Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक:१
आराधना
वीर जैन
श्री महावी
कोबा.
अमृतं
अमृत
तु विद्या
तु
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
For Private And Personal
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal
Acharya Shri Kailashsagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रोम
॥ सामवेदसंहिता ॥
ऋष्यादिसवलिता।
वैदिकयन्त्रालयस्थपण्डितैर्बहुसंहितानुसारेण
संशोधिता।
अजमेरीय वैदिक यन्त्रालये
मुद्रिता
सृष्टयब्दाः १६७२६४६००१
संवत् १६५७ वि०
For Private And Personal
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
।। ओम् ॥
सामवेदसंहितायाः
पूर्वार्चिके
प्रथम प्रपाटकस्य प्रथमोईः
॥१॥ ऋषिः-१, २, ४, ७, भरद्वाजः। ३ मेधातिथिः । ५ उशनः । ६ सुदीति पुरुमीढौ । ८ वत्सः । १० वामदेवः ।। अग्निर्देवता । छन्दः-१, ३-१० गायत्री। २ वर्धमाना गायत्री ॥ षड्नः स्वरः ॥
॥ १ ॥ अग्ना याहि वीतये गृणांनोहव्यदातये । नि होता सत्सि बहिपि ॥ १ ॥ त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानुप जने ॥२॥ अग्निंदूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।। ३ ।। अग्नित्राणि जनविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥ ४ ॥ श्रेष्ठ वो अतिथि स्तुपे मित्रमिव प्रियम् । अग्ने रथं न वेद्यम् ॥ ५ ॥ त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । उत द्विषोमर्त्यस्य ॥ ६ ॥ ऐह्यु पु वाणि तेऽग्न इत्थेतरा गिरः । एभिवास इन्दुभिः ॥ ७ ॥ श्रा ते वत्सोमनोयमत्परमाचिसधस्थात् । अग्ने त्वाङ् कामये गिरा ॥ ८ ॥ त्वामग्ने पुष्करादध्यथवा निरमन्थत । मृो विश्वस्य वाघतः॥ ६ ॥ अग्ने विवस्वदाभरास्मभ्यमूतये महे । देवा हासि नो दशे ॥ १० ॥
१२३ १ २ ३१ २र३
।।
अग्न
5. का
For Private And Personal
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ प्र०१. अर्धप्र०१. द० ३ ।। ॥२॥ ऋषिः--? आयुक्ष्वाहिः । २ वामदेवः । ३, ८, ह प्रयोगः । ४ मधुच्छन्दः । ५,७ शुनःशेषः । ६ मेधातिथिः । १० वत्सः ।। अग्निर्देवता ।। गायत्री छन्दः॥ षड्जः स्वरः ।।
१२
१२१२३१३ .
२३
3 २३१२
3१२३१र २
तः । वायारन
उप त्व
॥
३ ॥ उप
॥ २ ॥ नमस्ते अग्नोजसे गृणन्ति देव कृष्टयः । अमरमित्रमईय ॥ १॥ दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् । यजिष्टमञ्जसे गिरा ॥२॥ उप त्वाजामयोगिरोदेदिशतीहविष्कृतः । वायोरनीक अस्थिरन् ॥ ३ ॥ उप त्वाग्ने दिवे दिवे दोपावस्तड़िया वयम् । नमोभरन्तएमसि ॥ ४ ॥ जराबोध तदिविडि विशे विशे यज्ञियाय । स्तोमं रुद्राय दृशीकम् ॥ ५ ॥ प्रति त्यंचार मध्वरं गोपीथाय प्रहयसे । मरुद्भिरग्न आ गहि ॥६ वन्दध्या अग्निनमोभिः । सम्प्राजन्तमध्वराणाम् ॥ ७॥ और्वभृगुवच्छर्चिममवानवदाहुवे । अग्नि समुद्रवाससम् ॥ ८ ॥ अग्निमिन्धानोमनसा धियं सचेतमत्यः । अग्निमिन्धे विवस्वभिः ॥ ६ ॥ आदित्मनस्य रेतसोज्योतिः पश्यन्ति वासरम् । परोयदिध्यते दिवि ॥ १०॥
३१ २ १२३ १२ .
३१ २
३
१
२
२
३ २
३ १२
। अश्वं न त्वा वारवन्तं
॥
७
सम्म्राजन्तमध्वराग 3१ २ ३ २२
3.१ २ ३ १२र३
॥३॥ ऋषिः-१ प्रयोगः । २, ५, ६ भरद्वाजः । ३, १० वामदेवः । ४, ६ वसिष्ठः । ७ विरूपः । ८ शुनःशेपः। ६ गोपवनः । १० कामदेवः । ११ करवः । १२ मेधातिथिः । १३ सिन्धुद्वीप अम्बरीष तृतप्राप्तः । १४ उशना॥ अग्निर्देवता ॥ गायत्री छन्दः ॥ पड्जः स्वरः ॥
२37 २ ३१ २
३२
॥ ३ ॥ अग्नि वोवृधन्तमध्वराणां पुरूतमम् । अच्छा नप्ते सहस्वते
१२ ३२ ३२ ३ २३१२३र२र३३२३२३१२
॥२॥ अग्ने मृड महां अस्यय आ देव युञ्जनम् । इयेथ बर्हिरासदम् ॥ ३ ॥
॥ १ ॥ अग्निस्तिग्मेन शोचिषा यं सद्विश्वन्यऽत्रिणम् । अग्निनो वंसते रयिम् अग्नेरनाणो अंहसः प्रति स्म देव रीपतः । तपिष्टैरजरोदह ॥ ४ ॥ अग्ने युङ्
वा हि ये तवाश्वासोदेव साधनः । अरं वहन्त्याशवः ॥ ५ ॥ नि त्वा नक्ष्य विश्पते युमन्तं धीमहे वयम् । सुवीरमग्नाहुत ॥ ६॥ अग्निा दिवः ककु
२ १२
37
3२ 3 3
3१ २ ३१
त्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥७॥ इम मृ षु त्वमस्माकं सनि
For Private And Personal
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०१. अर्धम० १ ० ५ ॥
पूर्वाचिकः ॥
२ ३ १र २४
१२ ३३३ 1
२
गायत्रं नव्यांसम् । अग्ने देवेषु प्र वोचः ॥ ८
9
2
3
Acharya Shri Kailashsagarsuri Gyanmandir
१ २
’ 3 3
२ उ १ २
3 २ 3 2 3
ठग्ने अङ्गिरः । सपावक श्रुधी हवम् || ६ || परि वाजपतिः कविरग्निर्हव्या
3 १र
carolyaafia fन
9
२३१ २
393
२ ३ २
39 २
392
न्यक्रमीत् । दानि दाशुषे ॥ १० ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ ११ ॥ कविमग्निमुपस्तुहि सत्यधर्माणमध्वरे । देवममी
३१२
उ १२
1 2 3 239 23 9 2
39.2
२उ
39 २
वचातनम् || १२ || शन्नोदेवीरभिष्टये शन्नो भवन्तु पीतये | शंयोरभिस्रवन्तुनः
9 २ ३१र
3
9 २ १२
॥१३॥ कस्य नूनं परीणासि धियोजिन्वसि सत्पते । गोषाता यस्य ते गिरः || १४ ||
॥ ४ ॥ ऋषिः — १, ३ शंयुः | २ भर्गः । ४ वसिष्ठः । ५ भारद्वाजः | ६ प्रस्कण्वः । ७ तृणपाणिः । ८ विरूपः । ६ शुनः शेषः । १० सोभरिः ॥ अग्निर्देवता || बृहती छन्दः ॥ मध्यमः स्वरः ॥
392
3 R 3 9
3 १ २
$ २ २ ३७१ २
३२
3 9
३ ३ २
3 २
२ 3
१ २
३ २ 3 ? 39 2
3 9 २३१ २
3.१ २
॥ ४ ॥ यज्ञा यज्ञा वो अग्नये गिरा गिरा व दक्षसे । प्र प्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् || १ || पाहि नो अग्न एकया पा३ - तया | पाहि गीर्भिस्तिभिरूजम्पते पाहि चतसृभिर्वसो || २ || बृहद्भिरग्ने अचिभिः शुक्रेण देव शोचिषा । भरद्वाजे समिधानोयविष्ठ रेवत्पावक दीदिहि ।। ३ ।। त्वे अग्ने स्वाहुतः प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनाना
3 9 २
२
3
392
3 2 3
39
१ २
३ र २२ ३ १ २
3 9 2
3
२
मूर्वं दयन्त गोनाम् ॥ ४ ॥ अग्ने जतिर्विश्पतिस्तपानादेव रक्षसः । अपोषिवान्
१२.
For Private And Personal
२
3 92
गृहपते महाँसि दिवस्पायुर्दुरोणयः ॥ ५ ॥ अग्ने विवस्वदुपसचिव राधो
3
3 २ ३ २
9 २
२ ३१२
३ २
૨ ૩૨ ૨ अमर्त्य । दाशुषे जातवेदोवहा त्वमद्या देवउषर्बुधः ।। ६ ।। त्वं नचित्र
1
3 २उ
3 9 २
3 2 ३ १२ २र
१२
३ २ २ ३ १२ ३ २५
वसोराधांसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदागाधन्तु चे तुनः ॥ ७ ॥ त्वमित्या स्यग्ने त्रातऋतः कविः । त्वां विप्रासः समिधानं दी
39 2
3
०२ 3
१३
२
3
9
9
39 2 ३.१२
39 २
fear विवासन्ति वेधसः ॥ ८ ॥ श्र नो अग्ने वयोवृधं रयिपावकशंस्यम् ।
१२
उ
9
२
३ २३. १ २ ३
३.१२३२३१
रास्वा चन नुपमाते पुरुस्पृहं सुनीती सुयशस्तरम् ॥ ६ ॥ योविश्वादयतेवसुहो
२ उर
२२
३ १२ २र 39 २ ३ १२ २२ ३ ३ १.२
ता मन्द्रोजनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्रस्तोमायन्त्वग्नये ।। १० ।।
।। ५ ।। ऋषिः- -१ वामदेवः | २ भर्गः । ३, ७ सौभरिः । ४ मनुः ।
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२र३२३१२
३१२
१२३ १२३१ २
३१. २३२३२ ३ १र र
२
३१२
३२ ३२
३.१२३१ २
३.१२३.२
३
१
२
स्पतद
वावरा
अ १२३ १२,
अग्निमीडिष्वावसे गाधाभिः शीरोचिपम् । अग्नि राये पुरुषीटः श्रुतन्नरोग्निः
र२र
.
3.२३२उ
३२ 3
हाषामत्रा अयमा १२ १२ ३१२
२२. 3 र
२र३ १२.
२१
सामवेदसंहिता ॥ प्र० १. अर्थप्र०२. ६०६॥ सुदीति पुरुमीढ ष्कम्भाः।६ प्रस्कण्वः । ८ मेधातिथिर्मेध्यातिथिश्च । विश्वामित्रः । १० करवः॥ देवता-१-७,६,१० अग्निः। ८ इन्द्रः॥हती छन्दः। मध्यमः स्वरः।।
॥ ५ ॥ एनावो अग्निन्नमसोर्जीनपातमाहुवे । प्रियं चेतिष्ठमरातिस्वध्वरं विश्वस्य दूतममृतम् ॥ १ ॥ शेष वनेषु मातृषु सन्त्वा मत्सइन्धते । अतन्द्रो हव्यं वहसि हविष्कृत आदिदेवेषु राजसि ॥ २ ॥ प्रदर्शि गातु वित्तमोयस्मिन् घेतान्यादधुः। उपोषु जातमार्यस्य वर्द्धनमग्नि नक्षन्तुनौगिरः ॥ ३ ॥ अग्निरुक्थे पुरोविनयवाणाचरियो कचा गाभिमस्त प्रमाणपत देवाध्वीवरल्या सुदीतयछर्दिः ॥ ५ ॥ श्रुधि श्रुत्कर्ण बहिभिर्देवैरग्ने सयावभिः । या सीदतुव
मेरो अगावाताव भिरध्वरे ॥ ६॥ प्रदेवोदासो अग्निदेव इन्द्रान मज्मना। अनु मातरं पृथिवीं वि वाहते तस्थौनाकस्य शमणि ॥ ७ ॥ अधाद्यमो अधवा दिवोवृहतोरोचनादधि । अया वर्द्धस्व तन्वा गिरा ममा जाता मुक्रतो पृण ॥ ८ ॥ कायमानोवना त्वं यन्मातरजगन्नपः । न तत्ते अग्ने प्रमुषे निवर्तन यदुरे सन्निहा भुवः ॥ ६ ॥ नि त्यामग्नेमनुर्दथे ज्योतिजनायशश्वते । दीदेथ कएवऋतजातउतितोयं नमस्यन्ति कृष्टयः ॥ १० ॥
इत्यर्थः प्रपाठकः ॥६॥ ऋषिः-१, ७ वसिष्ठः । २, ३, ५ कण्वः । ४ सौभरिः । ६ अात्कीलः । ८ विश्वामित्रः ॥ देवता-१, ४-८ अग्निः । २ ब्रह्मणस्पतिः। ३ यूपः ॥ बृहती छन्दः ॥ मध्यमः स्वरः ॥
॥ ६ ॥ देवो वो द्रविणोदाः पूर्णा विवष्टासिचम् । उद्रा सिञ्चध्वमुप वा पृणध्वमादिद्वादेव ओहते ॥ १ ॥ प्रेतु ब्रह्मणस्पतिः प्र दैव्येतु सूनृता । अच्छा वीर नये पकिराधसं देवा यज्ञं नयन्तु नः ॥ २ ॥ ऊई उपुण ऊतये तिष्ठा देवो न सविता । उौ वाजस्य सनिता यदञ्जिभिघिद्रिवि हयामहे ॥ ३ ॥ में योराये निनापति मत्ता यस्ते वसो दाशत् । स योरन्धत्ते अग्न उक्थसिन
१२.३२उ
२३२३१ २
उर. २र३ १ २ ३२
For Private And Personal
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
2 १०
त्मना
प्र० १. अर्धप्र० २.८० ७॥ पूर्वाचिकः ॥ मना सहस्रपोषिणम् ॥ ४ ॥ में वोयई पुरूणां विशां देवयतीनाम् । अग्नि सौभगस्य । रायईशे स्वपत्यस्य गोमत ईशे कृत्रहथानाम् ॥ ६ ॥ त्वमग्नेगृहपतिस्त्वंहोता नोअध्वरे । त्यम्पोता विश्ववार प्रचेता यक्षि यासि च वार्यम् ॥ ७ ॥
३२उ - 3 २३ १२
त॥
५
३२३२३२३.२३ र ॥ अय
शाह
मिहे यसमिदन्य इन्धते ॥ ५ ॥ अयमग्निः सुचीयस्यशे हि
३१२ १ २
१२
र ३१२३१ २ मत्तीस ऊतय । अपान्नपा
सखायस्त
पनेहसम् ॥ ८ ॥
3१ २03
.
३१२
३२ उक
२२
३२३ २उ . ३१ २ ३.२३ १२
७
१र
२
१ २.३ २
३१ २ ३.
३२३ १२३१२३१२ ३३२३ १२३१२
॥ ७ ॥ ऋषिः-१ श्यावाश्च वामदेवो । २ वाष्र्टहव्यः । ३ वृहदुक्थः । ४ कुत्सः । ५, ६ भारद्वाजः । ७ वामदेवः । ८,१० वसिष्ठः । ६ त्रिशिरास्त्वाष्ट्रः।। अग्निर्देवता ।। छन्दः-१, ३, ५-६ त्रिष्टुप् । २, ४ जगती । १० त्रिपाद्विराड्गायत्री ॥ स्वरः-१, ३, ५-६ धैवतः । २, ४ निषादः । १० षड्जः ॥
७॥ आ जुहोता हविषा मर्जयध्वं निहोतारं गृहपतिं दधिध्वम् । इडस्पदे नमसा रातहव्यं सपर्यता यजतम्पस्त्यानाम् ॥ १ ॥ चित्र इच्छिशोस्तरुणस्य वनथो न यो मातरावन्वेति धातवे । अन्धा यदजीजनदधाचिदा ववक्षत्सद्यो महिदित्यं चरन् ॥२॥ इदं त एक पर ऊत एक तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तन्वेश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥ ३ ॥ इमं स्तोममहते जातवेदसे रथमिव सम्महेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसबग्ने संख्य मारिषामा वयं तव ॥ ४ ॥ मूर्दानं दिवो अरति पृथिव्या वैश्वानरमृत पाजा तमग्निम् । कवि सम्राजमतिथिजनानापासन्नः पात्र जनयन्त देवाः ॥ ५ ॥ स्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः । तं त्वा गिरः सुष्टुतयो वाजयन्याजिन्नगिर्ववाहो जिग्युरश्वा ॥ ६ ॥ आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । अग्नि पुरा तनायन्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम्॥७॥ इन्धे राजा समर्यो नमोभियस्य प्रतीकमाहुतं घृतेन । नरोहव्येभिरीडते सबाध अग्निरग्रमुषसामशोचि ॥ ८ ॥ प्र केतुना बृहता यात्यग्निरारोदसी वृषभो रोर
नरमत
3 जा
3१२.३.१ २31 २३ १२३२३२उ पारपा
॥ ४ २३२३२ ३ २३ १२३१२ २३१ २
नानामासन्नः पात्रज
३१२ १.२
.32
२२
३ २ १ २ ३ २ ३.२ ३.१ सत्ययज रादर ३२३ २३१र २र३.२ ३ १.२३१ २ ३१२
२ ३.१२ यरूपमवर १.२३.१२
७॥
१२.
२र३१ २
3१ २
१ २ ३पर .र. ३२२
For Private And Personal
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ ०१. अर्धप० २. द० ६॥ वीति । दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्द्ध ॥ ६ ॥ अग्नि नरोदीधितिभिररण्योहस्तच्युतं जनयत प्रशस्तम् । दूरदृशं गृहपतिमथव्युम् ॥ १०॥
3२
३१ २ ३१२३
२
१२ ३ २ ३२३१ २ ३१२ १२ २३१२३ २३
२३२३१ २ ३ २३१२
२३१.
२३१ २३3
॥८॥ ऋषिः-१ बुधगविष्टिरौ । २, ५ वत्समिः । ३ भारद्वाजः । ४, ७ विश्वामित्रः । ६ वसिष्ठः । ८ पायुः ॥ देवता-१, २, ४-- अग्निः । ३ सुरः ॥ त्रिष्टुप् छन्दः ॥ धैवतः स्वरः॥
॥॥ अयोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुपासम। यहाइव प्रवयामुजिहानाः प्रभानवः सस्रते नाकमच्छ ॥ १॥ प्रभूर्जयन्तं महां विपोधों मुरैरपूरं पुरांदाणम् ।नयन्तं गीविनान्धियंधा हरिश्मभुन्नवर्मणा धनर्चिम् ।।२।। शुक्रं ते अन्यधजत ते अयद्विपुरूपे अहनी यौरिवासि । विश्वा हि माया अवसि स्वधावन् भद्रा ते पूषन्निद रातिरस्तु ॥ ३ ॥ इडामग्ने पुरुदंसं सनिको शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्ये ॥ ४॥ प्र होता जातो महानभोविन्नृपद्मा सीददपां विवर्ते । दधद्योधायि सुतेवयांसि यन्ता वसूनिविधते तनूपाः ॥ ५ ॥ प्र सम्राजमसुरस्य प्रशस्तं पंसः कृत्रीनामनुमाद्यस्य । इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारावन्दमानाविवष्टु ॥ ६ ॥ अरण्योनिहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः । दिवेदिव ईड्यो जाग्रवद्भिहविष्मनिर्मनुष्येभिरग्निः ॥ ७॥ सनादग्ने मृणसि यातुधानानत्वा रक्षासि पृतनासुजिग्युः । अनुदहसहमूरान् कयादोमाते हैत्यामुक्षत दैव्यायाः ॥ ८॥
१ . २र३२३१ २३.२३१२
३१ २३
२३.
२र३१र २र
३१ २३२
२३२ ३ १ २
३ १३१.
तवस
१२३१२१ २ ३ २३१ २ ३१२ ३ १ २३१ २ नामनुमाघ २र. ३१.२३१२ उर
3.१ २ वदा
3१२
अरए
जाण२.७
३ २
३
२
३ १
१२
२३१२३२३१२.७१२ १ २
॥६॥ ऋषिः-१ गयत्रिः । २ वामदेवः । ३, ४ भरद्वाजः । ५ मृक्तवा. हाद्वितः । ६ वसूयवआत्रेयाः । ७, गोपवनः । ८ पुरुरात्रेयः।१० वामदेवः । कश्यपो वा मरीची मनुवा वैवस्वत उभौ वा ॥ अग्निर्देवता॥ अनुष्टुप् छन्दः॥ गान्धारः स्वरः॥
॥ ॥ अग्न ओजिष्ठमाभर धुम्नमस्मभ्यमध्रिगो। म नो राये पनीयसे रत्सि
वाजायपन्याम् ॥१॥ यदि वीरों अनुष्यादग्निमिन्धीत मर्त्यः । अाजुहद्धव्यमानुषक
For Private And Personal
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
w
३
२३१ २७
१ २
३.२ ३२३१२.
जयन्त
शप
॥
७
॥
३ १र २र३ १.
२३ २३२ १२३२३३१
माता
२र
३.२
प्र. १. अर्धम० २. द०१०॥ पूर्वाचिकः ॥ शुभं भक्षीत दैव्यम् ॥ २ ॥ त्वेषस्ते घूम ऋण्वति दिवि सञ्चुक अार्ततः । सूरी नहितारसेविसरमा २.....
