १२ सप्तर्षयः । १३ वसूभारद्वाजः । १४ नृमेधः । १५ भर्गः प्रागाथः । १६ भरद्वाजः । १७ मनुराप्सवः ।
१ २
३ २३ र
२र .
३१२
१२
र
२र
३२
१२२
३२
र २र३२
3१२ ३ २
१र
२र३
२उ
२
३२
३
.२र
य
२ ३२ ३ २३१ २
२ ३१र
२र३
१२
२३१ २ ३ १ २ ३ १र
२र
3२३
१ २ ३१ २३२ ३ २
३ १२
११
For Private And Personal