त्व हि तवद्यशोग्न मित्रो न पत्यसे । त्वं विचर्पणे श्रवो वसो पुष्टिन पुष्यसि ॥ ४ ॥ प्रातरग्निः पुरुप्रियो विशस्तवेतातिथिः । विश्व यस्मिन्नमत्ये हव्यं मसि इन्धते ॥ ५ ॥ यदाहिष्टं तदमय - हदर्चविभावसो । महिषीव त्वयिस्त्वद्वाजा उदीरते ॥६॥ विशो विशो वो अ. तिथि वाजयन्तः पुरुधियम् । अग्नि वा दय वचः स्तपे शुषस्यमन्मभिः ॥७॥ बृहढयो हि भानवे देवायागये । यं मित्रनप्रशस्तय मोसो दधिरं पुरः ॥ ८ ॥ अगन्म वृत्रहन्तमज्येष्ठमग्निमानवम् । यः स्म श्रुतर्वनार्वे बृहदनीक इध्यते ॥६॥ जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः । पिता यत्कश्यपस्याग्निः श्रद्धा मनुः कविः ॥ १० ॥
॥ १० ॥ ऋपिः-१ अग्निस्तापसः । २ वामदेवः । ३ वामदेवः कश्यपः। असितो देवलो वा । ४ भार्गहुतिः सोमो वा । ५ पायुः । ६ प्रस्कएवः ।। देवता१ विश्वेदेवाः । २ अङ्गिरः । ३-६ अग्निः ॥ अनुष्टुप् छन्दः । गान्धारः स्वरः॥
॥ १० ॥ सोमं राजानं वरुणमग्निमन्वारभामहे । श्रादित्यं विष्णुं सूर्य ब्रगाणं च बृहस्पतिम् ॥१॥ इत एत उदारुहन्दिवः पृष्ठान्याहन् । प्रभूर्जयो यथापथो द्यामङ्गिरसो ययुः ॥ २॥ राये अग्ने महे त्वा दानाय समिधीमहि । ईडि
वाहि महे वृषन् यावा होत्राय पृथिवी ॥ ३ ॥ दधन्वे वा यदीमनुवोचद्रह्मेतिवेरुतत् । परि विश्वानि काव्या नैमिश्चक्रमिवाभुवत् ॥ ४ ॥ प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । यातुधानस्य रक्षसो बल न्युजवीर्यम् ॥५॥ त्वमग्ने व रिहरुद्रां आदित्यां उत । यजा स्वध्वरं जन मनुजातं घृतमुषम् ॥ ६ ॥
इति द्वितीयोर्धःप्रपाठकः प्रथमश्च
१२. 3
२३१ २३१२ ३ २३१२ साम राजान
३२ ३२ 3१२ ३ २ 310
AVMHदा
₹
ह्माण
पृधान्य
२३१
3१२३ १२३२३ २उक'२र उकर
१२.३
प्रपाठकः समाप्तः ॥
For Private And Personal
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
सामवेदसंहिता ॥ १०२. अर्धप्र० १.द० २ ॥ ॥ ॥ ऋषिः- दीर्घतमा । २, ४ विश्वामित्रः । ३ गोतमः । ५ त्रितः । ६ इरिमिठिः । ७, ८ विश्वमना वैयश्वः । ह भारद्वाजः । १० विश्वमनाः ॥ देवता-१-४, ७-१० अग्निः । ५ पवमानः । ६ अदितिः।। उष्णिक छन्दः ।। ऋपभः स्वरः ।। ___॥ १ ॥ पुरु त्वा दाशिवां वोचेऽरिरग्ने तब स्विदा । तोदस्येव शरणा महस्य ।। १ ॥ प्रहोत्रे पूर्य वचोग्नये भरता बृहत् । विपा ज्योतीपि विभ्रते न वेधसे ॥ २ ॥ अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे देहि जातवेदो
परु
शरणा
माहश्र 3२ 3१२
३२३१ २७ २र२ १.३३१र
पर दवान् दवयत यज २ ३२३१र २३१र७२२ १ ३.२ ३२ ३.१
२
३
२
३
२
३१ २३२३२3
अकर
१
२
..खपरा
जस्यतिनिधः ॥ ४ ॥ जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये ।। याणां चिकेतदा ॥ ५ ॥ उतस्यानो दिवा मतिरदितिरूत्यागमत् । सा शन्ताता मयस्करदपस्रिधः ॥ ६॥ इंडिष्वाहि प्रतीव्याश्यजस्व जातवेदसम् । चरिष्णुधूममगृभीतशोचिपम् ॥ ७ ॥ न तस्य मायया च न रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातये ॥ ८ ॥ अपत्यं वृजिनं रिपुं स्तनमन्ने दुराध्यम् । दविष्टमस्य सत्पते कृधी सुगम् ॥ ६ ॥ श्रुष्ठ्यग्ने नवस्य में स्तोमस्य वीरविश्पते । नि मा. यिनस्तपसा रक्षसो दह ॥ १० ॥
॥२॥ ऋषिः-१ प्रयोगोभार्गवः। ४प्रयोगोभार्गवः सौभरिकाण्वो वा। २,३, ५,६, ७ सौभरिः। ८ विश्वमनाः॥ अग्निर्देवता ।। ककुप् छन्दः॥ऋषभः स्वरः।।
॥ २ ॥ ममं हिष्टाय गायत ऋताव्ने वृहते शुक्रशोचिपे । उपस्तुतासो अग्नये ॥ १ ॥ प्रसो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वं संख्यमाविथ ॥ २ ॥ तं गुर्दयास्वर्णरं देवासो देवमरातिं दधन्विरे । देवत्रा है. व्यमहिषे ॥ ३ ॥ मा नो हृणीथा अतिथि वसुरग्निः पुरुभशस्त एषः । यः सु. होता स्वध्वरः ॥ ४ ॥ भद्रो नो अग्निराहुतो भद्रारातिः सुभगा भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥ ५॥ यजिष्ठं त्वा वट्टमहे देवं देवत्रा होतारममय॑म् । अस्य यज्ञस्य मुक्रनुम् ॥६।। सदग्ने घुम्नमाभर यत्सांसाहा सदने कञ्चिदत्रिणम् ।
३२
र
२२
For Private And Personal
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०२. अर्थप्र० १.३०४॥ पूर्वार्चिकः ।।
॥३॥ ऋषिः-१ शंयुार्हस्पत्यः । २ सूभकक्षः। ३ हयतः प्रगाथः । ४, ५ श्रुतकक्षः । ६ इन्द्रमातरोदेवजामय ऋषिकाः । ७, ८ गोपक्तिअश्वसक्तिनौ । ६ मेधातिथिराङ्गिरसः। १० काण्वः प्रियमेधः ॥ इन्द्रो देवता ।। गायत्री छन्दः ।। षड्जः स्वरः॥
॥३॥ तद्वो गाय सुते सचा पुरुहूताय सत्वने । शयद वे न शाकिने ॥१॥ यस्ते ननंशतक्रतविन्द्र धुम्नितमा मदः । तेन नूनं मदेमदेः॥२॥ गाव उपवदा. वटे मही यज्ञस्य रसुदा । उभा हिरण्यया ॥३॥ अरमश्वाय गायत श्रुतकक्षारं गये । अरमिन्द्रस्य धाम्ने ॥ ४ ॥ तमिन्द्रं वाजयामसि महे त्राय हन्तवे । स वृषा वृषभो भुवत् ॥ ५ ॥ त्वमिन्द्र बलादधि सहसो जात ओजसः। (वं सन् वृषन वृषेदसि ॥ ६॥ यज्ञ इन्द्रमवर्धयद्यमि व्यवर्तयत् । चक्राण प्रो. पशं दिवि ॥ ७ ॥ यदिन्द्राह यथा त्वमीशीयवस्व एक इत् । स्तोता मे गोसखा स्यात ॥ ८॥ पन्यंपन्यमित्सोतार अाधावत मद्याय । सोमं वीराय शूराय ॥६॥ इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनायिन ररिमा ते ॥ १० ॥
32 33 31 २ ३ १ २
३१२
र
र
३१
१२३
१२
र
२३
॥ ४ ॥ ऋषिः -१, २ सूतकक्ष श्रुतकक्षौ । ३ भारद्वाजः । ४ श्रुतकतः। ५, ६ मधुच्छन्दा । ७, ६, १० त्रिशोकः । ८ वसिष्ठः ।। इन्द्रो देवता ।। गायत्री छन्दः ॥ पड्जः स्वरः॥ __॥४॥ उदिभिभुतामधं वृषभनापसम् । अस्तारमेषि सूर्य ।। १ ॥ यद घ कञ्च वृत्रहनुदगा अभिसूर्य । सर्व तदिन्द्र ते वशे ॥२॥ य आनयत्परावतः सुनीती तुर्वशं यदुम् । इन्द्रः स नो युवा सखा ॥ ३ ।। मा न इन्द्राभ्याईदिशः सूरो अक्तुष्वायमत् । त्वा युजा वनेम तत् ॥ ४॥ एन्द्र सानसि रयिं सजित्वानं सदासहम् । वर्षिष्ठमूतये भर ॥ ५ ॥ इन्द्रं वयं महाधन इन्द्रम हवामहे । युज
त्रेषु वज्रिणम् ॥ ६ ॥ अपिवत्कद्रुवः सुतमिन्द्रः सहस्रबाहे । तत्राददिष्टपास्यम् ॥७॥ वयमिन्द्र त्वायत्रोऽभिप्रनोनुमो वृषन् । विद्धीत्वा३ऽस्य नो वसो ॥८॥
३२3 १२
३१२१
२ ३१.२
२ 33
३१२
एन
१२ १२ १
३१२
For Private And Personal
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१
२
३१२३१२७१ २ ३२
3१ २ ३ . २ ३ इम उ त्वा विचक्षते १२३२३ २
3१२३
२.२३१ २
३१.२ ३२ 3.१२
॥ अद्यना
३१२ प्रजावत्सा
सामवेदसंहिता ।। प्र०२. अर्धप०२. द०६॥ आ घा ये अग्निमिन्धते स्तृणन्ति बहिरानुषक् । येषामिन्द्रो युवा सखा ॥ ६ ॥ भिन्धि विश्वा अपद्विषः परिबाधो जही मृधः । वसु स्पाई तदाभर ॥ १० ॥
॥५॥ ऋषिः-१ कण्वो घौरः । २ त्रिशोकः । ३ वत्सः काण्वः । ४ कुसीदी काण्वः । ५ मेधातिथिः । ६ श्रुतकतः। ७ श्यावाश्वः । ८ मागाथः काण्वः । ६ वत्सः । १० इरिमिठः।।इन्द्रोदेवता॥ गायत्री छन्दः॥षड्जः स्वरः॥ ॥॥ इहेव शृण्व एषां कशा हस्तेषु यद्दान् । नियाम चित्रसृञ्जते॥१॥
आय इन्द्र सोमिनः । पुष्टावन्तो यथा पशुम् ॥ २ ॥ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥ ३॥ देवानामिदयो महत्तदाडणीमहे वयम् । दृष्णामस्मभ्यमूतये ॥ ४ ॥ सोमानां स्वरण कृष्णुहि ब्रह्मणस्पते । कक्षीवन्तं य प्रौशिजः ॥५॥ वोधन्मना इदस्तुनो सुत्रहा भूर्यासुतिः । शृणोतु शक्र आशिषम् ॥ ६ ॥ अथ नो देवसवितः प्रजावत्सावीः सौभगम् । परा दुष्वप्न्यं सुव ॥ ७ ॥ काऽस्य वृषभा युवा तुविग्रीवो अनानतः । ब्रह्मा कस्तं सपर्यति ॥ ८ ॥ उपहरे गिरीणां सङ्गमे च नदीनाम् । धिया विप्रो अजायत ॥ ६ ॥ प्रसम्राजं चर्षणीनामिन्द्र स्तोता नव्यं गीर्भिः।नरं नृपाई मंहिष्ठम् ॥ १० ॥
इति प्रथमोधः प्रपाठकः ॥६॥ ऋषिः-१ श्रुतकक्षः । २ मेधातिथिः । ३ गोतमः । ४ भरद्वाजः। ५ विन्दुः पूतदक्षोवा । ६,७ श्रुतकनः सुकलोवा। ८ वत्सः काण्वः। ६ शुनःशेषः । १० शुनः शेपो वामदेवो वा । इन्द्रो देवता ॥ गायत्री छन्दः॥षड्जः स्वरः ।। __॥ ६॥ अपादुशिमयन्धसः सुदतस्य प्रहाषिणः। इन्दारन्द्रा यक इमा उ त्वा पुरूवसोभिप्रनोनगिरः । गावोवत्स न धेनवः ॥ २ ॥ अत्रा ह गो
मन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥ ३ ॥ यदिन्द्रो अनयद्रिता महीरपोषन्तमः । तत्र पूषा भुवत्सचा ॥ ४॥ गौधयति मरुतां श्रवस
१२ ३ १२
१॥
२
२उ ३१२३१२
३ .२.३ १ २ कर. ३२ :१२. रमन्वत नाम ३२३१ र
१२.३.१.२.३ १२
द्रिता
3१२.
३ २३.२३ स्यूमाता म.
For Private And Personal
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२
प० २. अर्धप्र० २.८० ८॥ पूर्वाचिकः ।। घानाम् । युक्ता वन्ही रथानाम् ।। ५ ॥ उप नो हरिभः सुतं याहि मदानांपते ।
33र . २र ३१ ३१२ ३२ १ २ उप नो हरिभिःसु म् ॥ ६ ॥ इष्टा होत्रा अमृततेन्द्रं वृधन्तो अध्वरे । अच्छावभ्रथमोजसा ॥ ७ ॥ अहमिद्धि पित
परिमधामृतस्य जग्रह । अहं सूर्य इवाजनि ॥ ८॥ वतीनः सधमाद इन्द्रे सन्तु तुविवाजाः । शुमन्तो याभिर्मदेम ॥ ६ ॥ सोमः पूपा च चेततुर्विश्वासां सुक्षितीनाम् । देवत्रा रथ्योर्हिता ॥ १० ॥
उपर.२२
३२उ
२२.३२ ३१ २ ३१२३१र २२
१ २३२ २
॥७॥ ऋपिः-१, ४ श्रुतकताः । २ वसिष्ठः । ३ मेधातिथि प्रियमेधौ । ५ इरिमिठः । ६, १० मधुच्छन्दाः । ७ त्रिशोकः । ८ कुसीदः। ह शुनःशेपः।। इन्द्रो देवता ॥ गायत्री छन्दः ।। पड्जः स्वरः ।।
१
२
१२३ १२.
॥७॥पान्तमावो अन्धस इन्द्रमभिप्रगायत । विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम ॥१॥ प्रव इन्द्राय मादनं हर्यश्वाय गायत । सखायः सोमपाव्ने ॥२॥ वयमुत्वा तदिदा इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥३॥
. इन्द्राय मदने सतं परिष्टोभन्तु नो गिरः। गत
द्राय मदन सुत पारष्टाभन्तु ना गिरः। अकमचन्तु कारवः ॥ ४ ॥ अयं त इन्द्र सोमो निपूतो अधिवहिपि । एहीमस्य द्रवा पिव ॥ ५ ॥ सुरूपकृनुभूतये सुदुघामिव गोदुहे । जुडूमसि ववियति ॥६॥ अभि त्वा वृषभामुते सुतं सृजामि पीतये । तृम्पाव्यश्नुही मदम् ॥ ७ ॥ य इन्द्र चमसेष्वासोमश्चमूपु ते मुतः । पिबेदस्य त्वमीशिषे ॥८॥ योगेयोगे तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये ॥६॥ प्रात्वेतानिषीदतेन्द्रमभिप्रगायत । सखायः स्नोमवाहसः ॥ १० ॥
३१२ ३१
3१२
पुर.२र
3
२... 3१२३ १.२
२. ३१.२३१२३१र २र१ २ ३३
॥८॥ ऋषिः-१ विश्वामित्रः । २ मधुच्छन्दाः । ३ कुसीदः काण्वः । ४ प्रियमेधः । ५, ८ वामदेवः ।६, ६ श्रुतकनः । ७ मेधातिथिः । १० बिन्दुः॥ इन्द्रो देवता ॥ गायत्री छन्दः ॥ षड्जः स्वरः
॥ ॥ इदह्यन्वोजसा सुतं राधानांपते। पिबात्वास्थ गिर्वणः ॥ १ ॥ महाँ इन्द्रः पुरश्चनो महित्वमस्तु वनिणे । यौन प्रथिना शवः ॥ २ ॥ आ तू
37 .र
39 ?
For Private And Personal
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
37 २ 3 9 ७ १२ र
3
१. ब
२र
न इन्द्रमन्तं चित्रं ग्रामं सभाय । महा हस्ती दक्षिणेन ||
मृडयासि नः || ६ ||
3 9 २
अश्विना || १० ||
सामवेदसंहिता ॥ प्र० २. अर्धम०२.०१० ॥
२ ३
3 २ ३ 9 २
9 ३
39
गोपति गिरेन्द्रमर्च यथा विदे | सूनुं सत्यस्य सत्पतिम् ॥ ४ ॥ कया नश्चित्र आर्भुवदूती सदावृधः सखा । कया शचिष्ठयादृता || ५ || त्यमुत्रः सत्रासाई
3 9 2 3
7
।
२ 39.
उ
३१२
विश्वासु गीयतम् । श्राच्यावयस्यूतये || ६ || सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् | सनिं मेधामयासिषम् ।। ७ ।। ये ते पन्था अधो दिया यभिश्वमै
२
३ २ ३१
१ २ 3 R
क.
३२
39 3 3
ર્
37 २३२
3
रयः । उत श्रोषन्तु नो भुवः ॥ ८ ॥ भद्रं भद्रं न आभरेषमूर्जं शतक्रतो । यदिन्द्र
Acharya Shri Kailashsagarsuri Gyanmandir
१ २
afe देवा नीम
397
३ || श्रभि
२ 3 9 3 ३ २ ३१र रेश
37 R
32 39
अस्ति सोमो अयं सुतः पिवन्त्यस्य मरुतः । उत स्वराजो
॥ ६ ॥ ऋषिः -१ इन्द्रमात देवजाययः । २ गोधा । ३ दध्यङ्ङाथर्वणः । ४ प्रस्कण्वः । ५ गोतमः । ६ मधुच्छन्दाः । ७ वामदेवः । ८ वत्सः । ६ शुनः शेषः । १० वातायन उल्वः || इन्द्रोदेवता || गायत्री छन्दः ।। षड्जः स्वरः ||
39 2
3 23
5
२ 31 २र
3
9 २
392
॥ ६ ॥ ईयन्तीरपस्युव इन्द्रं जातमुपासते । बन्वानासः सुवीर्यम् ॥ १ ॥
3
१ २
क्यायोपयामसि । मन्त्रत्यं चरामसि ॥ २ ॥ दोषों -
२२ ३१२ 3 9
32 39 २ 3 32
७१र
गाय मनामन्नाथर्वण | स्तुहि देवं सवितारम् || ३ || एषो उपा अपूर्व्या
३३र २२
39 2 ३ १र २२
वृत्रायप्रतिष्कुतः । जघान नवतीर्नव ॥
रा
3 2 3 २
३१ २
32
7 २
3 8 २
व्युच्छति प्रिया दिवः । स्तुषे वामश्विना बृहत् || ४ || इन्द्रो दधीचो अस्थाभि
५
२उ ३ १र २२ ७ 9 २
॥ इन्द्रे हि मत्स्यन्धसो विश्वेभिः
१
२१२
3 3 2.3
२
.3
2 323 3
सोमपर्वभिः । महाँ अभिष्टिरोजसा || ६ || तू न इन्द्र वृत्रहन्नस्माकमदमागहि | महान्महीभिरूतिभिः ॥ ७ ॥ श्रजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
२
१२
उउ 3 १२
३
9 2
३१२
3
इन्द्रश्चमेव रोदसी || ८ || अयमुते समतसि कपात इव गर्भधिम् । वचस्तञ्चिन्न
२३ १
33 3 १ २ ३ १ २ ३ २
こ 3 २
ओहसे || ६ || वात आवातु भेषजं शम्भु मयोभु नो हदे । मन आयूंषि तारिषत् ।। १० ।।
For Private And Personal
॥१०॥ ऋषि:- १ कण्वः | २, ३, ६ वत्सः । ४ श्रुतकक्षः । ५ मधुच्छन्दाः । ६ वामदेवः | ७ इरिमिष्ठः ८ वारुणिः सत्यधृतिः ॥ इन्द्रोदेवता ॥ गा यत्री छन्दः || पड़जः स्वरः ॥
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५० २. अर्धम० २.
द०१० ॥
www.kobatirth.org
पूर्वार्चिकः ।।
२३ 3 १२ 3
२
3 7
१२
॥१०॥ यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । नकिः सदभ्यते जनः
3
उ २उ ३१ २ ३२ ३१र २२ ३ २
२ ३३ २
|| १ || गव्योपुरणा यथा पुराश्वयोत रथया । वरिवस्या महोनाम् || २ ||
3 9 ર્ 3 9 २
३१ २
3 १२
३२ ३१ २ ३ १२
3
इमारत इन्द्र प्रश्न घृतं दुहत आशिरम् । एनामृतस्य पिप्युषीः ।। ३ ।। श्रयाधि
१र
9 R3 9 3 २र
२र 3 9 २
या च गव्यया पुरुणामन्पुरुष्टुत । यत्सोमेसोम भुवः ॥ ४
॥
9
२
3 9 2
3 २ ३ १ २
रस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः
३१ २
२ 3 2 3 9 २
इन्द्रं सोमस्य तर्पयात् । स नो वसून्याभरात || ६ ||
Acharya Shri Kailashsagarsuri Gyanmandir
॥ ५ ॥
१३
For Private And Personal
इति द्वितीयोर्धः प्रपाठकः द्वितीयश्च प्रपाठकः समाप्तः
3 २ 3 9
पावका नः स
२ ३१२२२ ३ २उ
क इमन्नाहुषीष्वा
9 २
3 २उ 9 २ १ २
याहि सुषुमाहित इन्द्र सो
3 १ २ ३२
२ उ 3 9 २ ३ १२
१ २ ३ १२ २र
३ २ 3 9 २
में पिवा इमम् । एदं बर्हिः सदो मम || ७ || महित्रीणामवरस्तु तं मित्रस्या
२.
3
9 २
9 २
३१२
9 २
यम्णः । दुराधर्षे वरुणस्य ॥ ८ ॥ त्वावतः पुरुवसो वयमिन्द्र प्रोतः । स्मास स्थातर्हरीणाम् ॥ ६ ॥
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ तृतीयः प्रपाठकः ॥
॥ १॥ ऋषिः-१ प्रगाथः । २ विश्वामित्रः । ३, १० वामदेवः । ४, ६ श्रुनकतः । ५ मधुच्छन्दाः । ७ गृत्समदः । ८, ६ भरद्वाजः॥ इन्द्रा देवता॥ गायत्रीछन्दः ।। षड्जः स्वरः ।।
32 ३१.
२३२२१ र २२३२
3 २३ २३१ २
31132
२
3
र
॥१॥उ त्वा मन्दन्तु सोमाःकृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि॥१॥ गिर्वणः पाहि नः सुतं मधोधाराभिरज्यसे । इन्द्र त्वादातमिद्यशः ॥ २ ॥ सदा व इन्द्रश्च कृपदा उपोनु स सर्पयन् । न देवो वृतः शूर इन्द्रः ॥ ३ ॥ आ त्वा विशन्विन्दवः समुद्रमिव सिन्धवः । न त्वामिन्द्रातिरिच्यते॥ ४ ॥ इन्द्रमिन्दाथिनो बृहदिन्द्रमभिरणिः । इन्द्रं वाणीरनूषत ॥ ५ ॥ इन्द्र इपे ददातु न ऋभुक्षणम भुं रयिम् । वाजी ददातु वाजिनम्॥६॥ इन्द्रो अङ्ग महद्भयमभीपदप चुच्यवत् । स हि स्थिरो विचर्षणिः ॥ ७ ॥ इमा उ त्वा सुतेमुते नक्षन्ते गिर्वणा गिरः। गावो वत्संन धेनवः ॥ ८ ॥ इन्द्रानुपूषणा वयं सख्याय स्वस्तये । हुवेम वाजसातये॥६॥ न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् । नक्येवं यथा त्वम्॥१०॥
२३ २ ३२
3
१२
१ २ ३२३२३२३१र
3१ २
३.३.२ ३१.२
१ २ ३२3
.3.१२
२ ३२३र २ ३२ र १ २ ३ १.१
३२३ १ २
१
२
३ १र २र३१
र
२ ३२3
3
२
॥ २ ॥ ऋषिः १, ४ त्रिशोकः। २ मधुच्छन्दाः। ३ वत्सः । ५ मुकक्षः ६, ६ वामदेवः । ७विश्वामित्रः । ८ गोषूक्तयश्वसूक्तिनौ । १० श्रुतकक्षः ॥ इन्द्रो देवता । गायत्री छन्दः ॥ षड्जः स्वरः ॥
२ ३२ पवाज
र २१ २२ २३१२ स्य गामतः। स 3.१२ र २३
-
3
२
3
.. ॥ २ ॥तरण वो जनानां त्रर्द वाजस्य गोमतः । समानमु प्रशंसिपम् ॥ १ ॥ स मत्यों यं मरुतो यमर्थमा । मित्रास्पान्त्यदुहः ॥ ३ ॥ यहीटाविन्द्र यत स्थिर
असग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । सजोषा वृषभं पतिम् ॥२॥ सुनीथोघा
२२.३ १२
१२ ३१र
यत्पशाने पराभूतम्
२२
१ २ ३१ २३ र २२ | ४ || श्रत व १२१ २ ३१२३१ २
श्रवस ग
वो वृत्रहन्तमं प्रशद्ध च.
३
3 २ पपा
.२.३ १ २ ३२
षि राघसमह
सवसमह ॥ ५ ॥
वावतः।
For Private And Personal
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
म० ३. अर्धम० १ ० ४ ॥
www.kobatirth.org
पूर्वाचिकः ॥
Acharya Shri Kailashsagarsuri Gyanmandir
१ २ 3 93
उ १ २
3 92 37 23 १२
१ २ 3 7.2
अरं शक्र परमणि || ६ || धानावन्तं करम्भिरणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जु
9 2 3
२
१२ २१ 3
こ
षस्व नः ॥ ७ ॥ अपांफेनेन नमुचेः शिर इन्द्रोदवर्तयः । विश्वा यदजय स्पृधः
३१ २ २ १ २ ३ २ 3
3 9 २
॥ ८ ॥ इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः । तेषां मत्स्व प्रभूवसो ॥ ६ ॥
3
१
१५
9 R
3 2 3
१ २
39 R
3 3
तुभ्यं सुतासः सोमाः स्तीर्ण बर्हिर्विभावसो । स्तोतृभ्य इन्द्र मृडय ।। १० ।।
॥ ३ ॥ ऋषिः - १ शुनःशेपः । २ श्रुतकक्षः । ३ त्रिशोकः । ४, ६, मेधातिथिः । ५ गोतमः | ६ ब्रह्मातिथिः । ७ विश्वामित्रो जमदग्निर्वा । ८ प्र|| इन्द्रोदेवता | गायत्री छन्दः ।। षड्जः स्वरः ॥
२
उ २ 3 २ 3 १ २
3 १ ર 39 2
१२
3 9 *
॥ ३ ॥ श्र व इन्द्रं क्रिवि यथा वाजयन्तः शतक्रतुम् । मंहिष्ठं सिञ्च इन्दुभिः || १ || अतचिदिन्द्र न उपायाहि शतवाजया । इषा सहस्रवाजया ॥ २ ॥ श्रा
१ २
३ १२ २र
39 R
३ २ 392
3 9 २३१ २
3 3 २ ३ २३ १२
३ १२
२२
३१२
बुन्दं वृत्रहा ददे जातः पृच्छाद्विमातरम् । क उग्रा: के ह शुविरे || ३ || बृबदु
३१ २ ३१२
१ २
3 2 ३१२.
3
२
3
॥ ऋजु नीती नो
क्थं हवामहे सृमकरस्नमूतये | साधः कृण्वन्तमवसे ॥ ४ वरुणो मित्रो नयति विद्वान् । अर्यमा देवैः सजोषाः || ५ ||
२
3
1
३ २ 39
३ २ ३१ २
9 २
तोऽरुणप्रशिश्वितत् । विभानुं विश्वातनत् || ६ ||
आ नो मित्रावरुणा
3
१ २
२ 3 9 २
मृतैर्गव्यूतिमुक्षतम् । मध्धा रजांसि सुक्रतू ॥ ७ ॥ उदुत्ये सूनवो गिरः काष्ठा
३१२
39 २ ३ १र २२
२२उ
3 १ २ ३ १२ २२ ३२
यज्ञेषुन्नत । वाश्रा अभिनु यातवे | ८ || इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूहमस्य पांसुले ॥ ६॥
32
3 9
॥ ४ ॥ अतीहि मन्युषाविणं सुषुवां
3 2 3
दूरादिदेव यत्स
3
॥ ४ ॥ ऋषिः - १, ७, ८ मेधातिथिः । २ वामदेव: । ३, ५ मेधातिथिप्रियमेधौ । ४ विश्वामित्रः । ६ कौत्सो दुर्मित्रः । ६ विश्वामित्रो गाथिनोऽभीपाद उदलो वा । १० श्रुतकक्षः । इन्द्रो देवता || गायत्री छन्दः । षड्जः स्वरः ॥
3 2 3 र२र
3 २
२
३२ ३१
समुपेरय । अस्य रात सुतं पिब ॥ १ ॥ कदु प्रचेतसे मह वचो देवाय शस्यते । तदिध्यस्य वर्धनम् || २ || उक्थं
२३ १ २ ३ १र
२२ ३१२
१र
२र उ 93
3 २.
३ २
3 १२ ३ 9 २ 397 २र
१ २ ३२
१२.
१२ 3 3
च न शस्यमानं नागो रयिराचिकेत । न गायत्रं गीयमानम् || ३
|| इन्द्र उक्थे
For Private And Personal
9 २
3
२
3 १ २
भिर्मन्दिष्ठो वाजानां च वाजपतिः । हरिवात्सुतानां सखा ॥ ४ ॥
3 9 २
श्रायाद्युप नः
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
सामवेदसंहिता ॥
७१र
१२३ १२
33 २३ १२
सुतं वाजेभिर्माहणीयथाः । महां इव युवजानिः ||
५
१ र २२ 39 R32
32 3 9
श्मशारुद्वाः । दीर्घ सुतं वाताप्याय ||
६
3 २ ९१ २ 3 2 3
|| ब्राह्मणादिन्द्र राधसः
१२ ड्ड र
३२ ३ १२२२
39 २ ३ १ २
३१ २
पिवासोममृतू रनु । तवेदं सख्यमस्तृतम् ॥ ७ ॥ वयं घाते अपि स्मसि स्तोतार इन्द्र गिर्वणः । त्वंनोजिन्व सोमपाः ॥ ८ ॥ ऐन्द्र पृतु कासु चिन्नृम्णं तनूषु धेहि
१ २. 39र २२
3
३१२,
१२
3
372 र ३२३१२ २२ ३२ 3 २
३२ ३२
नः । सत्राजिदुग्रपौंस्यम् || ६ || एवासि वीरयुरेवाशूर उत स्थिरः । एवा ते
3 9 २
राध्यं मनः ॥ १० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
०३. अर्धम०१.५० ५ ॥
39 2
3 7
२२ ३
|| कदा वसे स्तोत्रं हर्यत
॥ ५ ॥ ऋषिः - १, ६, ६ वसिष्ठः । २ भरद्वाजः । ३ वालखिल्याः । ४ नोधाः । ५ कलिः प्रगाथः । ७ मेधातिथिः । ८ भर्गः १० प्रगाथः कारवः || देवता - १ - ८ १० इन्द्रः । ६, मरुतः । बृहती छन्दः ॥ मध्यमः स्वरः ॥
|
3 9 3
32 २
392 १२ ३ १२ २र
3
॥ ५ ॥ अभि त्वा शूर नोनुमोदुग्धा इव धेनवः । ईशानमस्य जगतः स्व
२०२
3 १ २
१२
२२
उ र २र
3 92
शमीशानमिन्द्र तस्थुषः ॥ १ ॥ त्वामिद्धि हवामहे सातौ वाजस्य कारवः ।
332 3
23
3
२र 3
त्वां वृत्रेपिन्द्र सत्पतिंनरस्त्वां काष्ठास्वर्वतः || २ || अभि प्र वः सुराधसमिन्द्र
39 3 ३१२
32 ३१२, २२ 3 १२
व इन्द्रं पुरुहूतं न मे गिरा नेमिं तष्ठेव सुदुवम् || ६
||
१२ 3 3
2 39 २ 39 2
३१ २ २१२ 3 7 2
9
मर्च यथा विदे | यो जरितृभ्यो मघवा पुरुवसुः सहस्रेणेव शिक्षति तं
3 9 323 3 २ ३ १२ २२
3 2 3
३२३ २ 3 33
स्मृती वसोर्मन्दानमन्धसः । अभि वत्संन स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे || ४ || तरोभिर्वो विदद्वसुमिन्द्र सबाध ऊतये । बृहद्वायन्तः सुतसोमे अ
392 39 2 3 1 २ 39
३ १र् २र
३२ ३२उ ३ २ ३१ २
३२ ३ १ २
3 २ 3 १२
५ २
ध्वरे हुवे भरन्नकारिणम् ॥ ५ ॥ तरणिरित्सिषासति वाजं पुरन्ध्या युजा | आ
१२
ンンン 31
पिवा सुतस्य रसिनो सत्स्वा
२ ३
3 9 २
<
3 2
न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्ये वृधे ३
अवन्तु ते धियः ||७|| वं ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये
२
3 २उ
3 १२
१ २
२१३
१ २२ 3
3 3
2
१२ २२ ३२ उ १२ २५
39 2
3 १२ ३२ ३१२ ३२उ उ
॥ ८ ॥ न हि वश्चरमं च न वसिष्ठः परि मंसते । अस्माकमद्य मरुतः सुते सचा
For Private And Personal
3
9
3
7
2 3
विश्वे पित्रन्तु कामिनः || || माचिदन्यद्विशं सत सखायो मा रिषण्यत । इन्द्र
२३ 92 3 १ २ ३१र २२ ३ २ २
मित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥ १० ॥
इति प्रथमोधः प्रपाठकः
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०३. अर्धम० २. द०७॥ पूर्वार्चिकः ॥
॥६॥ ऋषिः-१ श्राङ्गिरसः पुरुहन्मा । २, ३ मेधातिथिर्मेध्यातिथिः । ४ विश्वामित्रः । ५ गौतमः । ६ नृमेधपुरुमेधौ । ७, ८, ६ मेध्यातिथिः । १० दे. वातिथिः काण्वः ॥ इन्द्रो देवता ॥ बृहती छन्दः ॥ मध्यमः स्वरः॥
13१९ २२ २ २ ३ १ २ ३.१ २ ३ २ ३२3 १ .२39 २ 37 २ ॥६॥नकिष्टं कर्मणा नशद्यश्चकार सदाधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमभसमधृष्टं 3 १२, २र ३ १३.३१२३ २३ १२ ३ १ २ .२ ३२ धृष्णमोजसा ॥२॥ य ऋतेचिदभिश्रिषः पुरा जत्रभ्य आम्दः । सन्धाता मधि मघवा पुरूवसुनिष्कर्ता विहुतं पुनः । आ त्वा सहस्रमाशतं युक्तारथे हिरण्यये ।
ब्रह्मायुजा हरय इन्द्र कैशिनो वहन्तु सोमपीतये ॥ ३ ॥ आ मन्द्र रिन्द्र हरिभियोहि मयूररोमभिः । मा त्वा केचिनियेमुरिन पाशिनोति धन्वे व ताँ इहि ॥४॥ त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मड़ितेन्द्र ब्रवीमि
पो मापी शवसस्पतिः । त्वं त्राणि हंस्यप्रति न्येक इत्पुर्वनुत्तश्चर्षणी धृतिः ॥ ६॥ इन्द्रमिदेवता तय इन्द्रं प्रयत्यधुरं । इन्द्र समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥७॥ इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभिस्तोमैरनूषत ॥ ८ ॥ उदुत्य मधुमत्तमा गिरःस्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजय
३१२ ते वचः ।।
५
3 २. ३१
3 २३१२३१२
धनस्य स
इमार
१२ ३२ ३२ ३२3 ३१.३२
न्तो रथा इव ॥६॥ यथा गौरो अपाकृतं तृष्यन्नेत्यवेरिणम् । आपित्वे नः प्रपित्वे तूयमागहि करवेषु सुसचा पिब ॥ १० ॥
37 3१ २३१ २ ३ २ ३१२
॥७॥ शषिः-१ भर्गः । २ रेभः काश्यपः । ३ जमदग्निः । ४, ६ मेधातिथिः । ५, ६ नृमेध पुरुमेधौ । ७ वसिष्ठः । ८ रेभः । १० भरद्वाजः ॥ देवता-१, २, ४-१० इन्द्रः । ३ आदित्याः ॥ बृहती छन्दः ॥ मध्यमः स्वरः ।
॥७॥ शग्भ्यू ३ऽषु शचीपत इन्द्र विश्वाभिरूतिभिः । भगं नहि त्वा यशसं वसुविदमनु शूर चरामसि ।। १ ॥ या इन्द्र भुज आभरः सवाँ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च ले वृक्तबर्हिषः ॥२॥ प्रमित्राय प्रार्यम्णे सचध्यमतावसो । वरूथ्येश्वरुण छन्द्यं वचः स्तोत्रं राजसु गायत ॥३॥ अभि वा पूर्वपीतय इन्द्रस्तोमेभिरायवः । समीचीनास ऋभवः समस्वरद्रागृणन्त
3.२३१२ 3
१ २३ २३ १२क २२.३.१२
२
३
२
२ ३ २३ २ ३
२क
3
१
१ २ ३ २३ १२३१२
For Private And Personal
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ प्र०३. अर्धप्र०२. द० ८॥
३२ ३१२
3 १२.
३१ २
३१र २र तपवणा ॥ ५ ३१२३२३ २३ १२
3१. २
३१ २
३१ २०१२
२ ३ १
२
३ १२
उर २
३ १२३ २३ २३ १२.
३१२३१ २.
३ ३ ३१र
२२ ३१र २र
पर्व्यम ॥४॥ प्रव इन्द्राय बृहते मरुतो ब्रह्माचेत । वृत्रं हनति त्रहा शतक्र
॥ बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नतादृधो देवं देवाय जागृवि ॥ ६॥ इन्द्र क्रतुं न आभर पिता पुत्रेभ्यो यथा । शिक्षा को अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥७॥ मा न इन्द्र
गाना न: सधमादो । त्वं न ऊती त्वमिन्न प्राप्यं मा न इन्द्र परावणक परावणग्भवा नः सधमाह ॥८॥ वयं घ त्वा सुतावन्त आपो न वृक्तर्हिपः । पवित्रस्य प्रस्रवणेषु वृत्र. हन् । परिस्तोतार आसते ॥ ६ ॥ यदिन्द्र नाहुषीष्वा ओजो म्णं च कृष्टिषु । यद्वा पञ्चक्षितीनां द्युम्नमाभर संत्रा विश्वानि पौंस्या ॥ १०॥
॥८॥ऋषिः-१ मेधातिथिः। २ रेभः । ३ वत्सः। ४ भरद्वाजः। ५ नृमेधः। ६ पुरुहन्मा।७ नृमेध पुरुमेधौ। ८ वसिष्ठः। मेधातिथिर्मेध्यातिथिश्च। १० कलिः॥ इन्द्रोदेवता । बृहती छन्दः।।मध्यमः स्वरः॥ ..॥८॥ सत्यमित्था दृषेदसि दृपतिनों ऽविता । वृपासुन शृषिवषे परावति वृषो अविति श्रुतः ॥ १ ॥ यच्छक्रासि परावति यदावति वृत्रहन् । अतस्त्वा गीर्भिर्युगदिन्द्र केशिभिः सुतायाँ आविवासति ॥ २ ॥ अभि वो वीरमधसो मदेषु गाय गिरा महाविचैतसम् । इन्द्रं नाम श्रुत्यं शाकिन बचो यथा ॥ ३ ॥ इन्द्र त्रिधातु शरणं त्रिवस्थं स्वस्तये । छर्दियच्छ मघवन्द्रयश्च महां च यावया दियुमभ्यः ॥ ४ ॥ श्रायन्त इव सूर्य विश्वेदिन्द्रस्य भक्षत । वसूनि जातो जनिमान्योजसा प्रतिभागं न दौधिमः ॥ ५ ॥ न सीमदेव आपतदीप दोर्यायो मर्त्यः । एतग्वाचिद्य एतशो युयोजत इन्द्रोहरिः युयोजते ॥ ६॥ आ नो विश्वासु हव्यमिन्द्रं समत्सु भूपत । उप ब्रह्माणि सर्वनानि वृत्रहन् परमज्या ऋचीपम ॥ ७ ॥ तवेदिन्द्रा वर्म वसु त्वं पुष्यसि मध्यमग : सत्रा विश्वस्य परमस्य राजसि नकिष्टा गोषु तृण्वते ॥ ८ ॥ क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः । अलर्षि युध्म खजकृत्पुरन्दर प्रगायत्रा अगासिषुः ॥ ६ ॥ वयमेनमिदायो ऽपी. पेमेह वज्रिणम् । तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥१०॥
३२ ३१२३.१२
१२ १२ मत्येः । ए
र २र. ३२ २३ २३१२ ३३२ एता
ययाजत इन्द्र
PM
॥ श्राम
३१ २३१ २
३१२ अर .
.३२ ३ १ २
१
२
3१र र ३२३ २ ३१ २
३२
For Private And Personal
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
र
र
१२.३.१ २
१
२
.
र
र
३१.२ ३१ २३१२ २३१२
र
२२
र३२
५० ३. अर्धप० २.द० १०॥ पूर्वाचिकः ॥
१६ ॥ ६ ॥ ऋषिः-१, ६ पुरुहन्मा । २ भर्गः । ३ इरिमिठिः । ४ जमदग्निः । ५, ७ देवातिथिः । ८ वसिष्ठः । ६ भरद्वाजः । १० वालखिल्या ॥ देवता-१-३, ५-८, १० इन्द्रः । ६ इन्द्राग्नी । ४ सूर्यः । बृहतीछन्दः॥ मध्यमः स्वरः॥
॥॥ यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता प्रतः नानां ज्येष्ठं यो वृत्रहा गृणे ॥ १ ॥ यत इन्द्र भयामहे ततो नौ अभयं कृधि । मेघवञ्छन्धि तव तं न ऊतये विद्विषो विषो जहि ॥ २ ॥ वास्तोप्पते ध्रुवा स्थूणां सत्रं सोम्यानाम् । द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा ॥३॥ वण्महाँ असि सूर्य बडादित्य महाँ असि । महस्ते सतो महिमापनिष्टममा देव महाँ असि ॥ ४ ॥ अश्वी रथी सुरूप इनोमान् यदिन्द्र ते सखा । श्वात्रभाजा व यसा सचते सदा चन्द्राति सभामुप ॥ ५ ॥ यद्याव इन्द्र ते शतशत भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्टरोदसी ॥ ६॥ यदिन्द्र प्रागपागुदङ् न्यग्वा दूयसे नृभिः । सिमा पुरू नृपूतो अस्यानवेसि प्रशद्ध तुर्वेशे ॥ ७॥ कस्तमिन्द्र त्वावसवामयाँ दधर्षति । श्रद्धा हि ते मघवान् पायें दिवि वाजी वार्ज सिषासति ॥ ८ ॥ इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः । हित्वा शिरो जिहया सरपञ्चरत्रिशत्पदान्यक्रमीत् ॥ ६ ॥ इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः । आशन्तमशन्त माभिरभिष्टिभिरास्वापे स्वापिभिः ॥ १० ॥
॥ १० ॥ ऋषिः-१ नृमेधः । २, ३ वसिष्ठः । ४ भरद्वाजः । ५ परुच्छेपः । ६ वामदेवः । ७ मेध्यातिथिः । ८ भर्गः । ६, १० मेधातिथिर्मेध्यातिथी॥ देवता-१-४, ७-१० इन्द्रः। ५ वरुणः। बृहती छन्दः॥ मध्यमः स्वरः ॥ __॥१०॥ इत ऊती वो अजरं प्रहेतारमप्रहितम् । आशुं जेतारं होतारंरथीतममतूर्त तुनिया वृधम ॥ १ ॥ गोपुत्या वाघतश्च नारे अस्मन्निरीरमन् । आरा. साद्वा सधमादन्न भागहोह वा सन्नुपश्रुधि ॥ २॥ मुनोत सोमपाब्ने सोममिन्द्राय वज्रिणे । पचतापक्तीरवसे कृणुध्वामित्पृणनित्पृणते मयः॥ ३ ॥ यः सत्राहा विचर्षणिरिन्द्र तं महे वयम् । सहस्रमन्यो तु वितृम्ण सत्पते भवा समत्सु नो
२३३२३१.
२3
२37
३१२
२
३१२२
र
२३
3१२ ३२३२३१२
3.१२ १२
र २र .
333१र २२ र २र।
१
२ ३ १र
२२.३२३२ . ३२
For Private And Personal
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२
3 २३२३२ ३ २३२
२१ १ २
१२
र ३२३२ २३ २३१ २ ३१ २३१२
सामवेदसंहिता ॥ प्र० ३. अर्धप्र०२. द०१०॥ वृधे ॥ ४ ॥ शचीभिनः शचीवसू दिवानक्तं दिशस्यतम् । मा वां रातिरुपदसकदाचनास्मद्रातिः कदाचन ॥ ५ ॥ यदा कदाच मीद्वषे स्तोता जरेत गर्गः । आदिद्वन्दत वरुणं विपा गिरा धर्तारं चिव्रतानाम् ॥ ६ ॥ पाहि गा अन्धसो
शातिर र मद इन्द्राय मध्यातिथ । यः सम्मिश्ला होयों हिरण्यय इन्द्रो वजी हिरण्ययः
२३१ 3322 2.३ १ २ ॥ ७॥ उभयं शृए इन्द्रो अवोगिदं वचः । सत्राच्या मघवान्त्सोमपीतये घिया शविष्ठ श्रागमत् ॥ ८ ॥ महे च न त्वाद्रिवः पराशुल्काय दीयसे । न सहसाय नायुताय वजिवो न शताय शतामय ॥ ६ ॥ वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुजतः । माता च मे छदयथः समावसो बसुत्वनाय राधसे ॥ १० ॥
3१२ ३१२
३
१
२ २ ३२.३र र
३१ २
१२
१२
3 १र. २र३ १२
२२ ३ १
२
३ १२३ १ २
3१२
३
१
२
इति द्वितीयोऽर्धः प्रपाठकः तृतीयश
प्रपाठकः समाप्तः
For Private And Personal
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ चतुर्थः प्रपाठकः ॥
३१र
२२
१२ ३ १र २र३ १२
१२३ १ २
३१
१ २ ३२ ३ १२३१२
२
. १.
२.
उपर
२२३ २३ २
॥ १ ॥ ऋषिः-१ वसिष्ठः । २, ६, ७ वामदेवः । ३ मेधातिथिर्मेध्यातिथी विश्वामित्र इत्येके । ४ नोधा । ५ मेधातिथिः । ८ वालखिल्याः । । मेध्यातिथिः । १० नृमेधः ॥ देवता-१-६,८-१० इन्द्रः ।७ बहुः ।। बृहती छन्दः ॥ मध्यमः स्वरः॥
॥१॥ इम इन्द्राय मुन्विरे सोमासो दध्याशिरः । ताँ आमदाय वज्रहस्त पीतये हरिभ्यां यायोक आ ॥ १ ॥ इम इन्द्र मदाय ते सोमाश्चिकित्र उक्थिनः। मधोः पपान उप नो गिरः शृणु रावस्तोत्राय गिर्वणः ॥२॥ आ त्वाद्य सवदुषां हुवे गायत्रवेपसम् धनु सुदुधामन्यामिषमुरुधारामरकृतम् ॥३॥
डवः । यच्छितसि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥४॥ कई वेद सुते सचा पिबन्त कडयो दधे । अयं यः पुरो विभिनत्योजसा मन्दानः शिपयन्धसः॥ ५ ॥ यदिन्द्र शासो अव्रतं च्यावया सदसस्पारे । अस्माकमशुं मघवन्पुरुस्पृह वसव्य 3 दैव्यं वचः पर्जन्या ब्रह्मणस्पतिः । पुत्रधीभिरादेति पातु नो दुष्टरं त्रामा वचः॥७॥ कदाचन स्तरीरसि नेन्द्र सश्चसि दाशु प। उपोपभु मघवन् भूय इन्नु त दान देवस्य पृच्यते ॥ ८ ॥ युवा हि वृत्रहन्तम हरी इन्द्र परावतः । अवाचीनो मघवन्त्सोमपीतय उग्र ऋष्वभिरागहि ॥ ॥ त्वामिदाह्यो भरोऽपीप्यन् वजिन् भूर्णयः । स इन्द्र स्तोमवाहस इह श्रुध्युपस्वसरमागहि ॥ १० ॥
वा बृहन्ता र
3र र
३२
१.२३१ २३२३२३
१२३१२ ३ २३१ २
३१२३२३१.२,
६
॥
त्व
१२
३२३२ १२.३१
३१ २२ २
२३
२३.३१२३१ २
३१२
SS
३२ ३२३१२
१२
१ २ ३
१ २
३२
३ २३.१२ उर?
॥ २ ॥ ऋषिः-१, २, ७, ८ वसिष्ठः । ३ अश्विनौ वैवस्वतौ । ४ प्र. स्करणः । ५ मेधातिथिमध्यातिथी । ६ देवातिथिः। ६ नृमेधः । १० नोधाः॥ देवता-४-१०, इन्द्रः । १ उषा । २, ३ अश्विनौ । बृहती छन्दः॥ धैवतः स्वरः॥
For Private And Personal
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१ २
१
२
३१२३१२.
३१ २ ३१र२र३.२३२३२३१२
३१
साभवेदसंहिता ।। प्र०४. अर्धप्र० १. द० ३ ॥ ___ ॥ २ ॥ प्रत्यु अदायत्यु ३च्छन्ती दुहिता दिवः । अपोमही दृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी ॥ १ ॥ इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामहे ऽवसे शचीवसू विशंविशं हि गच्छेयः ॥ २ ॥ कुष्टः कोवामश्विना तपानो देवा मर्त्यः । नता वामश्नया क्षयमाणोऽशुनेत्थमु आद्वन्यथा ॥ ३ ॥ अयं वा मधुमत्तमः सुतः सोमो दिविष्टिषु । तमश्विना पिबतं तिरो अ3. १र, २र न्ह्यं धत्तं रत्नानि दाशुषे ॥ ४॥ आ त्वा सोमस्य गल्दया सदा याचनहं ज्या। भूणि मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥५॥ अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति । उपो नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥६॥ अभीषतस्तदाभरेन्द्र ज्यायः कनीयसः । पुरूवसुर्हि मघवन् बभूविथ भरे भरे च हव्यः ॥ ७ ॥ यदिन्द्र यावतस्त्वमेतावदहमीशीय । स्तोतारमिद्दधिषे रदावसो न पापवाय रंसिपम् ॥ ८॥ त्वमिन्द्र प्रतिष्वभि विश्वा असिस्पृधः । अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुप्यतः ॥ ६ ॥ प्रयो रिरिक्ष ओजसा दिवः सदोभ्यस्परि । न त्वा विव्या च रज इन्द्र पार्थिवमतिविश्वं ववक्षिथ ॥१०॥
१.२
र
२र
३१र२र३१ २
१.२
३
३१.२
३.२
३
१
२
३
२
३२३२३२३ २३१२
3 २३१ २
३१ २३ १२ ।
१२३ १२३ २3.१२ र २र३.२३१२,
३१२
२१
१२
१
२
१२३ १ २३२ ३१
॥ ३ ॥ ऋषिः-१, २, ६ वसिष्ठः । ३ गातुः । ४ पृथुन्यः । ५ सप्तगुः। ७ गौरिवीतिः । ८ वेनो भार्गवः । । बृहस्पतिनकुलो वा । १० महोत्रः।। इन्द्रो देवता ॥ त्रिष्टुप् छन्दः ॥ धैवतः स्वरः ।।
र ३२ क २र. 31 3१.२ ॥ ३ ॥ श्रसावि देवं गो ऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच । बोधा. मसि त्वा हर्यश्वयोधानः स्तोममन्धसो मदेषु ॥ १ ॥ योनिष्ट इन्द्र सदने अकारितमानृभिः पुरुहूत प्रयाहि । असो यथा नोऽविता वृधश्विद्ददो वसूनि ममदश्चसोमैः॥२॥ अददरुत्समसृजो विखानि त्वमर्णवान् बद्वधानाँ परम्णः।महान्तमिन्द्र पर्वतं वियद्वः सृजद्धारा अवयदानवान् हन् ॥३॥ सुवाणास इन्द्रस्तुमसि त्वासनिश्यन्तश्चित्तुविनम्ण वाजम् । आ नो भर सुवितं यस्य कोना तनात्मना सह्यामात्वोताः॥४॥जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । विद्याहि त्वा
३ १२.
३ १ २
३ २
२.३ २३ १२.
१
१२३२३१ २३ २३ १२.३१ २ ३१२
१ २ ३१२३ २
३२३३२३१२३२
3 १२
२र३२उ 3 १२
३१
३
२
३१ २
३
१
२
१
२
३१ २
३२उ
For Private And Personal
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
०४. अर्धम० १ ० ४ ॥
www.kobatirth.org
पूर्वार्चिकः ॥
33 2
3 9 2 3 9 २३ १२२
3 9 २
३ १ २ ३१ २
गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः || ५ || इन्द्रं नरो नेमधिता हवन्ते
२
उ १ २ 3 १ २ ३ २ ३ १२ उर ३१ २ ३ 9
१२ २ २२ ३१२३
२ ३
यत्पार्या युनजते धियस्ताः । श्ररो वृषाता श्रवसश्वकाम आ गोमति व्रजे भजा त्वं
३१र २२
3 १ २
हृदा वेन्तो अभ्यच
Acharya Shri Kailashsagarsuri Gyanmandir
२
१ २
3 9 2.3 १२
१२ 3
नः ।। ६ ।। वयः सुपर्णा उपसेदुरिन्द्र प्रियमेधा ऋषयो नाधमानाः । अप ध्वा
२
१ २ ३२
३ र २२ ३ २
3 9.2 ३ २
9 3 ३ २७ ३१२ २र
न्तपूर्णुहि पूद्धिं चक्षुममुग्धय ३ स्मान्निधयेव वद्धान् ॥ ७ ॥ नाके सुपर्णमुपयत्पतन्तं
9 2
३२
32 3
3 9
त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं
२ 3
R
१२
3 9 २३२ ३२ ३३ २३२ ३१२३१ २
क
भुरण्युम् ॥ ८ ॥ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन यावः । स
२२
39 २
3
3 2 3
3 2
3 9 R
39 2
नया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः ॥ ६ ॥ अपूर्व्या पुरुतमा
३२
३१ २ 39.2
३ १ २
3
२ 1 2 3
39 *
3 १ २
9 2
म वीराय तवसे तुराय । विरशिने वज्रिणे शन्तमानि वचांस्यस्मै स्थवि - राय तक्षुः ॥ १० ॥
॥ ४ ॥ ऋषिः - १, २, ४ बुतानः । ३ बृहदुक्थः । ५ वामदेवः । ६, ८ वसिष्ठः। ७ विश्वामित्रः । ६ गौरिवीतिः ॥ इन्द्रोदेवता ॥ छन्दः - १ - ५, ७, ६, विराट् । ६ त्रिपदा विराट् त्रिष्टुप् ॥ धैवतः स्वरः ॥
323
१ २३ 3
२३१ २
३१२
३२ 3 २ 39 2
॥ ४ ॥ अद्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः। श्रावत्त
3
२ 3 9 2 32 3
१ २ 39 ગ્ 3 9
३१ २
3 2 3 9 2
. मिन्द्रः शच्या धमन्तमप स्नीहितिनृमरणा अधद्राः ॥ १ ॥ वृत्रस्य त्वाश्वसथादीषमा
3 १ २ 39
३ ३र २र
39 R
3 9 २ 3
3
विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः
१२
३१ २ ३ १र २२ ३१र २२ ३ १ २ 3 9
२
पृतना जयासि ॥ २ ॥ विधुं दद्वारणं समने बहूनां युवानं सन्तं पलितो जगार ।
१ २
3 9 ૨
3 २उ ३२ ३ १२
२र
२ 3
२ 3 २ 3
देवस्य पश्य काव्यं महित्वाद्याममार स ह्यः समान || ३ || त्वं ह त्यत्सप्तभ्यो
3
२र
३ २
Sजायमानो शत्रुभ्यो अभवः शत्रुरिन्द्र । गूढे द्यावापृथिवी अन्वविन्दो विभुमयो
१२. 3 १ २
३ १र
3 9
39 २
39 R ३२ 39
भुवनेभ्यो रणं धाः॥४॥ मेडिन्नत्वा वजिर्ण सृष्टिमन्तं
पुरुषस्मानं वृषभं स्थिरनुम् | करोष्यर्यस्वरुपी दुवस्युरिन्द्र युतं वृत्रहणं गृणीषे
3
3
३ २५
१२
२र ३ १र
३१ २३१२
२ 9
३१२३ १२
॥ ५ ॥ प्र वो महेमहे वृधे भरध्वं प्रचेतसे प्रसुमतिं कृणुध्वम् । विशः पूर्वीः प्रचर चर्षणिमाः
3
२ 9 23 9
१ ३ ३
१ २
3१र
२र
3
२
37
392 39 २३ २उ
१ २३ 3
१ २
3
२३२३१
|| ६ || शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूत
३ ३ २ उ 9 २ 3 92
3 २ 392
ये समत्सु घ्नन्तं वृत्राणि सञ्जितं धनानि ॥ ७
For Private And Personal
9
२.३ १२
3 9.
॥ उदु ब्रह्म ! रायैरत श्रवस्येन्द्र
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१.२
सामवेदसंहिता ॥ १०४. अर्धप्र० १. द० ५॥ समय महयावसिष्ठ । आ यो विश्वानि अवसाततानोपश्रोता में इवतो वासि ॥ ८॥ चक्रं यदस्याप्स्वानिषत्तमुतो तदस्मै मधिचच्छयात् । पृथिव्यामतिषितं यद्धः पयो गोष्वदधा ओषधीषु ॥३॥
१२.३१२:३२ ३
श्रवसाततानापश्राता २र 3र २र३ र
१.२ चास
र २र३ र
3 २३ र २र३ १२
॥ ५ ॥ ऋषिः-१ अरिष्टनेमिस्ताऱ्याः । २ भरद्वाजः । ३ वसुक्रोविमदो चा। ४-६, ६ वामदेवः । ७ विश्वामित्रः । ८ रेणुः । १० गोतमः ॥ देवता-१-६, ६, १० इन्द्रः। ७, ८, पर्वतेन्द्रौ ॥ त्रिष्टुप्छन्दः ॥ धैवतः स्वरः॥
॥ ५ ॥ त्यमूषु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् । अरिष्टनेमि पृतनाजमाशुं स्वस्तये ताक्ष्यमिहा प॥१॥ वातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । हुवे
हविर्मघवा येविन्द्रः ॥ २॥ यं
३३.२ ३ १ २ ३
३१२३ २
३२३१ २ ३ २३२
३१.२
323 233 २
33
१र २र३२ ३२१२
१
२
१
मिन्द्रामिद
तषि-३२
जामह इन्द्र वज्रदक्षिणं हरीणां रथ्याश्वित्रतानाम् । प्र श्मश्रुभिदोधुवर्धधा भु
ॐ २३१ २ ३ २३१ २ ३१२३१
२३२ ३१२
. ३२
र २र३२ १ २ ३१ २ ३१२३१ २
वद्वि सेनाभिर्भयमानो विराधसा ॥ ३ ॥ सत्राहणं दार्षि तुम्रमिन्द्रं महामपारं उषभं सवज्रम । हन्ता यो वृत्रं सनितोतवाज दाता मघानि मघवा सुराधाः॥४॥ १ २ ३ १२२ २३ २४१२ ३ १ २ ३३ २ ३२ ३.१र र यो नो वनुष्यनभिदाति मत्त उगणा वा मन्यमानस्तुरो वा। तिधी युधा शवसा वा तमिन्द्राभीष्याम वृषमणस्त्वोताः॥५॥ यं वृत्रेषु तितयः स्पर्धमाना यं यु. तेषु तुरयन्तो हवन्ते । यं शूरसातौ यमपामुपज्मन् यं विपासो वाजयन्ते स इन्द्रः
२ ३१२ ३ २३१२ ३ २ 3
१२३१२३ १२.१
३२.३१र २र३ १र२र
प्रेरयत् सगरस्य बुध्नात् । या अक्षणव चाक्रया शचामा
२१२२
॥ ६॥ इन्द्रापर्वता दृहता रथेन वामीरिप आवहतं सुवीराः। बीतं हव्यान्यधुरेघु देवा बदॆथां गीभिरिया मदन्ताम् ॥७॥इन्द्राय गिरो अनिशितसर्गा अंप रयत समरस्य बुधनात् । यो अक्षणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीत याम् ॥८॥ आ त्वा सखायः सख्या वटत्यु स्तिरः पुरुचिदर्णवाञ् जगम्याः। पितुर्नपोतमादधीत वेधा अस्मिन् क्षये प्रतरां दीद्यानः ॥ ६ ॥ को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनोतुर्हणायून् । आसन्नेषामप्सु वाहो मयोभून् य एषां भृत्यामृणधत् स जीवात् ॥ १० ॥
3 २
१
.२
३
१.२
3
३२उ
ऋतर र ३२३२३१२
H
इति प्रथमोधः प्रपाठकः
For Private And Personal
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
39
२३१२.३१
3१२ क १र २१ २ ३२ ३ १२..
१२
323
3 १२
२२.
३
२उ
सुधी हवै तिरश्या
रच्या
१
२
३
१२.
3१
२
१२३..
२उ
3 २.३ २ ३१
२
3 १.२३ २३१ २
प०४. अर्धप्र० २. द०७॥ पूर्वार्चिकः ।।
॥६॥ ऋषिः-१ मधुच्छन्दाः । २ जेता माधुच्छन्दसः ३, ६ गौतमः । ४ अत्रिः । ५, ८ तिरश्ची । ७ कण्वोनीपातिथिः । । विश्वामित्रः । १० शंयुबर्हिस्पत्यः । इन्द्रो देवता ॥ अनुषुप् छन्दः ॥ गान्धारः स्वरः ।।
॥ ६ ॥ गायन्ति त्वा गायत्रिणो ऽचन्त्यर्कमणिः । ब्रह्मणस्त्वा शतक्रत उदंशमिव येमिरे ॥ १ ॥ इन्हें विश्वा अवीवृधन्समुद्रव्यचसं गिरः । स्थीत रथीनां वाजानां सत्पतिं पतिम् ॥ २ ॥ इममिन्द्रसुतं पिब ज्येष्ठममत्यै मदम् । शुक्रस्य त्वाभ्यक्षरन् धारा ऋतस्य सादने ॥ ३ ।। यदिन्द्र चित्र म इह नास्ति वादातमद्रिवः । राधस्तन्नो विदवस उभया हस्त्याभर ॥४। इन्द्र यस्त्वा सपर्यति । सुवीर्यस्य गोमतो रायस्पूर्द्धि महाँ असि ॥ ५ ॥ असावि सोम इन्द्र ते शविष्ठ धृष्णवागहि । आ त्वा पृणक्तिन्द्रियं रजःसूर्यो न रश्मिभिः ॥ ६॥ एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो।।ायात्वा गिरोरथीरिवास्थुः सुतेषु गिर्वणः अभि त्वा समनूषत गावो वत्सं न धेनवः ॥ ८ ॥ एतोन्विन्द्र स्तवाम शुद्ध शुद्धेन साम्ना । शुरुक्थैर्वादृध्वांसं शुद्धराशीर्वान् ममत्तु ॥ ६ ॥ यो रयिं वो रयिन्तमो यो युम्नैयुमवत्तमः। सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥ १० ॥
॥७॥ ऋषिः-१ भरद्वाजः । २ वामदेवः शाकपूतो वा । ३ प्रियमेधः । ४ प्रगाथः । ५ श्यावाश्व आत्रेयः । ६ शंयुः । ७ वामदेवः । ८ जेता माधुच्छ न्दसः ॥ देवता-१---४, ६, ८ इन्द्रः । ५ मरुतः । ७ दधिक्रावा ॥ अनुष्टुप् छन्दः ॥ गान्धारः स्वरः।।
॥७॥ प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चा दवने नरः ॥ १ ॥ आ नो वयोवयः शयं महान्तं गहरेष्ट्राम् । महान्तं पूर्विनेष्ठामुग्रं वचो अपावधीः ॥२॥आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रंशविष्ठसत्पतिम् ॥३॥ स पूर्यो महोनां वेनः क्रतुभिरानजे । यस्य द्वारा मनुः पिता देथेषु धिय आनजे ॥ ४ ॥ यदी वहन्त्याशवो भ्राजमाना
१२
31
।.२३१ २.३२
3१२
३१
3 १२
२२१
२१२
३२१३१२
3 २३ २३१.२ ३ १२
For Private And Personal
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६.
२२ ३१२
३२
१२.३२३१२ 3 133 २.
३ १ २३१ २ ३२३१
॥
८
॥
ध्या
चामधस
१३२ 3१२ 33
3 १२
३.२३ २३२ ३२ ३.१.२ .
सामवेदसंहिता ॥ १०४. अर्धप्र०२. द० ६॥ रथेष्वा । पिबन्तो मदिरं मधु तत्र श्रवांसि कृण्वते ॥५॥ त्यसु वो अग्रहणं गृणीष शवसस्पतिम् । इन्द्र विश्वासार्ह नरं शचिष्ठं विश्ववेदसम्॥६॥दधिक्राव्णो अंका रिपं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखाकर पनायूंषि तारिषत् ॥ ७॥ पुरा भिन्दुर्युवा कविरमितौजा अजायत । इन्द्रो विश्वस्य कर्मणो धर्ता वजी पुरुष्टुतः ॥ ८॥
॥८॥ ऋषिः-१, ३, ५ प्रियमेधाः । २, १० वामदेवः । ४ मधुच्छ. न्दाः। ६ भरद्वाजः । ७ अत्रिः । ८ प्रस्करवः । ६ प्राप्त्यस्त्रितः ॥ देवता-१-७ इन्द्रः । ८ उपाः। विश्वेदेवाः । १० ऋक् सामो ॥ अनुष्टुप् छन्दः॥ गान्धारः स्वरः॥
॥८॥ प्र वखिष्टुभमिषं वन्दद्वीरायेन्दथे । धिया वो मेधसातये पुरन्ध्याविवासति ॥१॥ कश्यपस्य स्वर्विदो यावाहुः सयुजाविति । ययोर्विश्वपिवतं यज्ञ धीरा निचाय्य ॥ २॥ अर्चत पात्रता नरः प्रियमेधासो अर्चत । अर्चन्तु पुत्रका उत पुरभि घृष्णुर्चत ॥ ३ ॥ उक्यमिन्द्राय शस्य वदनं पुरु नि ष्षिधे । शक्रो यथा सुतेषु नो रारणव सख्येषु च ॥ ४ ॥ विश्वानरस्य वस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥ ५ ॥ स घा यस्ते दिवा नरी धिया मर्तस्य शमनः । ऊती स बृहतो दिवो द्विषो अंहो न तरति ॥ ६॥ विभोष्ट इन्द्र राधसो विभी रातिः शतक्रतो । अथा नो विश्वचर्षणे युम्नं सुदत्र मंहय ॥ ७ ॥ वयश्चित्ते पतत्रिणो द्विषाच्चतुष्पादर्जुनि । उषः प्रारना रनु दिवो अन्तेभ्यस्परि ॥ ८॥ अमी ये देवा स्थ न मध्य आरोचने दिवः । कद ऋतं कदमृत कापना व आहुतिः ॥ ६ ॥ ऋचं साम यजामहे याभ्यां कर्माणि कुणते। विते सदसि राजतो यज्ञ देवेषु वक्षतः॥१०॥
॥६॥ ऋषिः-१ रेभः। २ सुवेदः शैलूषिः । ३ वामेदवः। ४,७, ८ सव्यः आङ्गिरसः । ५ विश्वामित्रः। ६ कृष्ण आङ्गिरसः। भरद्वाजः । १० मेधा
१२३१२
र 3.3र ' २र ३१२
31र.
२र३ २
३
२
३
१
१२ ३२३३२३. २३२ २२२
२१
।१३
For Private And Personal
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. ४. अर्धप्र० २. द० १०॥ पूर्वाचिकः॥
२७
3
२
3
मन्य
वत
3१र २र३१ २ ३ १ २३.१र २
३२३२
२.
3
तिथिः । ११ कुत्सः ।। देवता-१-८, १०, ११ इन्द्रः । ६ द्यावापृथिवी ॥ छन्दः-१-६, ११ जगती । १० महापतिः ॥ स्वरः-१-६, ११ निषादः। १० पञ्चमः ॥ ...॥६॥विश्वाः पुतना अभिभूतरं नरः सजूस्ततचुरिन्द्रं जजनुश्च राजसे। क्रत्व वरे स्थे मन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥ १॥ श्रत्ते दधामि प्रथमाय 323, 33 33 २३२ २२३ ३१ २३३२३, मन्यवेऽहन्यहस्युर्य विवरपः । उभे यत्वा रोदसी धावतामनुभ्यसात्त शुध्मात्पु
रपः। उभ यत्व थिवीचिदद्रिवः ॥ २ ॥ समेत विश्वा ओजसा पति दिवा य एक इद् भूरतिथिजेनाम् । स पुयों नूतनमाजिगीषन् तं वत्तेनीरनुवात एक इत् ॥ ३ ॥ इमे २ ३२ र २ ३ ३ ३२ ३ १ २ त इन्द्र ते वयं पुरुष्टुत येत्वारभ्य चरामसि प्रभूवसो । नहित्वदन्यो गिर्वणो २३ १२ ३२३२३१ २३ र २
१२ २ ३. २ गिरः सपत् लोणीरिव प्रतितद्धर्य नो वचः ॥ ४ ॥ चर्षणीधृतं मघवानमुक्थ्या३
32 3क २र मिन्दं गिरी बहतीरभ्यनूषत । वाधानं पुरुहूतं मुक्तिभिरमत्य जरमाण
। ३.
माक्तिभिरमयं जरमाणं १ २ ३१ २ १२ ३१२ ३ २३१ दिवेदिवे ॥ ५ ॥ अच्छा व इन्द्रं मतयः स्वर्युवः सधीच विश्वा उशतारनूषत । परिष्वजन्त जनयो यथा पति मय न शुन्ध्यु मघवानमूतये ॥ ६ ॥ अभि त्यं मैर्ष पुरुहूतमृग्मियमिन्द्रं गीर्भिमेदता वस्वो अणवम् । यस्य द्यावो न विचरन्ति मानुषं धुझे मंहिष्टमभिविनमर्चत ॥ ७ ॥ त्यं सुमेषं महया
त्य समपं महया स्वर्विद शतं यस्य सुभुवः साकारते । अत्यन्न वाज हवनस्यद स्थमिन्द्रं ववृत्यामयसे सुक्तिभिः ॥८॥
२ ३२ ३ १ २ ३ १.२ ३३२ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्का भरिरेतसा ॥ ६ ॥ उभे यदिन्द्ररोदसी आपप्राथोषा
3 १२३ २ ३
२३२३ २३१ २ ३१२ ३,२३२
५
२
२३१र २
३१ २
•
३१र २२३ २४ २३१२७ १२
३१ २३१
२२४
१३
र
३२.३१
0
इव । महान्त त्वा महीनां सम्माजे चर्षणीनाम् । देवी जनिव्यजीजनन्द्रा जाने
3 २३ २ ३
३१
२
३२..३१२३ १२
२३ १ २
व्यजीजनत् ॥१०॥ प्रमन्दिने पिनुमदर्चता वचो यः कृष्णगर्भा निरहन्नजिश्वना। अवस्यवो कृपणं वज्रदक्षिणं मरुत्वन्तं संख्याय हुवेमहि ॥ ११ ॥
॥ १० ॥ ऋषिः-१ नारदः । २, ३ गोपूत्क्यश्व सूक्तिनौ । ४ पर्वतः । ५-७, १० विश्वमना वैयश्वः । ८ नृमेधः । ६ गौतमः ॥ इन्द्रो देवता ॥3. पिणक् बन्दः ॥ ऋषभः स्वरः॥
For Private And Personal
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ प्र० ४. अर्धप्र०२. द० १०॥
१२३२३१२३ १३
उक २र
२ ३२ ३१२ 3
२३ १२
१२.२
३१ २३ १२
३२ ३ २ १२ १२३१
- २.३ १र
२र
२३ १ २
३३ २ २
3233
.
अन्ध
॥१०॥ इन्द्र सुतेषु सामेषु क्रतुं पुनीष उक्थ्यम् । विदे धस्य दक्षस्य महाँ हि षः ॥ १ ॥ तमु अभिप्रगायत पुरुहूतं पुरुषुतम् । इन्द्रं गीर्भिस्तविषमाविवासत ॥ २ ॥ तं ते मदं गृणीमसि वृषणं पृचु सासहिम् । उ लोककृनुमद्रिवो हरिश्रियम् ॥ ३ ॥ यत्सोममिन्द्र विष्णवि यदा घ त्रित आप्त्यै । यद्वा मरुत्सु म न्दसे समिन्दुभिः ॥ ४ ॥ एदु मधोमदिन्तरं सिञ्चाध्वयों अन्धसः । एवाहि वीरस्तवते सदावृधः ॥ ५ ॥ एन्दुमिन्द्राय सिञ्चत पिबातिसोम्यं मधु । प्रराधांसि चोदयते महित्वना ॥ ६ ॥ एतोन्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् । कृष्टीयोविश्वा अभ्यस्त्येक इत् ॥ ७ ॥ इन्द्राय साम गायत विप्राय बृहते बृहत् । - ह्मकते विपश्चिते पनस्य ॥ ८॥ य एक इद्विदयते वसु मतोय दाशुष । इशाना अप्रतिष्कृत इन्द्रो अङ्ग ।। ६ ॥ सखाय आशिषामहे ब्रह्मेन्द्राय वजिणे । स्तुष .. ऊषु वो मृतमाय धृष्णवे ॥ १०॥
3
२
स्तवाम सखायः स्त
२र
३२१
३
२ ।
.
न्द्राय सामगायत ।
-
३२ ३ १२
इति द्वितीयोधः प्रपाठकः चतुर्थश्च
प्रपाटकः समाप्तः
For Private And Personal
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ पञ्चम प्रपाठकः ॥
।। १ ।। ऋषिः – १ प्रगाथः । २ भरद्वाजः । ३ नृमेधः । ४ पर्वतः । ५, ७इरिमिङः । ६ विश्वमनाः । ८ वसिष्ठः ॥ देवता-१-४, ८ इन्द्रः । ५, ७ आदित्याः । ६ अग्निः ।। छन्दः - १ - ० उष्णिक् । ८ विराडुष्णिक् । ऋषभः स्वरः ॥
३१र २र
3 १२ ३२ ३१२
१२ दर
।। १ ।। गृणे तदिन्द्र ते शव उपमा देवतातये । यद्धसि वृत्रमोजसा शची
२
Acharya Shri Kailashsagarsuri Gyanmandir
२ 3 १२ २२
3 9 2
39T
पते ॥ १ ॥ यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । अयं स सोम इन्द्र ते सुतः
१ २
१ २
3
३ २२
रेर
३ १२ 3 र
२र
पिव || २ || एन्द्र नो गधि प्रिय सत्राजिदगोद्य । गिरिर्न विश्वतः पृथुः पति
3 2
२
३१२३१ २
39
३२ ३
२९ ३२ ३
र्दिवः || ३ || य इन्द्र सोमपातमो मदः शविष्ठ चेतति । येनाहंसि न्या३त्रिण
१ २
३१र २३ ३ १ उ
3 9 2 3 १ २३१२
9 २
तमीमहे ॥ ४ ॥ तुचे तुनाय तत्सु नो द्राघीय श्रायुर्जीवसे | आदित्यासः समहसः
3 १२
3 १र
२२ ३१ २
३१२
१२
3 2
कृणोतन || ५ || वेत्था हि निर्ऋतीनां वज्रहस्त परिवृजम् । अहरहः शुन्ध्युः । परिपदामित्र ।। ६ । अपामीवामपसृधमपसेधत दुर्मतिम् । श्रादित्यासो युयोतना
3 १२३
बहुभ्यां सुतो नाव ॥ ८ ॥
१२
२ 3 9 3 3 9 २ 3 9 2 3 9 २ ३१ २
३ २
नो हसः ॥ ७ ॥ पिवास सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतु
3
॥ २ ॥ ऋषिः–१–६, ६, १० सौभरिः । ७, ८ नृमेधः ॥ देवता - १, ४, ५, ७ - १० इन्द्र: । ३, ६ मरुतः ॥ ककुप् छन्दः ॥ ऋषभः स्वरः ||
२ ३ १२
२र
39 2 ३१ २
३१२३१ || २ || अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । युधेदापित्व
2
9 २ ३१२ ३१र
२र
३२ ३ १ २
१ २ ३ १ २
मिच्छ से ॥ १ ॥ यो न इदमिदं पुरा प्रवस्य निनाय तमुवस्तुषे । सखाय इन्द्र
३१२
9 2 3 १२
3 9 २
39 2
3 9 २
मूतये || २ || आगन्ता मारिषण्यत प्रस्थावानो मापस्थात समन्यवः । हळाचिद्यमयिष्णवः ।। ३ ।। आयाययमिन्दवे श्वपतेऽगोपत उर्वरापते । सोमं सोमपते
9 २
३ २ ३१र २२ ३१ २
3 १₹ २२ ३
पिव ॥ ४ ॥ त्वया हस्त्रियुजा वयं प्रतिश्वसन्तं वृषभ वीमहि | संस्थे जनस्य
| गोमतः || ५ || गावश्चिद् घासमन्यवः सजात्येन मरुतः संबन्धवः । रिहते ककुभा
१२
१ २
क ३ २र ३२३ १२
३१२ ३१३२
For Private And Personal
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ प्र०५. अर्धप०१. द० ४ ॥
3 १२
१२३१२ ३ १.२
३२३१ २
३१२
3१२.
3१र
वया यथा गाश्री
अभि
२
३ १२.३ २
३ २ ३१२ ३१ २
३२उ
३२उ ३१ २
१र
२र३ २३२३१२ ३१ २
२
३
१
२
३१
२३ २ ३.२३.१ २.
२२३
मिथः॥६॥ त्वं न इन्द्राभर प्रोजो नृम्णं शतक्रतो विचर्षणे । आवीरं पृतना. सहम् ॥ ७ ॥ अधा हीन्द्र गिर्वणः उप त्वा काम ईमहे समृग्महे । उदेवग्मन्त उदभिः॥ ८ ॥ सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । अभि त्वामिन्द्र नोनुमः ॥ ६ ॥ वयम् त्वामपूर्व्य स्थूरं न कञ्चिनरन्तोऽवस्यवः । वजिम् चित्रं हवामहे ।। १० ॥
॥३॥ ऋषिः-१-८ गौतमः । ( त्रितः । १० अवस्युः ॥ देवताः-१-८ इन्द्रः । ६ विश्वेदेवाः । १० अश्विनौ । पतिश्छन्दः ॥ पञ्चमः स्वर ॥
कुर उर र ३१ २३ ॥३॥ स्वादोरित्या विपूवतो मघोः पिबन्ति गौर्यः । या इन्द्रेण सयावरि वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१॥ इत्था हि सोम इन्मदो ब्रह्म 3 २3 ११ चकार वर्धनम् । शविष्ठ पर जन्नोजसा पृथिव्या निःशशा अहिमर्चन्ननु स्वराज्यम्
र र २3 3२ ३.२ ३१र २र। ॥२॥ इन्द्रो मदाय वाधे शबसे वृत्रहा नृभिः । तमिन्महत्स्वाजितिमर्भ हवामहे स वाजेषु प्रनोऽविषत् ॥ ३ ॥ इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वजिवीर्यम् । यद्ध त्यं मायिनं मृगं तव त्यन्मायया वधीरर्चन्ननु स्वराज्यम् ॥४॥ प्रेाभीहिष्णुहि
१ २ ३ २ ३.२ ३३ २३१र. २र३ २३.१ २ ३१ न ते वज्रो नियंसते । इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपाचन्ननु स्वराज्यम् ॥५॥ यदुदीरत आजयो धृष्णवे धीयते धनम् । युक्ष्वा मदच्युता हरी के हनः कं वसौ दधो स्माँ इन्द्र वसौ दधः।।६॥ अक्ष नमीमदन्त ह्यवप्रिया अधूषत । अस्तोषत स्वाभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥७॥उपोषु भू
मघवन्मातथा इव । कदा नः सूनृतावतः कर इदर्थयास ईद्योजान्वि न्द्र ते हरी ॥ ८ ॥ चन्द्रमा अप्वऽन्तरा सुपर्णा धावते दिवि । न वो हिरण्यनेपयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ ६ ॥ प्रति प्रियतम रथं वृषणं वसु वाहनम् । स्तोता वामश्विना वृषिः स्तोमेभिभूपति प्रतिमाध्वी मम श्रुतं हवम् ॥१०॥
॥ ४ ॥ ऋषिः-१,७ वसुश्रुतः । २, ४ विमदः। ३ सत्यश्रवाः । ५, ६गौ
३२ ३ २ ३र२र३२३१२३१ २
3१र
१२३
२३ २
उ.३ १२३
३१ २
३ १ २
३ २ ३ २३११र 323 कर
गुही गिरी
For Private And Personal
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प० ५. अर्ध प्र० १. द० ५॥ पूर्वाचिकः॥
३१ तमः । ८ अंहोमुग्वामदेव्यः ॥ देवता-१, २,७ अग्निः । ३ उपाः। ४ सोमः । ५, ६ इन्द्रः । ८ विश्वेदेवाः।। छन्दः-१-७ पतिः। ८ उपरिष्टाद् बृहती ॥ स्वरः१-७ पञ्चमः । ८ मध्यमः॥
॥ ४॥ ा ते अग्न इधीमहि युमन्तं देवाजरम् । यद्ध स्याते पनीयसी समिदीदयति धवीर्ष स्तोत्र्भ्य आभर ॥ १ ॥ आग्नि न स्वदृक्तिभिहोतारं त्वा दृणीमहे । शीरं पावकशोचिष विवो मदे यज्ञेषु स्तीर्णवहिप विवक्षसे ॥ २ ॥ महे नो अद्य वोधयोपो राय दिवित्मती । यथाचिन्नो अवौधयः सत्यवसि वाय्ये मुजाते अश्वमूनृते ॥ ३ ॥ भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे॥४॥ क्रत्वा महाँ अनुष्वधं भौम आ वाटते शवः । श्रिय ऋष्य उपाकयोनिशिग्री हरिवान् दधे हस्तयोर्वजमायसम् ॥ ५ ॥ स घातं वृषणं रथमधिनि तेष्ठाति गोविदम् । यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजान्विन्द्र ते हरी ॥६॥ अग्नि तं मन्ये यो वसुरस्त यं यन्ति धेनवः । अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतभ्य आभर ॥७॥ न तमहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयति वरुणो असिद्विषः ॥ ८॥
२२.३
१
२
३२र
३ १ २
३ २ ३ १ २ 33र
र
१
२
3 र
२र३ २ ३ २३ २ २ ३ ३१र २२.३ १२.
3र २र३ २३१.२.
३.१२
१र २र३
3१र
२र३२उ ३२ १र
२र३१२३१२३२उ:
१
. 3.२३ १२ ३२ ३ १२
३१२३१ २.१२.३२ ३१र २र.
२
३१ २ ३१र. २र ॥ ७ ॥ २३१ २3१:२
॥५॥ ऋषिः-१-६ ऋण-त्रसदस्यू । ७ वसिष्ठः । ८ वामदेवः ।। वाजिनां स्तुतिः। १० ऐश्वरयोर्धिष्ण्याः ॥ देवता-१-६, १० परमानः । ७ मरुतः । ८ अग्निः । ६ वाजिनः ॥ छन्दः-१, ३, ४, ५, ७, १० द्विपदा पतिः । ८ पदपतिः । ६ पुरउष्णिक् । २, ६ त्रिपदा अनुष्टुप्पिपीलिकामध्या ॥ स्वरः-१, ३-८, १० पञ्चमः । २, ६ गान्धारः । ६ ऋषभः ।।
१ २ ३ १र
२२
॥ ५॥ परि प्रधन्वेन्द्राय सोमस्वादुर्मित्राय पूष्णे भगाय वाजसातये परि वृत्राणि सक्षणिः । द्विपस्तरथ्या ऋणया न ईरसे ॥२॥पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥ ३ ॥ पवस्व सोम महे दक्षा
१२३ १ २ ३१.२ २१.
२ वाजसा
3 १ २३२ ३ २.३२ ३ साम महार
३२ 31 २ ३ १ २ .
व्या पाया ३.१र २र
१२ भि धाम॥३ ॥ पवस्त्र
र र ३
प्रधन्व
१२ २॥पवस्व ३२3 3
२
For Private And Personal
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२
भगाय ॥ ५
मयराज्य । या ३२ ३२३ २ ३
२ कर 3 २३ १ २
१
२
३२३३३२उ .३ २३२ ३२ 3.3 १२३
१ २ ३३.२
१२.३२ ३२
3
१ २ ३२ 3१र
र 3१२३२
सामवेदसंहिता। म० ५.अर्धप्र० २. द०७॥ याश्वो न निक्तो वाजी धनाय ॥ ४ ॥ इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविभगाय ॥ ५ ॥ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये । वाजाँ अभि पवमान प्रगाहसे ॥ ६॥ क ई व्यक्ता नरः सनीडा रुद्रस्य मर्या अथा स्वश्वाः ॥ ७॥ अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ऋथ्यामा त आहे: ॥८॥ आविर्मा आवाज वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्ग अर्वन्तो जयत ॥ ६॥ पवस्त्र सोम द्युम्नी मुधारोमहाँ अवीनामनुपूर्व्यः ॥ १० ॥
___ इति प्रथमोऽर्धः प्रपाठकः ॥ ६ ॥ ऋषिः-३ त्रसदस्युः । ७ सम्पातः * ॥ देवता-१-५, ८-१० इन्द्रः। ६ विश्वेदेवाः । ७ उपाः ।। पतिश्छन्दः।। पञ्चमः स्वरः ॥
॥६॥ विश्वतोदावन्विश्वतो न अाभर यं त्वा शविष्ठमीमहे ॥ १ ॥ एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ २॥ ब्रह्माण इन्द्रं महयन्तो अभैरवधेयनहये हन्तवा उ ॥ ३ ॥ अनवस्ते रथमश्वाय ततस्त्वष्टा वज्रं पुरुहूतं द्युमन्तम् ॥ ४ ॥शं पदं मधं रयीषिणे न काममवतो हिनोति न स्पृशद्रयिम् ॥५॥ सदा गावः शुचयो विश्वधायसः सदादेवा अरेपसः ॥ ६॥ आयाहि वनसा सह गावः सचन नं यधभिः॥७॥ उप प्रक्षे मधुमति नियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥ ८॥ अर्चन्त्य मरुतः स्वर्का आस्तीमति श्रुतो युवा स इन्द्रः ॥ ॥ प्रव इन्द्राय दृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥ १० ॥
3.१ २ ३११
२३१२
२ २
३
२
३ २३ १ २
३ २
३.२
३ २ ३ १ २ ३१२
३१र २र
3१२३२३१ २
१२३ २३ १ २
३ २३१ २
३१२
२३ २3 सदा २र
3 १ २ ३ १ २३१ २३१२ वधायस
'अरपस १२ ३१र
२ 3१२ 35
सासह
21
र
१२ ३२ 333 ३१र
र
.
२३ १
२
१
२
३
१
२
३
१
२
३
२
3.
॥७॥ ऋषिः-१ सम्पातः । २ बन्धुः । ३, ४ बन्धुः सुबन्धुर्वेिप्रवन्धुः। ५ सम्बर्तः । ६ भौवन आत्थः । ७ कवषऐलूपः । ८ भरद्वाजः । आत्रेयः । १० वसिष्ठः ॥ देवता-१, २, अग्निः । ३, ४, ८, १० इन्द्रः । ५ उषाः । ६, ७, ६ विश्वेदेवाः ॥ छन्दः-१, २, ५, ७ द्विपदापतिः। ३, ४ पञ्चदशाक्षरा गायत्री । १० एकपदा अष्टाक्षरा गायत्री । ६, ८, ६ द्विपदात्रिष्टुप् । स्वरः-१, २, ५, ७ पञ्चमः । ३, ४, १० षड्जः । ६, ८, ६ धैवतः ॥
* अन्ये पुस्तकेषु नोपलभ्यन्ते
For Private And Personal
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३२३ १२333 १२२ ३१२
3 १र ३२२.७१
म० ५. अर्ध प्र० २. द. ८॥ पूर्वार्चिकः ॥ ___॥७॥ अचेत्यग्निश्चिकितिहव्यवाङ्ग सुमद्रथः ॥ १ ॥ अग्ने त्वं नो अन्तम उत त्राता शियो भुवो वरूथ्यः ॥२॥ भगो न चित्रो अग्निमहोनां दधाति रत्नम् ॥ ३ ॥ विश्वस्य भस्तोभ पुरो वा सन्याद वेह नूनम् ॥४॥ उषा अप स्वसृष्टमः संवर्त्तयति वर्तनि मुजातता ॥ ५ ॥ इमा नु के भुवना सीपधेमेन्द्रश्च विश्वे च देवाः ॥६॥ वि सुतयो यथापया इन्द्र त्वद्यन्तु रातयः ॥ ७॥ अया वार्ज देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ ८॥ ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणही न इन्द्र ॥ ६ ॥ इन्द्रो विश्वस्य राजति ॥ १० ॥
॥८॥ ऋषिः-१, १० गृत्समदः । २ गौरागिरसः। ३,५,६ परुच्छेपः। ४ रेभाः। ६ एवयामरुत् । ७ अनानतः पारुच्छेपिः । ८ नकुलः ॥ देवता-१, ३, ४, १० इन्द्रः । २ मूर्यः । ५ विश्वेदेवाः । ६ मरुतः । ७ पवमानः । ८ सविता । ६ अग्निः ॥ छन्दः-१, ३, ५, ७, ६ अत्यष्टिः। २, ४, ६ अतिजगती । ८, १० अतिशकरी ॥ स्वरः-१, ३, ५, ७, ६ गान्धारः । २, ४, ६ निषादः । ८, १० पञ्चमः ॥
उरलर २र
२३२३१२३२३ १२ ३ १२. ३१२३.२
१२ 3
३२र
॥८॥ त्रिकद्रुकेषु महिषोयवाशिरं तुविशुष्मस्तृम्पत्सोममपिवद्विष्णुना सुतं यथावशम् ।सई ममाद महिकर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ॥ १ ॥ अयं सहस्रमानवो दृशः कवीनां मतिज्योतिर्विधर्म । बनासमीचीरुषसः समैरयदरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः॥ २॥ एन्द्र याछुप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः । हवामहे त्वा प्रयस्वन्तः सुतेष्वापुत्रासो न पितरं वाजसातय माह तमिन्द्रं जोहवीमि मघवानमुग्रं संत्रा दधानमप्रतिष्कृत श्रवांसि भूरि । मंहिष्ठो गी
ते राये नो विश्वा सुपथा कृणोतु वजी ॥४॥ अस्तु श्रीषट् पुरो अग्नि धिया दध प्रानु त्यच्छदौं दिव्यं वृणीमह इन्द्रवायू वृणीमहे । यद्ध क्राणाविवस्वते नाभा सन्दाय नव्यसे । अध प्र नूनमुपयन्ति धीतयो देवाँ
३२३ १र२र३१ २३ १ २३२ 3 १२३ १ २ ह्यप नः परावता नायमच्च 3 १२३२३२ ३ २ ३२३ १ २ ३१२३ १२
ज
१र २२
३२ ३ १ २ ३१२
२ ३१
भिराच
३१ २
२ ३.२ 3 २३१ २३ १र
या दध श्रा १२ ३ २ ३१ २.३ १ २ ३ २ ३ १ २
२ ३ २ ३१रर
१ २
३२उ
For Private And Personal
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३४
www.kobatirth.org
सामवेद संहिता |
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ५. श्र० २. ५०६ ॥
3 २ 392
9 3 ३२ ३१२
3 3 .
१२
3 9
२
अच्छा न धीतयः ॥ ५
3 9 २
॥ प्र वो महे मतयोयन्तु विष्णवे मरुत्वते गिरिजा एवया मरुत् । शर्द्धाय प्र यज्यवे सुखादये तबसे भन्ददिष्टये धुनिव्रताय शवसे
१र २२३
१२ र
3 9.2 37.2 3
ગ્ 3 १ २
३ १२.
उ २ ३१र २र
3 २उ
33 २
392 3 2 3 2 3 9
२
|| ६ || यारुचा हरिया पुनानो विश्वाद्वेषांसि तरति सयुग्वाभिः सरो न सयुग्व
9
239 २
3 9 २ ३ र २र
3 २ ३१ २३१२ २२
भिः । धारापृष्ठस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियास्यृकुभिः
3 9
२३२
उ २उ
3 २३१२३क २२ 39 239 2.
सप्तास्योर्ऋभिः ॥ ७ ॥ अभित्यं देवं सवितारमोरयोः कविक्रतुमर्चामि
3 9 2
३ २ २ २ ३ २ 3 २
3 रेउ ३२३ १२ २२ 39 R 3
9
सत्यसवं रत्नधामभिप्रियं मतिम् । ऊडी यस्यामतिर्भादिद्युतत्सवीमनि हिरण्यपा
३१ २ 3 9 २
3 १र
२२
3 9 2 3 9 3
37
रिमिमीतसुक्रतुः कृपास्वः ॥ ८ ॥ अग्नि होतारं मन्ये दास्वन्तं वसोः सनं सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्द्धया स्वध्वरो देवो देवाच्या कृपा
3 २
3
32 3 9 २३१ ३ १२
3 १ २
३१२
२३ १२ २२ ३१ २
घृतस्य विभ्राष्टिमनुशुक्रशोचिष आजुह्वा न स्य सर्पिषः ॥ ६ ॥ तव त्यं नयनृतोप
32 3 R 3 2
3 9 २ ३ २
३ १२ अ १ २ ३
१ २ 3
इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यंकृतम् । यो देवस्य शवसा मारिणा अरि
३२
२ ३ 9 २३ १२३१ २ ३३२ २८ ३१२ 3.9 २र
पः । भुवो विश्वमभ्य देवमोजसा विदेदूर्जे शतक्रतुर्विदेदिषम् ॥ १० ॥
-
॥ ६ ॥ ऋषिः — १, ४ अमहीयुः | २ मधुच्छन्दाः | ३ भृगुर्वारुणिः । ५ त्रितः । ६ कश्यपः । ७ जमदग्निः । ८ दृढ़च्युतः आगस्त्यः । ६, १० काश्यपोऽसितः || पवमानो देवता || गायत्री छन्दः ।। षड्जः स्वरः
3 १
39 २२
3 9
२२ 3 २उ ३ २३ १२
॥ ६ ॥ उच्चा ते जातमन्धसो दिवि सम्याददे । उग्रं शर्म महि श्रवः ॥ १ ॥
२ २ 3 9 २ 3 १२
३ १२
9 23 १ २.
३२
१ २
3
स्वादिष्ठया मठिया पवस्व सोमधारया । इन्द्राय पातवे सुतः ॥ २
॥ वृषा पवस्व धारया मरुत्वते च मत्सरः । विश्वा दधान ओजसा || ३ || यस्ते मदो वर
१२
३२
3 9 2 3
२
१२ 3
१२ ३ १ २
१ २
३ २
३ २३ 3 9 २ ३ १ २
स्तेनापवस्वान्सा | देवावीरघशंसा || ४ || तिस्रो वाच उदीरते गावोमिमन्ति
३१२
१२ 3 १ २
9 २
३१२३ १२ ३ १२
3
२३ 9 २ ३ १२
१ २ ३१२०२२ ३ १२ २२ 3 ફ્
उ २उ
धेनवः । हरिरेति कनिक्रदत् || ५ || इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । -- र्कस्य योनिमासदम् || ६ || असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिमासदत् ॥ ७ ॥ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे मरुयो वायवे मदः
२
39
२३ ३२
3 9
३२ ३
२
॥ ८ ॥ परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥ ६ ॥
For Private And Personal
१२
3 १ २
१ २ ३२ ३२ 3 १२र उक २२ ३२ परिमिया दिवः कविर्वयांसि नप्त्योर्हितः । स्वानैयति कविक्रतुः ॥ १० ॥
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
म. ५. अर्धप्र० २. द० १०॥ पूर्वार्चिकः ॥
॥ १० ॥ ऋषिः-१ कविर्मेधावी । २ श्यावाश्वः । ३ त्रितः। ४, ८ अमहीयुः । ५ भृगुः । ६ कश्यपः । ७ निधुविः काश्यपः। ६, १० काश्यपोऽसितः॥ पवमानो देवता ॥ गायत्री छन्दः ॥ षड्जः स्वरः ॥
२ ३१२
.१र - २र . 3 २३ १२. ३१ २ 3 ॥ १०॥ सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः
१२३. १२३२ ३१ पवर
माज
अपाद्व
२३ वृषा
॥ १ ॥ प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । वनानि महिपा इव ॥२॥ पवस्वेन्दो वृषासुतः कृधी नो यशसो जने । विश्वा अपद्विषो जहि ॥ ३॥ वृषाखसि भानुना घुमन्तं त्वा हवामहे । पवमान स्वदृशम् ॥ ४ ॥ इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः । सृजदेश्वं रथीरिव ॥ ५ ॥ असूक्षत प्रवाजिनो गव्या सोमोसो अश्वया । शुक्रासो वीरयाशवः ॥ ६ ॥ पवस्व देव आयुषगिन्गच्छतु ते मदः । वायुमारोह धर्मणा ॥ ७ ॥ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥ ८ ॥ परि स्वानास इन्दवो मदाय बर्हणा गिरी । मधो अर्षन्ति धारय ॥ ६ ॥ परिमासिष्यदत्कविः सिन्धोरूमविधिश्रितः । कारं विश्वत्पुरुस्पृहम् ॥१०॥
१र र313
३२. ३१र
२२३२
३१ २
इति द्वितीयोधः प्रपाठकः पञ्चमश्च
प्रपाठकः समाप्तः
For Private And Personal
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ षष्ठः प्रपाठकः ॥
॥ १ ॥ ऋषिः- - १, ८, ६ महीयुः । २ बृहन्मतिः अङ्गिरसः । ३ का श्यपोऽसितः । ४ प्रभूवसुः । ५ मेध्यातिथिः । ६, ७ निध्रुवि काश्यपः । १० वयः || पवमानो देवता || गायत्री छन्दः ।। षड्जः स्वरः ॥
3
२ ३ २ ३ २३२३ १ २ ३ १२ उर
9
239 २
॥ १ ॥ उपोषु जातमसुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा यासिषुः ॥ १ ॥ । ॥
9 २
3
3 उड
3 R 3 9 2
उ २ 3 9 2 3 9
पुनानो अक्रमभि विश्वामृधोविचर्षणिः । शुम्भन्तिविमं धीतिभिः ।। २ ।। आवि
Acharya Shri Kailashsagarsuri Gyanmandir
२ 3 १ २ ३ २उ
3 १२३ १२
२२
3 9 २
१२ ३२ ३
शकलशं सुतो विश्वा अन्नभि श्रियः । इन्दुरिन्द्राय धीयते || ३ || असर्जिरथ्यो
३ २
3 9
२
यथापवित्रेचम्वोः सुतः । कार्ष्मन्वाजी न्यक्रमीत् ॥ ४ ॥ प्रयद्वावो न भूर्णयस्त्वेषा असो क्रमुः । नन्तः कृष्णामपत्वम् || ५ || अपनन्पवसे मृधः क्रतुवि
3 2 3 १ २
9 2 3 २उ ३ र २
3 १ २ 39 2
२ १
३ २
१ २
३ १२ ३
त्सोम मत्सरः । नुदस्वादेवयुज्ञ्जनम् ॥ ६ ॥ अया पवस्त्र धारया यया सूर्यमरोचयः ।
3 पूर २ ३२
9 २ ३ २उ
३१२ 32 3 १ २
9
9 २
हिन्वानो मानुषीरपः ॥ ७ ॥ स पवस्व य आविथेन्द्रं
त्राय हन्तवे । वत्रिवांस महीरपः ॥ ८ ॥ अया वीती परिस्रव यस्त इन्द्रोमदेष्वा । अवाहनवतीनिव ॥ ६ ॥
३ २३२
3 2 ३१र २२ 3 9 २
3
५ २ ३१२ २२ ३२उ 3 9 2 3 9 २
3 9 २, 3 23 २
परियुतं सन्द्रायं भरद्वाजनो अन्धसा | स्वानो अर्ष पवित्र श्रा ।। १० ।।
१२
॥ २ ॥ ऋषिः -- १ मेध्यातिथिः । २, ७ भृगुः । ३ उचभ्यः । ४ अवत्सारः । ५, ६ निधुविः काश्यपः । ८, ६ काश्यपोः मारीचः । १० असितः । ११ कविः । १२ जमदग्निः । १३ अयास्यः आङ्गिरसः । १४ महीयुः ॥ पवमानो देवता || गायत्री छन्दः ।। षड्जः स्वरः ॥
३२ उ १२३२ 3 9 २२ ३ २
१२ २३
|| २ || चिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सं सूर्येण दिद्युते ॥ १ ॥
392
3 2 3 9 2 3 9 2
२
3 १२३ १२
9 2 3 9 3
या ते दक्षमयोभुवं वह्निमद्या वृणीमहे । पान्तमा पुरुस्पृहम् ॥ २ ॥ अध्वर्यो अद्रिभिः
३१र
२२ ३ २ ३ १ २
3 9 २
3 १ २
सुतं सोमं पवित्रे नय । पुनाहीन्द्राय पातवे || रासुतस्यान्धसः । तत्स मन्दी धावति || ४ ||
3 १२ २र
3 २
२
For Private And Personal
२३ २ 3 9
3
9
३ || तरत्स मन्दी धावति धा
१२
3
३ १
पवस्व सहस्रिणं रयिं सोम
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२२ १२
१२
र
२२ ।
प्र० ६. अर्धप्र० १. द० ३॥ पूर्वार्चिकः ॥ सुवीर्यम । अस्मे श्रवांसि धारय ॥५॥अनुप्रत्नास प्रायवः पदं नवीयो अक्रमः। रुचे जनन्तसूर्यम् ॥ ६ ॥ अर्षासोम द्युमत्तमोभिद्रोणानि रोरुवत् । सीदन्योनौ बने वा॥७॥षा सोमयुमा असि वृषा देव वृषवतः। वृषा धर्माणि दधिषे॥८॥ इथे पवस्व धारया मृज्यमानो मनीषिभिः । इन्द्रो रुचाभिगा इहि ॥६॥ मन्द्रया सोमधारया वृषा पवस्व देवयुः । अव्या वारेभिरस्मयुः ॥ १० ॥ अया सोम सु कृ. त्यया महान्त्सन्नभ्यवर्द्धथाः । मन्दान इट्टषायसे ॥ ११॥ अयं विचर्षणिहितः पवमानः स चतति । हिन्वान प्राप्यं बृहत् ॥ १२ ॥ प्रन इन्दो महे त न ऊर्मि न बिभ्रदर्षसि । अभिदेवाँ अयास्यः॥१३॥ अपघ्नन्पवते मृधोपसोमो अराव्णः गच्छनिन्द्रस्य निष्कृतम् ॥ १४ ॥
३१२३ १२
३२
३ १२ । अव्यावा 3 १र २र
॥ श्रयास
१ २ ३२उ
उक
२
३१र२र३र
२२
३
१
२
३
र
२र ३२
3
२.३
२
१
२
3 १ २ ३२3.3 २३१२
२२
१ २ ३१र
२र३१ २
॥ ३ ॥ ऋषिः-१-१२ भरद्वाजः काश्यपो गोतमोऽत्रिविश्वामित्रो जमदग्निर्वसिष्ठः ॥ पवमानो देवता ॥ बृहती छन्दः ॥ मध्यमः स्वरः ॥
॥३॥ पुनानः सोम धारयापो वसानो अर्षसि । आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ १ ॥ परीतो षिञ्चता सुतं सोमो य उत्तम हविः। दधन्वान् यो नयाँ अप्स्वऽन्तरा सुषाव सोममद्रिभिः ॥२॥ आ सोम स्वाना अद्रिभिस्तिरों वाराण्यव्यया । जनों ने पुरि चम्बोविंशदरिसदो बनेषु दधिषे ॥३॥ प्र सोम देववीतये सिन्धुन पिप्ये अर्णसा। अशोः पयसा मदिरो न जागृविरच्छाकोश मधुरचुतम् ॥ ४॥ सोम उष्वाणः सोतृभिरधिष्णुभिरवीनाम् । अश्वयेव हरितायाति धारया मन्द्रयायातिधारया ॥५॥ तवा हं सोम रारण संख्य इन्दो दिवेदिवे। पुरुणि बभ्रो निचरन्ति मामव परिधी रतिताँ इहि ॥६॥ मृज्यमानः सुहस्त्या समुढे वाचमिन्वसि । यि पिशङ्ग बहले पुरुस्पृहं पवमानाभ्यर्षसि ॥ ७ ॥ अभि दच्युतः ॥ ८ ॥ पुनानः सोमजागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोगिर स्तम मध्वा यज्ञ मिमिक्षणः ॥६॥ इन्द्राय पवते मदः सोमो मरुत्वते सुतः।
२र३२ ३ १ २
३ १२
३२३२३२३ २.३ १.२ उष्वागः
३१२
सरासा म.
3१
२ ३१.२
१
२
३ २ ३
१
२ ३१ २, ३ २ .
For Private And Personal
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८ सामवेदसंहिता ॥ ० ६. अर्धप्र० १. द० ४ ।।
3 १ २३ १२ सहस्रधारो अत्यव्यमर्षति तमी मजन्त्यायवः ॥ १०॥ पवस्व वाजसातमोऽभिविश्वानि वार्या । त्वं समद्रः प्रथमे विधर्म देवेभ्यः सोम मत्सरः॥ ११ ॥ पवमान अमृक्षत पवित्रमतिधारया । मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभिप्रि. यांसि च ॥ १२॥
२१ २
३२
६२
३२३२३१२३१२
॥ ४ ॥ ऋषिः-१, ६ उशना काव्यः । २ वृषगणो वासिष्ठः । ३, ७ पराशरः शाक्त्यः । ४, ६ वसिष्ठो मैत्रावरुणः । ५, १० प्रतर्दनः दैवोदासिः।८ प्रस्कण्वः काण्वः ॥ पवमानो देवता ॥ त्रिष्टुप् छन्दः ॥ धैवतः स्वरः॥
॥४॥प्रतु द्रव परिकोश निषीद नृभिः पुनाना अभिवाजमषं । अ'
१ र ३१२ ३ २ त्वा वाजिनं मर्जयन्तोच्छा बर्हिरशनाभिनयन्ति ॥ १॥ प्रकाव्यमुशनेव ब्रुवाणो
३१२३२३१ २ ३ १ २३
१२३१
३२३१ २३२ कर 3 वकः
वाहा
K
3
२
१२३ १ २ ३ १ २३१ २३.१ गाव
माना: साम ३२३१२ १२. २ ३२.३ १ २ ३ १२ प्रषाह
३ २ शानाः ॥ .२३१.२ ३१२
स
देवो देवानां जनिमाविवक्ति । महिवतः शुचिबन्धुः पावकः पदा वराहो अभ्येति मन् ॥ २ ॥ तिस्रो वाच इश्यति प्रवद्रिऋतस्य धीतिं ब्रह्मणो मनीपाम् । गावो यन्ति गोपति पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥ ३ ॥ अस्य पेषा हेमना पूयमानो देवो देवेभिः समपृक्तरसम् । सुतः पवित्रं पर्येति रेभन् मितेव सद्य पशुमन्ति होता ॥ ४ ॥ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः। जनितान्नेजनिता सूर्यस्य जनितेन्द्रस्य जनितीत विष्णोः ॥५॥ अभि त्रिपृष्ठ ऋषणं वयोधामङ्गोषिणमवावशन्त वाणीः । वनावसानो वरुणो न प्रजा भुवनस्य गोपाः । तृषा पवित्रे अधिसानो अव्ये बृहत्सोमो वा वृधे स्वानो अद्रिः ॥ ७ ॥ कनिक्रन्ति हरिरामृज्यमानः सीदन्वनस्य जठरे पुनानः । नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥ ८॥ एष स्य ते मधुमाँ इन्द्र सोमो दृषा दृष्णः परि पवित्रे अक्षाः । सहस्रदाः शतदा भूरिदावा शश्वत्तम बहिराबाज्यस्थात् ॥६॥ पवस्व सोम मधुमाँ ऋतावापो वसानो अधिसानो अव्ये । अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सरः इन्द्रपानः ॥ १० ॥
१. २३१ २ ३ १
१ २
३१ २३१र२र
313
सिन्धुर्वि रत्न
दयते वार्याणि ॥ ६॥ अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्
२३ २३ १ २३ २३१३
२ ३२१२
ज्यमान
३२ अ उ
उक २र ज्यस्था
3 १२. ३ २ ३ र २र३ २३ २ ३
ऋतावापा वसाना
For Private And Personal
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१.२
३१ २ ३१र
२र
3
२३ २ ३
3 २३२ ३ २ अरर
१२३१२३ १ २ १ २ ३२३
१२ उक र
और
र
३१ २ ३२ ३२३२ ३ १ २
३ १२३१
र
१२३१ २ ३ पर
२र ३२३ र
२र
३१
१३ १२३१ २२ २३ २७
१ २ ..3१२
३२३१२३१२३ र
र ३१२३ १र
१ २
३ २ ३ १ २
३ २उ
३१ २ ३ २३ २ ३ १ २
"ज्यष्ठस्य धर्म युत्तोरनीके
3
,
२
प्र० ६. अर्धप्र० १. द० ५॥ पूर्वार्चिकः ॥
॥५॥ ऋषिः-१ प्रतर्दनः । २, १० पराशरः शाक्त्यः । ३ इन्द्र प्रमतिर्वासिष्ठः । ४ वसिष्ठः मैत्रावरुणः । ५ मृडीको वासिष्ठः । ६ नोधाः गौतमः । ७ कण्वो घौरः । ८ मन्युासिष्ठः । ६ कुत्स आङ्गिरसः । ११ कश्यपः मारीचः। १२ प्रस्कण्वः काण्वः ॥ पवमानो देवता ।। त्रिष्टुप् छन्दः॥ धैवतः स्वरः॥
॥५॥ प्र सेनानीः शूरो अग्ने स्थानां गव्यं नेति हर्षते अस्य सेना । भद्रान् कृण्वनिन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥१॥ प्र ते धारा मधुमतीरमग्रन्वारं यत्पूतो अत्येष्यव्यम् । पवमान पवसे धाम गोनां जनयन्त सू. यमपिन्वो अकैः ॥२॥ प्र गायताभ्यर्चाम देवान्त्सोम हिनोत महते धनाय । स्वादुः पवतामतिवारमव्यमासीदतु कलशं देव इन्दः ॥ ३ ॥ गेटस्यो रथो न वाजं सनिषन्नयासीत् । इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥ ४॥ तक्षयदी मनसो वेनतो वाग ज्येष्ठस्य
आदीमायन्वरमावावशाना जुष्टं पति कलशे गाव इन्दुम् ॥ ५॥ साकमुक्षा मजयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ ६ ॥ अधि यदस्मिन्वाजिनीव शुभः पन्त धियः सरे न विशः । अपो वृणानः पवते कवीयान्त्रजन्न पशुवर्द्धनाय मन्म ॥ ७॥ इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । हन्ति रक्षो बाधते पर्यराति परिवस्कृण्वन्ननस्य राजा ॥८॥ अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्रधन्व । ब्रनश्चिद्यस्य वातो न जूति पुरुमेधाश्चित्तकवे नरं धात् ॥ 8 ॥ महत्तत्सोमा महिपश्चकारापां यद टणीत देवान् । अदधादिन्द्रे पवमान ओजो जनयत्सूर्य ज्योतिरिन्दुः ॥ १०॥ असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीषा । दशस्वसारो अधि सानो अव्ये मृजन्ति वहि सदनेष्वच्छ ॥११॥ 3 २ ३२७१३ १३ ३ २ २ १ : ३ २ २१ २ ३ २ १ २ ३ २.३ र अपामिवेदूर्मयस्त राणा प्र मनीषा इरते सोममच्छ । नमस्यन्तीरुपचयन्ति सञ्चाचविशन्त्युशतीरुशन्तम् ॥ १२ ॥
इति प्रथमोऽर्धः प्रपाठकः
3
२३ २३३२३२३११
२
३२३ २३ १२.३ २ ३ २3
१र २र३३ २ ३१ २३१२
र २र३१२ ३ १
२
१
१ २ ३२३ २३२३२३१२
3 २ ३१ २ ३ १ २
१ २ ३ १ २.७१र २र३
१ २ ३१२३
१२
३ २.३ २ ३ २ ३ २ ३.३ २३२ २.३ १२.३२१
३१र
२र३१२ २ ३१र
3
१
२
१ २ ३ २
३ २ ३ २ ३ २ ३ २ ३१२
3 १२३२
३१ २ ३ २ ३ २ ३ १ २ ३२.३ २३१ २.३ १ २
For Private And Personal
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०
3 १२
३ २ ३ १२
3 २३१ २
७१ २ ३ १२3कर 3१२.३२
३.२ ।
साम
सामवेदसंहिता ॥ प्र० ६. अर्धप्र० २. द० ७ ॥ ॥६॥ ऋषिः-१ आन्धीगुः श्यावाश्विः । २, ३ ययाति हुषः । ४ मनुः सांवरणः । ५, ८ अम्बरीष ऋजिश्वानौ । ६, ७ ऋभसूनूकाश्यपौ । ह प्रजापतिर्वाश्यः॥ पवमानो देवता॥ छन्दः-१-६, ८, ६अनुष्टुप् । ७ बृहती ।। स्वरः-१-६, ८, ६ गान्धारः । ७ मध्यमः ॥
॥६॥ पुरोजितोवो अन्धसः सुताय मादयित्नवे । अप श्वानं श्नथिष्ट न सखायो दीजिह्वयम् ॥ १ ॥ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । प. तिविश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ २॥ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अतरन् देवान् गच्छन्तु वो मदाः॥३॥ सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमा । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥ ४॥ अभी नो वाजसातमं रयिमर्षशतस्पृहम् । इन्दो सहस्रपर्णसं तुविद्युम्नं विभासहम्
५॥ अभा नवन्त अद्रुहः प्रयामन्द्रस्य काम्यम् । वत्स न पूर्व आयान जात रिहन्ति मातरः ॥ ६ ॥ आ हर्यताय धृष्णवे धनुष्ट-वन्तिपोस्यम् । शुक्रा वियत्यसुराय निर्णिजे विषामग्रे महीयुवः ॥७॥ परित्यं हर्यत हरि बधु पुनन्ति वारेण । यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥८॥ प्रमुन्वानायान्धसो मर्तो न वष्ट तद्वचः । अप श्वानमराधसं हतामखन भगवः ॥६॥
3१२ ३१
३.१२. ३१२
१ २ ३१२ ।
..._
31.२ ३ १२
३१ २
१२ ३१र२र३ १ २
३ २३
काम्यम् । वत्सं न पर्व र २
3
३ १२
र
२र
१२ ३१र
१ २३१र २र३१ २ ३१२ ३२३१र२र
॥७॥ ऋषिः-१-३, ५ कविर्भार्गवः । ४ ऋषिगणः। ६ खिगणः। ७ वेणुर्वैश्वामित्रः । ८ वेनोभार्गवः । ६ भरद्वाजोवसुः । १० वत्सः। ११ अत्रिभीमः। १२ पवित्र आङ्गिरसः॥पवमानो देवता ।। जगती छन्दः॥ निषादः स्वरः।।
॥७॥ अभिप्रियाणि पवते च नो हितो नामानि यही अधि येषु वर्द्धते । आ सूर्यस्य बृहतो बृहन्नधिरथं विष्वञ्चमहद्विचक्षणः ॥१॥ अचोदसो नो धन्वन्त्विन्दवः प्रस्वानासो बृहदेवेषु हरयः । विचिदनाना इषयो अरातयोर्यो नः सन्तु सनिषन्तु नो धियः ॥ २ ॥ एष प्रकोशे मधुमा अचिक्रददिन्द्रस्य बजो वपुषा वपुष्टमः । अभ्यत्तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च धेनवः॥३॥ सो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युन पमिनाति सङ्गिरम् । मर्य इव
३२१३३१२७ १.२ ३ १ २.३ १२
3१२
For Private And Personal
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२
३२
र २र३२३१ २.
१ २
३ १ २ ३१ २३१ २
२३
५० ६. अर्धप० २. द० ८॥ पूर्वार्चिकः ॥ युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥४॥धर्ता दिवः पवते कृत्यो रसो दक्षो देवानामनुयाद्यो नृभिः। कृणुषे नदीष्वा ॥ ५ ॥ कृपा मतीनां पवते विचक्षणः सोमो अवां प्रतरीतोषसा दिवः । प्राणा सिन्धूनां कलशां अचिक्रद दिन्द्रस्य हार्याविशन्मनीषिभिः॥६॥ त्रिरस्मै सप्तधेनवो दुदुहिरे सत्यामाशिरं परमे व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारुणि चक्रे यस्तैरवर्द्धत ॥ ७ ॥ इन्द्राय सोम सुषुतः परिस्रवापामीवाभवतु रक्षसा सह । माते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥ ८॥ असाचि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारमत्येष्यव्ययं श्येनो न योनि घृतवन्तमासदत॥६॥प्रदेवमच्छा मधुमन्त इन्दवोसिष्यदन्त गाव आ न धेनवः । बर्हिषदो वचनवन्त ऊधभिः परिसुतमुस्रिया निर्णिजं धिरे॥१०॥अञ्जते व्यञ्जते समजते क्रतुं रिहन्ति मध्वाभ्यञ्जते । सिन्धोरुऽछासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ॥११॥ पवित्रं ते विततम् ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनून तदामो
२. ३२ 3 १र २ 3 र र अश्रुते भृतास इद्वहन्तः सन्तदाशत ॥ १२ ॥
१२.३१२३२उ ३२३१.२३३२ र
३
३
३१२ ३ १२ ३१र
२२३१२३१२
१२
र ३१२ .3
२ उक
३२ ३१२ ३१२
3२ ३२३१ २
॥ ८॥ ऋषिः-१, ७, ११ अग्निश्चाक्षुषः । २ चक्षुर्मानवः । ३, ४, ६, १० पर्वत नारदौ । ५ त्रितः आप्त्यः । ६ मनुराप्सवः । ८, १२ द्वितो प्राप्त्यः॥ इन्द्रो देवता ॥ उष्णिक् छन्दः ॥ ऋषभः स्वरः॥
3 १२ ३२ ३ २ ३ १ २ ३१२ ॥८॥ इन्द्रमच्छसुता इमे वृषणं यन्तु हरयः। श्रुष्टे जातास इन्दवः स्वर्विदः ॥१॥ प्रधन्वा सोम जागृविरिन्द्रायेन्दो परिस्रव । युमन्तं शुष्ममाभर स्वर्विदम् ॥२॥ सखाय आनिषीदत पुनानाय प्रगायत । शिशुन्न य : परिभूषत श्रिये
२१ २२ २३१र २२
३२३ २३१२ ३१२
१२३१
३२३१२
3
१
३ १२३२३.१२
॥ ४ ॥माण
शिलानमाभगायत । शिशुन्न हव्यैः स्वदयन्त गृतिभिः
द्विता ॥ ५ ॥ पवस्व देववीतय इन्दो धाराभिरोजसा । आ कलशं मधुमान्त्सोम
For Private And Personal
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥ प्र० ६. अर्धम० २. द० ६ ॥
२ ३ २ ३ २४
3 २ ३ १ २
१२
४ 3
निः सदः ॥ ६ ॥ सोमः पुनान ऊर्मिणाव्यं वारं विधावति । अग्रे वाचः पवमानः
१ २
9 2 3 9 2 323 १ २३ १२
कनिक्रदत् || ७ || म पुनानाय वेधसे सोमाय वच उच्यते
२३१
१२
३ १ २ 39 २
भिर्जुजोषते ॥ ८ ॥ गोमन इन्दो अश्वमत्सुतः सुदक्ष धनिव
२ 3 १२
3 9
३ १२३१२ २२
9 २३ 9.239 ર્
मधि गोषु धारय || || अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभिवासयामसि || १० || पवते हयेतो हरिरतिवरांसि रया । अभ्यर्ष स्तोतृभ्यो वीर
१ २ 3 ड 32 392 3 9 २
२२०
3 9 २ 3 2
३१२
3
3
वयशः ।। ११ ।। परि कोशं मधुश्चुतं सोमः पुनानो अर्षति । अभिवाणीर्ऋषीणां
३.१२
सप्तानूषत ।। १२ ।।
३ १र २२ 3 9
। भृर्तिन भरा मति
॥ ६ ॥ ऋषिः-१ गौरिवीतिः शाक्तयः । २ ऊर्ध्वसभा श्राङ्गिरसः । ३, ऋजिश्वा भारद्वाजः । ४ कृतयशा यङ्गिरसः । ५ ऋणवः श्रङ्गिरसः । ६ शक्तिर्वासिष्ठः । ७ उरुराङ्गिरसः || पवमानो देवता ॥ छन्द:- १४, ६ ककुप् । ५ यवमध्या गायत्री । ७, ८ प्रगाथः ॥ स्वरः - १ - ४, ६ ऋषभः । ५ षड्जः । ७, ८ मध्यमः ॥
रिपामिव ॥ ७ ॥ य
3 २ 3
१ २ 3 २ ३
। शुचिं च वर्ण
१ २ ३ १२
39 २
3 १ २ 3 १ २ १ २ ३१२३ १२
॥ ६ ॥ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि चुक्षतमो मदः ॥ १ ॥
3 2 3 2 ३२उ 39 2
२र
अभियुम्नं बृहद्यश इषस्पते दिदीहि देव देवम् । विकाश मध्यमं
२
१ २ 39 2 3 2 ७ १२ . २र ३१२ १ १२
9
१२३१२
युव || २ || सोतापरिषिञ्चताश्वन्न स्तोममप्तुरं रजस्तुरम् । वनप्रतमुदघुतम्
3 १ २ ३ 9 २
वसूनि विभू
२ ३
३२३ १ २ ३ १ २ ३१२
3 9 2 3 9 2
॥ ३ ॥ एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहम् | विश्वा
9 2 3 १२ २२ उ २ २१ २२ १
२र
१
तम् ॥ ४ ॥ स सुन्वे यो वसूनां यो रायमानेता य इळानाम् । सोमो य
२
३२
8
२ १२ 3 १ २
39 2
3
१ २
॥
त्वं ह्यां३ग दैव्यं पवमान जनिमानि द्युमत्तमः । अमृतत्वाय
सुक्षितीनाम् ॥ ५ घोषयन् ॥ ६ ॥
३१ २
२२१ २
For Private And Personal
२१
२३ उ २ 3 9 3
३ १२
२ 3
एषस्य धारया सुतो व्यावारैभिः पवते मदिन्तमः । क्रीळनू
२१ २ ३ R 3 २ २१ २२ उ 9
२२ ३ १ २
3
उस्रिया अपि या अंतरश्मनि निर्गा अन्तदोजसा । अभि
3 9
२ ३ १ २
२१ २
aj तत्निषे गव्यमश्व्यं वर्मीव धृष्णवारुज ॥ ८ ॥
इति द्वितीयोर्द्धः प्रपाठकः
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४३
२३ १२७ र
२
३
२
३ १२
3 १र २रर
मा विश्वरूप
३२.३.१२
३.२3 3 १२
प्र० ६. अर्धप्र० ३. द० ११ ॥ पूर्वाचिकः ॥
॥१०॥ ऋषिः-१ भरद्वाजः । २ वसिष्ठः । ३, ६ वामदेवः । ४ शुनः शेपः । ५ गृत्समदः । ७, ८ अमहीयुः । ६ आत्मा ॥ देवता-१-३ इन्द्रः । ४ वरुणः । ५, ७, ८ पवमानः । ६ विश्वेदेवाः । । अनः ॥ छन्दः-१ बृहती। २, ६ त्रिष्टुप् । ३, ७,८ गायत्री। ४,५ चतुष्पदागायत्री। ६ एकपदागायत्री ॥ स्वरः-१ मध्यमः । २, ६ धैक्तः । ३-८ षड्जः ॥
॥१०॥ इन्द्र ज्येष्ठं न आभर प्रोजिष्ठं पुपुरि श्रवः । यदिधृक्षम वजहस्त रोदसी उभे शप पर पाः॥ १॥ इन्द्रो राजा जगतश्चर्षणीना यदस्य । ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतञ्चिदर्वाक् ॥ २॥यस्ये. दमा रजोयुजस्तुजे जने वनं स्वः । इन्द्रस्य रन्त्यं बृहत ॥ ३ ॥ उदुत्तमं वरुण पाशमस्मदवाधर्म विमध्यमं श्रथाय । अथादित्य व्रते वयन्तवानागसो अदितये. स्याम ॥ ४ ॥ त्वया वयम्पवमानेन सोम भरे कृतं विचिनुयाम. शश्वत् । तन्नो मित्रो वरुणे मामहन्तामदितिः सिन्धुः पृथिवी उत्त यौः ॥ ५ ॥ इर्म वृषण कृणुतैकमिन्माम् ॥ ६॥ स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित्प रिस्रवः ॥ ७॥ एना विखान्यर्य श्रा द्युम्नानि मानुषाणाम् । सिषासन्तो वना
3 २ ३२ ३ १३३१ २ ३१२ ३ १ २ ३ ३ १२.३ महे ॥८॥ अहमस्मि प्रथमजा ऋतस्य पूर्वदेवेभ्यो अमृतस्य नाम।योमा ददाति उ.१ २ ३२.३१२३१ २ स इदेव माव दहमनमनमदन्तममि ॥६॥
२३ २३१२ उउ. ३ २ क र १२ ३ १ २ ३२
१.२३१ २
३
१२ ३१२
र ३.१२.२२ ३.१ २
१२.
३.२ ३१र २२ ३२ ३ १२.
3 १२ ३१२२
३१२
33333
२
२ ३ १ स नइ
२३१२३१ २ ज्यव वरुणायम
॥११॥ऋषिः-१ श्रुतकतः।२ पवित्रः । ३, ४ मधुच्छन्दा वैश्वामित्रः । ५ प्रथः । ६ गृत्समदः । ७ नृमेक पुरुमेधौ ॥ देवता-१, ३, ४, ७ इन्द्रः । २ पवमानः । ५ विश्वेदेवाः । ६ वायुः ॥ छन्दः-१, ३, ४, ६ गायत्री । २ जगती । ५ त्रिष्टुप् । ७ अनुष्टुप् ॥ स्वर:-१, ३, ४, ६ षड्जः ।२ निषादः । ५ धैवतः । ७ गान्धारः॥
२३१२
॥११॥ त्वमेतदक्षारया कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पयः॥१॥
॥११॥ त्वमेतदक्षारयः कृष्णा ७२ ३२. विना ममिरे अस्य अरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः। मायाविनो ममिरे
३२
3
3१ २ ३२३
3२३ २३१२
मायया नृचक्षसः पितरो गर्भमादधुः ॥ २॥ इन्द्र इद्धयोः सचा सम्मिश्रा श्ल
For Private And Personal
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३१ २ १ २ ३१२३ १२
३२ ३ १ २ ३१२ उग्र
र
१२ ३ १ २ २१ २ ३ १ ४ ॥ प्रथश्च यस्य सपथश्च:
सामवेदसंहिता ॥ प्र० ६. अर्धप्र० ३. द० १२॥ वचोयुजा । इन्द्रो वजी हिरण्ययः॥३॥ इन्द्र वाजेषु नोऽव सहस्रमधनेषु च। उग्र उग्राभिरूतिभिः ॥ ४ ॥ प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हवियत् । धातुर्युतानात्सवितुश्च विष्णो रथन्तरमाजभारावसिष्ठः ॥ ५ ॥ नियुत्वान्वायवागह्ययं शुक्रो अयामि ते । गन्तासि मुन्वतो गृहम् ॥६॥यज्जायथा अपूर्व्य मघवन् वृत्रहत्याय तत् पृथिवीमप्रथयस्तदस्तभा उतो दिवम् ।। ७॥
३१ २र
॥१२॥ ऋषिः-१, ५, ७, १० वामदेवः । २, ३ गौतमः । ४ मधुच्छन्दा । ६ गृत्समदः । ८, ६ भरद्वाजो बार्हस्पत्यः । ११ हिरण्यस्तूपः । १२, १३ विश्वामित्रः ॥ देवता-१ प्रजापतिः । २, ३ पवमानः । ४-६, १३ अग्निः । ७ रात्रिः।८ वैश्वानरः । ६ विश्वेदेवाः । १० लिङ्गोक्त । ११ इन्द्रः। १२ सर्वात्मा । छन्दः-१,७ अनुष्टुप् । २, ३, ५, ६, ६, ११-१३ त्रिष्टुप् । ४ गायत्री । ८ जगती । १० महापतिः ॥ स्वरः-१, ७ गान्धारः । २, ३, ५, ६, ६, ११-१३ धैवतः । ४ षड्जः । ८ निषादः । १० पञ्चमः॥
२
3. २३ १ . र ३२ ३ १२र३
या यज्ञस्य यत्पयः। २३ १२३२३ १र २स
तादाद ३१ २
॥१२॥ मयि व अथो यशो थो यज्ञस्य यत्पयः । परमेष्ठी प्रजापतिदिवि यामिव रहतु ॥ १॥ सन्ते पयांसि समु यन्तु वाजाः सदृष्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रास्युत्तमानि धिष्व ॥ २ ॥ त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वङ्गाः । त्वमातनोरुवान्तरितन्त्वज्योतिषा वि तमो ववर्थ ॥ ३ ॥ अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं
३२ 3 २३१ २
३
२
3१२
१ २
३ २उ ३२३.२
१ २३१र २२
3२३१२
१र २र३ १२३१
रत्नधातमम् ॥ ४॥ ते मन्वत प्रथमन्नाम गोनान्त्रिः सप्त परमन्नाम जानन । ता २३२3क र ३ २ ३ १२ ३ १र २र 3 ,
२३१र २२ जानतीरभ्यनूषत क्षा आविभुवन्नरुणीयशसा गाव: ॥५॥ समन्या यन्त्युपय३१ २३२३२उकरर
3१२३१र २२३१२3 न्त्यन्याः समानपूर्वन्नद्यस्पृणन्ति । तमूशुचिं शुच दीदिवांसमपानपातमुपयत्यापः ॥ ६ ॥ आपागाद्भद्रा युवतिरहः कर्तृत्समीसति । अभूद्भद्रा निवेशनी १ २ ३ १२३ १ २ विश्वस्य जगतो रात्री ॥७॥ प्रतस्य वृष्णो अरुषस्य नू महम नो वचो विदथा जातवेदसे । वैश्वानराय मतिन्नव्यसे शुचिः सोम इव पवते चारुरग्नये ॥ ८ ॥ १२३ १ २२ विश्वेदेवा मम शृण्वन्तु यज्ञमुभे रोदसी अपान पाच मन्म । मा वो वासि
३२ ३ १ २
३२ ३२उ ३२३ १२ 3
3 १२३ १.२
3२३१र
२२ .
3१र
२र३ १ २
२
३
१
२.
For Private And Personal
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१ २ ३ १२
२३२३१
33 २
२र३ १२३ १ २
3 १२.३ १ २
३१.२
३२.३ १२३१२
3१२३१२
२. 3177
१२३१२
र
२र३१र
३१२३ २
प० ६. अर्धम० ३. द० १३ ॥ पूर्वार्चिकः ।। परिचच्याणि वोचं मुम्नेष्विद्रो अन्तमा मदेम ॥ ६ ॥ यशो मा द्यावापृथिवी यशा मेन्द्रबृहस्पती । यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् । यशस्व्य३:स्याः संसदोहम् प्रवदिता स्याम् ॥१०॥ इन्द्रस्य नु वीय्योणि प्रवोचं यानि चकार प्रथमानि वजी । अहन्नहिमन्वपस्ततई प्रवक्षणा अभिनत् पर्वतानाम् । ॥११॥ अग्निरस्मि जन्मना जातवेदा घृतम्मे चक्षुरमृतम्म आसन् । त्रिधातुरों रजसो विमानोऽजनज्योतिहविरस्मि सर्वम् ॥ १२ ॥ पात्यग्निर्विपो अग्रम्पदं वेः पाति यडश्चरणं सूर्यस्य । पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥ १३ ॥
॥१३॥ ऋषिः-१, २, ८-१२ वामदेवः ।३-७ नारायणः ॥ देवता-१ अग्निः । २ ऋतुः । ३-६ पुरुषः। ७ स्रष्टा । ८ द्यावापृथिवी । ६, ११ इन्द्रः। १० आत्मा। १२ गौः। छन्दः-१, २ पङ्क्तिः । ३-७, ६, १० अनुष्टुप् । ८, ११, १२ त्रिष्टुप् ॥ स्वरः-१, २ पञ्चमः । ३-७, ६, १० गान्धारः । ८, ११, १२ धैवतः ॥ __॥१३॥ भ्राजन्त्यग्ने समिधान दीदिवो जिड्डा चरत्यन्तरासनि । स त्वन्ना अग्ने पयसा वसुविद्राय बच्चों देशे दाः॥ ॥ वसन्त इन्जु रन्यो ग्रीष्म इछु रन्त्यः । वर्षाण्यनुशरदो हेमन्तः शिशिर इन्शुरन्त्यः ॥ २॥ सहस्रशीर्षाः पुरुषः सह साक्षः सहस्रपात् । स भूमि सर्वतो कृत्वात्यतिष्ठदशाङ्गलम ३॥ त्रिपादूर्द्ध उदेव पुरुषः पादोस्यहाभवत्पुनः । तथा विष्वव्यकामदशना नशने अभि ॥ ४॥ पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । पादोऽस्य सवो भूतानि त्रिपा
३१२३१ दस्यामृतन्दिवि ॥ ५ ॥ तावानस्य महिमाततो ज्यायांश्चपूरुषः । उतामृतत्वस्येशानीयदन्ननातिरोहति ॥ ६॥ ततोविराडजायत विराजो अधि पूरुषः। स जातो अत्यरिच्यत पश्चामिमथो पुरः ॥७॥ मन्ये वान्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभियोजनम् । द्यावापृथिवी भवतं स्याने ते नो मुञ्चत महसः॥८॥ हरी त इन्द्र श्मश्रृण्युतो ते हरितौ हरी । तन्त्वा स्तुवन्ति कवयः पुरुषासो वन
१२
3१ २ ३ २३११ १२
र
३२ १२
२२
32.२
३ १ २.
३२
३.३
२३१
२ ३१२३१२
२३ २३क २२७
3. २३
१२ ३२
२३२उ ३१ २
२३१ 39 २ 3
२ 3१२३२
३२उ ३१ २ ३१२
१२ २१२
३२ ३१२
२ ३१२
३ २ ४३१२ ३२
त पश्चा २२ ३१.२ ३१र२र
८या
.
.
.
३१२३१. पर
३१२
3१२३१ २ ३१
For Private And Personal
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४६
सामवेदसंहिता ॥ प्र० ६. अर्धप्र० ३. द० १४४
२उ 3 १.२
3 २ 3 ? 3 १ २३२ 3 २ 3 १ २ ३. २३ १२
र्गवः ॥ ६ ॥ यदच हिरण्यस्य यद्वा वच्च गवामुत । सत्यस्य ब्रह्मणो वर्चस्तेन
3 १२
२३ १२
32 ३२ क
23.9 २
मा संसृजामसि ।। १० ।। सहस्तन्न इन्द्रदद्धयोज ईशे ह्यस्य महतो विरप्शिन् ।
३१२
२३ १ ३ १२.
२र 3. 9 २ ३२३ १२ 3.9 3
क्रतुन्न नृम्णं स्थविरञ्च वाजं वृत्रेषु शत्रून्त्सहना कृधी नः ।। ११ ।। सहर्षभाः
३१२ ३२७ 9 २ 3 2 3 9 २
सहवत्सादेत विश्वा रूपाणि विभ्रतीद्धीः ।
3 २ ३१ २
आपस्सुप्रपाणा इहस्त ।। १२ ।
।। १४ ।। ऋषिः-१ वैखानसः । २ विभ्राद् सूर्य्यपुत्रः । ३ कुत्साः । ४-६ सार्पराज्ञी । ७–१४ प्रस्कण्वः काण्वः । देवता-१ अग्निः पवमानः । २-१४ सूर्यः ॥ छन्दः - २ जगती । ३ त्रिष्टुप् । १, ४ - १४ गायत्री ॥ स्वरः- निषादः । ३ धैवतः । १, ४ - १४ षड्जः ॥
3 97 २र ३ १२
आत्मा जगतस्तस्थुषश्च ॥ ३ ॥
२. 3. 9 २
3 २ ३२ ३ १ २
३१.२ 9
9
॥ १४ ॥ अग्न आषि पवस सुवार्जमिषञ्च नः । श्ररे बाधस् । दुच्छुनाम् ॥ १ ॥ विभ्राड् बृहत्पिचतु सोम्यम्मध्वायुर्द्दधद्यज्ञपतावविहुतम् । वातजू
२
3 २
39 2
२३१२३१ २
१ २
3 9 २ ३१२३ १ २ 3 9 २
३ १र २र
3 2 3 2 3
तो यो अभिरक्षतित्मना प्रजाः पिपत्ति बहुधा विराजति || २ || चित्रदेवाना
3
92 393 3 9 2 3 2 3.9
3
मुदगादनीकञ्चक्षु मित्रस्य वरुणस्याग्नेः
Acharya Shri Kailashsagarsuri Gyanmandir
३ २उ
३:२ ३ २ ३ १ ३
३२ ३१५
उरुःपृथुरयं वो अस्तुलोक इमा
३१र
२ उ
3 9 2 3 १२
। आमा द्यावापृथिवी अन्तरिक्षं सूर्य
२
3 3 3 9 2 3 2 39.3
यङ्गः पृश्निरक्रमीदसदन्मातरम्पुरः । पितरश्व
३ २४ उ १२ 3 2
39 २
3 9 2
२र
39 २र
प्रयत्स्वः ॥ ४ ॥ अन्तथरति रोचनास्यप्राणादपानती । व्यख्यन्महिषो दिवम्
3 २उ 3 92 3 9 २३१ २
2 3: 2 323 १ २
॥ ५ ॥ त्रिंशद्धाम विराजति वाक् पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥ ६ ॥
I
3
१ २
१२
अपत्यैतायवो यथा नक्षत्राय॒न्त्यकुभिः । सूराय विश्वचक्षसे ।। ७ ।। श्रटअन्नस्य
।
39 २ 3. १२
32 3 २ ३ २ ३. २ 3 १२
१ २
3 9 2
केतवो वि रश्मयोजना अनु । भ्राजन्तो अग्नयो यथा ॥
3 १२
ર 3 9 2
32
ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥ ६
२२ 3 १२
3 २उ उक २२ ३२
For Private And Personal
८ ॥ तरणिर्विश्वदर्शतो
३२ 3 2 3 १ २
॥ प्रत्यङ् देवानां विशः
१ २
3 १२
3
१० ॥ येना पावक चक्षसा भुर
प्रत्यङ्ङुदेषि मानुषान् । प्रत्यविश्वं स्वर्दृशे ॥
२ 3 २३ १ २
१ २ 3 9 २
१२ २२ ३ १२ ३२ ३१२
एयन्तञ्जनाँ अनु | त्वं वरुण पश्यसि || ११ || उद्यामेषि रजः पृथ्वहामिमानो
39 2
२३ 9 २
९ २
32 3 २ ३ २३ २२
अभिः । पश्यञ्जन्मानि सूर्य ॥ १२ ॥ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
म० ६. अर्धप्र० ३. द० १४॥ पूर्वाचिकः ।।
3 करर
१ २
३
3१ २ ३ २ ३ २३ १२
नप्त्यः । ताभिर्याति स्वयुक्तिभिः ।। १३ ॥ सप्त त्वा हरितोरथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥ १४ ॥
इति तृतीयोधः प्रपाठकः षष्ठश्च
प्रपाठकः समाप्तः
सामवेद संहितायां पूर्वार्चिकः समाप्तः
For Private And Personal
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ महानाम्न्यार्चिकः
विदा मघवन् विदा गातुमनुशंशिषो दिशः । शिक्षा शचीनाम्पते पूर्वीणापुरूवसो ॥ १ ॥ आभिष्मभिष्टिभिः स्वाऽश्नांशुः । प्रचेतन अचेतये न्द्रयुम्नाय न इथे ॥ २ ॥ एवा हि शक्रो राये वाजाय बनिवः । शविष्ठ वजिन्नुजसे मंहिष्ठ वजि बृजस आयाहि पिब मत्ख ॥ ३ ॥ शविष्ठः शूराणाम् ॥ ४ ॥ यो मंहिष्ठो मघोनामं शुर्न शोचिः । चिकित्वो अभि नो नयेन्द्रो विदे तमुस्तुहि॥ ५॥ ईश हि शक्रस्तमूतये हवामहे जेतारमपराजितम् ।
विदा राये सवीर्यम्भवो वाजानाम्पतिवंशाँ अनु । मंहिष्ठ वज्रिन्नजसे यः
73 १२
र
२र३१ २३२उ. .३२
म
3 २३१ २ ३२ 3
स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतम् बृहत् ॥ ६ ॥ --
इन्द्रं धनस्यसातये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः स नः १ १ २ ३ १ २ ३३२३१२
स्वर्षदति द्विषः ॥ ७ ॥ पूर्वस्य यत्ते अद्रिवोऽशुर्मदाय । सुम्न आधेहि नो वसो
प्र शस्यते ।। वशी हि शक्रो नूनंतन्नव्यसन्न्यस ।
२र३ १२
३१२ स
८॥ प्रभाजनस्य १ २ ३२३ १२
२३ २उ ३१
वृत्रहत्समर्येषु ब्रवावहै । शूरो यो गोषु गच्छति सखा सुशेवो अद्रयुः ॥६॥ ॐ
एवार्थोऽ३७३७३वएवा ह्यग्नेएवाहीन्द्र । एवाहिपूषन्एवाहिदेवाः ॥ १० ॥
3 २. 5.
• २ 3 : २ . 3१२
१२
र
३१र २र
* द्विपदा• " शिक्षा" इत्यत आरभ्यैतत्पर्यन्तं शाकरभागमाह + एतत्पर्यंतमुपमर्गभागमाह प उभयभागमाह * शाकरम् पुनः * पुनरुपसर्गमाह + अस्मिन् तचेऽपि पूर्ववत् छन्दोभागविनयोगः॥ क छन्दोभाग विनयोग
**
+
For Private And Personal
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ओ३म् ॥
सामवेदसंहितायाः
उत्तरार्चिके:
प्रथमः प्रपाठकस्य प्रथमोऽर्थः
ऋषिः – १ असितः काश्यपोदेवलो वा । २ कश्यपोमारीचः । ३ वैखानसा आङ्गिरसः । ४ भरद्वाजः । ५ विश्वामित्रो जमदग्निर्वा । ६ इरिमिटः । ७ विश्वामित्रो गाथिनः । ८- - १० अमहीयुराङ्गिरसः | ११ वासिष्ठः । १२ वामदेवः | १३ नोधा काक्षीवतः । १४ कलिः प्रगाथः | १५ पुष्कलोऽग्निः । १६ संहितः | १७ शफ: । १८ श्यावाश्वः । १६ श्रन्धीगवः । २० अग्निर्वैश्वानरः । २१ साकामश्वः | २२ सौभरिः । २३ नृमेधः ॥ देवता - १ - - ३, ८ - १०, १५ - १६ सोमः । ४, २०, २१ अग्निः | ५ मित्रावरुणौ । ६, ११, १३, १४, २२, २३, इन्द्रः । ७ इन्द्राग्नीः । १२ सर्वेदेवा || छन्द:१ – ८, १२, १५, २१ गायत्री । ६, ११, १३, १४, २० बृहती । १० त्रिष्टुप् । १६, २२, २३ ककुप् । १७ उष्णिक् । १८ अनुष्टुप् । १६ जगती || स्वर:१-८, १२, १५, २१ षड्जः । ६, ११, १३, १४, २० मध्यमः । १० धैवतः । १६, १७, २२, २३, ऋषभः | १८ गान्धारः । १६ निषादः ||
3
३१ २
उपास्मै गायता नरः पवमानायेन्दवे
3 R 3 9 २
3 २
अभि देव इयते ॥ अभि
3 92 3 3
३२ 39 2
9 २
३
ते मधुना पयोऽथर्वाणो अशिश्रयुः । देवं देवाय देवयुः ॥ स नः पवस्व शं गवे
Acharya Shri Kailashsagarsuri Gyanmandir
6 ू
For Private And Personal
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૫૦
सामवेदसंहिता ॥
प्र० १. अर्धप्र० १ ॥
२२ ३
7 २३ ३ २
१ २
३ १ २३१२
शं जनाय शमर्वते । शं राजन्नोषधीभ्यः ॥ १ ॥ दविद्युतत्या रुचा परिष्टोभन्त्या
Acharya Shri Kailashsagarsuri Gyanmandir
३२
१२ 3 9
२र
3
2.3 9 239
२२ उक २२
| । कृपा । सोमः शुक्रा गवाशिरः || हिन्वानाहेतुमिति आवाजं वाज्यक्रमीत् ।
3
3
3
१ २ ३
सीदतो वनुषो यथा ॥ ऋक्साम स्वस्तये संजग्मानो दिवाकवे । पवस्व सूर्यो
३२
१२
3 R 3 9
१२३ ร २३ १२
दृ || २ || पवमानस्य ते कवे वाजित्सर्गा अक्षत । अतो न श्रवस्यवः ॥
२ 3 9 2 ३ २३१२३ १२ 3 १ २ १ २
39 2
१ २ ३२ उ
अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । अवावशंत धीतयः । अछा समुद्रमिं -
33 3 २ ३ २ ३१२
१ २ ३२ 3 २ ३ २
२ ३ १ २ ३१२
raised गावो न धेनवः । अग्मन्नृतस्य योनिमा || ३ || अग्न आयाहि वीतये
3 R 3 5 *
3 २३
39 2
9 २
२ १ २
३ १२
37 3
१ २ ३२ ३२ 39 २
37
गृणानो हव्य दातये | नि होता सत्सि बर्हिषि ॥ तं त्वा समिद्भिरंगिरो घृतेन वर्धयामसि । बृहच्छोचायविष्ठ्य ॥ स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम्॥ ४॥ आनो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सु.
२ ३ १२
3
२ 35 3 99 २र
3 2
3.
२
ऋतू || उरुशंसा नमोवृधा मद्दा दक्षस्य राजथः । द्राघिष्ठाभिः शुचित्रता ॥ गृणाना जमदग्निना योनाgतस्य सदनम् । पातं सोमवृतावृधा ॥ ५ ॥ श्रयाहि सुषुमा
१२३१
३ २उ
उ २ ३ २ ३ १२ ३२
२उ 3 3 २ ३ २२
1 २
3 2 3 २ ३ १२
हित इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो मम ॥ श्रात्वा ब्रह्मयुजा हरी वह
3 9 2
3.9 ર્
२ 3 7 3
3 2 33 २३ २२
तामिन्द्रकेशिना । उपब्रह्माणि नः शृणु ॥ ब्रह्मास्त्वायुजा वयं सोमपामिन्द्र
3 9 2
31 R
१ २ 3 ३२. उ २ 3 23, १२
सोमिनः । तावन्तो हवामहे || ६ || इन्द्राग्नी आगतं सुतं गीर्भिर्न भो वरेण्यम् ।
3 9 २
33 3 2
9 २
3 7
२२ 3.9
२ 9 3 32
3 9
स्पातं धियेषिता || इन्द्राग्नी जरितुः सचा यज्ञेो जिगाति चेतनः । श्रया
२ ३२ ३२
9 33 3 २ 3 3 २ 31 २ 3 7 २
१ २२ ३१ २
पातमिमं सुतम् ॥ इन्द्रमग्नि कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्प
२
3 9 २ ३१२ २२
३१र
३ १८
२ 3 ३ २
ताम् || ७ || उच्चा ते जातमन्धसो दिवि सम्याददे । उयं शर्म महि श्रवः ||
२ 3 7 2 3 3 २३ १२
39 २
२र
3 9 २२ ३ २उ
स न इन्द्राय यज्यवे वरुणाय मरुद्रयः । वरिवो वित्परिस्रव ।। एना विश्वान्यय
।
१२
२₹
सानो अर्षसि ।
3
१ २
3
9 2 3 9 2 3 3
आयुम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥ ८ ॥ पुनानः सोम धारयापो
3 २३ १ १ २२३१ २
3 9
२३ २
उ १२
रत्नधा योनिमृतस्य सीदस्यूत्सो देवो हिरण्ययः || दुहान ऊर्दिव्यं मधुप्रियं प्रत्नं सवस्थमासदत् । आ पृच्छचं धरुणं वाज्यसि नृभिद्धांतो
२२ ३ १२ २र ३२
३२ 3R 3 9 2
२१ २ 39
3 9 3 3.2
1
२ ३ २
9 २२ ३ २ ३ २३
3 १ २
3
२र
3
विचक्षणः ॥ ६ ॥ प्र तु द्रव परिकोशं निषीद नृभिः पुनानो अभिवाजमर्ष । अश्वं
२३२३
9 २
R 3 9 2 3 9 २
3 १ २
39
२
न त्वा वाजिनं मर्जयन्तोच्छा बर्हिरशनाभिर्नयन्ति ॥ स्वायुधः पवते देव इन्दुरश
३ २ 3 R 3 १२
३२ 39 2
3 2 ३ २
3 २
3 9 २
स्तिहा घृजना रक्षमाणः । पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः
For Private And Personal
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२२३२३१२
पर
२र३ २
३ १
२२,
37 २
3.
१
२
३
दिव्या न पार्थि
५२.३१र२र३२ ३ १ ३२१ २२
२३२१ २ ३ र २र३१२
१२
१.२ ३२३ १२
३२
३१ २
३
3१२३१ २ ३ १२ ३१.
२
३१र २र
3 १र
र
२
३१
२
३ १ २
उपर
र
२
र
र
५० १. अर्धप्र० १ ॥ उत्तरार्चिकः ॥ पृथिव्याः ॥ ऋपिर्विभः पुरएता जनानामभुधीर उशना काव्येन । स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥१०॥ अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वदृशमीशानमिन्द्र तस्थुषः ।। न त्वावाँ अन्यो
न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्य. न्तस्त्वा हवामहे ॥ ११॥ कया नश्चित्र आभुवदूती सदा वृधः सखा । कया शचिष्ठयासता ॥ कस्त्वा सत्योमदानां मंहिष्ठो मत्सदन्धसः। दृढा चिदारुजे वसु ॥ अभी पुणः सखीनामवि जरितृणाम् । शतम्भवास्यूतये ॥१२॥ तं वोदस्ममतीपहं वसोर्मन्दानमन्धसः। अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ।। गुञ्ज सुदानु तविषीभिनावृतं गिरि न पुरुभोजसम् । चुमन्तं वाजां शतिनं सहस्रिणं मगोमन्तमीमहे ॥ १३ ॥ तरोभिर्वो विदद्वसुमिन्द्रं सवाध ऊतये । बृहदायन्तः मुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ न यं दुधा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः॥ य ाहत्या शशमानाय सुन्वते दाता जरित्रे उक्थ्यम् ॥ १४ !! स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः॥ रक्षोहा विश्व चर्षणिभियोनिमयोहते । द्रोणे सधस्थमासदत् ॥ वरिवो धातमो भुवो मंहिष्ठो वृत्रहन्तमः । पपिराधो मघोनाम् ॥ १५ ॥ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः । महि द्युनतमो मदः॥ यस्य ते पीत्वा वृषभो पायतेऽस्य पीत्वा
___२३१ २ ३ २ स्वर्विदः । स सुप्रकेतो अभ्यक्रमीदिषोच्छावाजं नैतशः॥ १६ ॥ इन्द्रमच्छसुता इमे वृषणं यन्तु हरयः । श्रुष्टे जातास इन्दवःस्वर्विदः ॥ अयं भराय सानसिरिन्द्राय पवते सुतः । सोमो जैत्रस्य चेतति यथा विदे ॥ अस्यैदिन्द्रो मदेष्वा ग्राभ गृभ्णाति सानसिम् । वजं च वृषणं भरत्समप्सुजित् ॥ १७ ॥ पुरो जितीवो अन्धसः सुताथ मादयिनवे । अप श्वान श्नथिष्टन सखायो दीर्घजिव्यम् ॥ यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्यः ॥ तं दुरोषमभीनरः सोमं विश्वाच्या धिया । यज्ञाय सन्त्वद्रयः ॥ १८ ॥ अभि मियाणि पवते च नौ हितो नामानि यहाँ अघि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वचमरुहद्विचक्षणः ॥ ऋतस्य जिहा पवते मधु प्रियं वक्ता पतिधियो अस्या अ
१ २
३ १ २ ३५२
१
२
३
१
२
3१ २
२३१ २ ३३२
१२ १२३ १ २
3
३७
२२
३२ ३२३१२३१२३१ र
३.१
१२ ३१२३
१
२
उ
२
३२
३ १ २
३ १ २ ३१२
२ ३१
२२
For Private And Personal
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१ २
३२ ३२२ १२
३१२
१र २र३र२र ३१ २
२३१२
र ३२३२३ २३१२
२३ १
र ३१.२.३१ २र३
२३ १२
३२३१२
२१उ
३१
३१ २
3 २३
१२ ३ १२३२३
। उपत्व 3१२ ३२३१ २
२ उकर
3 १२
3 १२ ३०.२ ३१२३२३ १ २ ३२२१
र
३ २
३१२
सामवेदसंहिता॥ ० १. अर्धप्र० २ ।। दाभ्यः । दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधिरोचनं दिवः ॥ अवद्युतानः कलशां अचिक्रदभिर्यमाणः कोश या हिरण्यये । अभी ऋतस्य दोहना अनू
पताधि त्रिपृष्ठ उषसो विराजसि ॥ १६ ॥ यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्र प्रवयममृतं जातवेदसं प्रियं मित्रं न शंसिपम् ॥ ऊर्जा नपातं स हि
नायमस्मयुदोशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्ध उत त्राता तनूनाम् ॥२०॥ एषु बवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः ॥ यत्र कुचते मनो दक्षं दधसे उत्तरम् । तत्र योनि कृणवसे ॥ न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते ॥
333 १२ अथा दुवो वनवसे ॥ २१ ॥ वयम् त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वजिश्चित्रं हवामहे ॥ उपत्वा कर्मनूतये स नो युवोग्रश्चक्राम यो धृषत् । त्वामिमिद्धयवितारं वमहे सखाय इन्द्र सानसिम् ॥ २२ ॥ अधाहीन्द्र गिर्वणः उप त्वा काम ईमहे समृग्महे । उदेव ग्मन्त उदभिः॥ वार्ण त्वा यव्याभिर्वर्द्धन्ति शर ब्रह्माणि । वाथ्वांसं चिदद्रिवो दिवेदिवे ॥ युञ्जन्ति हरी इपिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा । इन्द्र वाहा स्वर्विदा ॥ २३ ॥
इति प्रथमोऽर्धः प्रपाठकः ___ ऋषिः--१, ४ श्रुतकक्षः । २, १४, १५ वसिष्ठः । ३ मेध्यातिथि प्रियमेधौ । ५ इरिमिठः। ६ कुसीदः काण्वः । ७ त्रिशोकः । ८ काण्वः प्रियमेधः । ६ विश्वामित्रः । १० मधुच्छन्दा। ११ शुनःशेपः । १२ नारदः । १३ वामदेवः । १६ अवत्सरः। १७, १८ असितः काश्यपो अमहीयुर्वा । १६, २१ श्यावाश्वः । २० भरद्वाजादयः सप्तऋषयः। २२ प्रथम मन्त्रस्य श्यावाश्वः, द्वितीय मन्त्रस्य प्रजापतिः, तृतीय मन्त्रस्य अम्बरीषः ॥ देवता-१-१२ इन्द्रः । १३, १६ अग्निः। १४ उपाः । १५ अश्विनौ । १७-२२ सोमः। छन्दः-१-११,१६-१६, २१ गायत्री । १२ उष्णिक् । १३-१५, २० बृहती । २२ प्रथमद्वितीय मन्त्रस्य उष्णिक, तृतीय मन्त्रस्य अनुष्टुप् ॥ स्वरः-१-११,१६-१६,२१,२२ षड्जः । १२ ऋषभः । १३-१५, २० मध्यमः॥
पान्तमा वो अन्धस इन्द्रमभिप्रगायत । विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥ पुरुहूतं पुरुष्टुतं गाथान्याऽऽसनश्रुतम् । इन्द्र इति ब्रवीत न । इन्द्र इन्नो
२र 3१२.
३१ २३१ २३२
२३१२३१
For Private And Personal
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२
3१२
२
३ २ ३ १ २
३ २ ३२उ ३ १२
य गायत । २ ३ १२ ,
3
३२उ
३१.२.
३१२
१२ ३ २ ३१
२
१२३१र २र३ १.२३२,
२
र १२
३
१
२
३
२
३
२
३ १र
२२
१ २
३ २३१२
१ २ ३ १२ उर
२२
१२
3
३१२
२
३
२
३
२ ३ २
३ १ २
३ २३१२१
२
३.२
२
१२१ २ ३ १ ३२१
आखण्ड 3 १र र
२र
३१ २
ययः
५० १. अर्धम० २॥ उत्तरार्चिकः ॥ महोनां दाता वाजानां नृतुः । महाँ अभिवायमत् ॥ १॥ प्र व इन्द्राय मादनं हर्यश्वाय गायत । सखायः सोमपावे ॥ शं सेदुक्थं सुदानव उत द्युतं यथा नरः। चकमा सत्यराधसे ॥ त्वं न इन्द्रवाजयुस्त्वं गव्युः शतक्रतो । त्वं हिरण्ययुवेसो ॥२॥ वयम् त्वा तदिदा इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते॥ न घेमन्यदापपन वजिन्नपसो नविष्ठौ । तवेदुस्तोमैश्विकेत ॥ इच्छन्ति देवाः सुन्वन्तं न स्वमाय स्पृहयन्ति । यन्ति प्रमादमतन्द्राः ॥३॥ इन्द्राय मदने सुतं परिष्टोभन्तु नो गिरः । अर्कमर्चन्तु कारवः ॥ यस्मिन्विश्वा अधिश्रियो रणन्ति
3.१ २.३१ २ ३ १ २ १.२र सप्तसंसदः । इन्द्रं सुते हवामहे ॥ त्रिकद्रुकेषु चेतनं देवासो यज्ञमनत । तमिद्वदन्तु नो गिरः ॥ ४ ॥ अयं त इन्द्र सोमो निपूतो अधि वहिर्षि । एहीमस्य द्रवापिव ॥ शाचिगो शाचिपूजनाय रणायते सुतः । आखण्डल प्रहूयसे ॥ यस्ते शृङ्गषोणपात् प्रणपात् कुण्डपा
न्यस्मिन् दध्र ा मनः॥ ५॥ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सङ्ग्रभाय । महा हस्ती दक्षिणेन ॥ विमा हि त्वा तुविकूर्मिन्तुविदेष्णं तुवीमघम् । तुविमात्रमवोभिः । न हि त्वा शूरदेवा न म सो दिसतम । भी न गावाश्यते ॥६॥ Name 3
प्राभ त्व ३ १२१ २ ३१ २२ २३ २३२ २३१२ पीतये । तम्पाव्यश्नुही मदम् ॥ मा त्वा मरा अविष । मापहस्वान आदभन् । 3२३ १२
३१ २ 3 3 १ २ माकी ब्रह्मद्विषं वनः ॥ इह त्वा गोपरीणसं महे मन्दन्तु राधसे । सरो गौरो यथा पिव ॥ ७ ॥ इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् । अनाभयिन् ररिमा २
३२ ३२३ १२ २ ३ २ ३ २ ते ॥ नृभिौतः सुतो अश्नरव्यावारैः परिपूतः। अश्वो न निक्तो नदीप ॥ तं ते यवं यथा गोभिः स्वादुमकर्म श्रीगन्तः । इन्द्र स्वास्मिन्सघमाद ॥ ८ ॥ इद ह्यन्वोजसा सुतं राधानां पते। पिवा त्वाऽ३स्य गिर्वणः ॥ यस्ते अनुस्वधामसत्सु से नियच्छ तन्वम् । स त्या मयतु सोम्य ॥ प्र ते अश्नोतु कुचयो भेन्द्र ब्रह्मरणा शिरः । प्र वाहू शूरराधसा ॥॥ त्वे तानिपीदतेन्द्रमभिप्रगायत । मनाय
3 १२ ३ १र २र३ १२ २३ २ ३ १ २ ३२ स्तोमवाहसः ॥ पुरूतमं पुरूणामीशानं वार्याणाम् । इन्द्रं सोमे सचा सुते ॥ स बानो योग आभुवत्स राये स पुरन्ध्या । गमद्वाजेभिरासनः ॥१०॥ योगे योगे
३१.२
३ १ २
३१२
3१२
२३ १३३१र २र 3
पर.
र
१
२
3
उक २र१ २ ग्छ तन्वम् । स त्व २ १ २ ३२
प्रत
उ. ३१ २ ३
ब्रह्मणा
२
२ ३ २३१२३ २ ३१र
२र
२३१२३ १र २र
For Private And Personal
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ક્
५० १. अर्धत्र० २ ॥
३१ २७ १२
१ २७ १ २३१२
9 2 3 17
२२. अ २ 3
तवस्तरं वाजेवाजे हवामहे । सखाय इन्द्रमूतये || अनु प्रत्नस्यौकसो हुवे तुविप्र
9 २ 3 2 3 १ २ 3 9
3 9 २
सामवेदसंहिता ॥
१ र २२
२ 3 १२ 3 २ ३२
तिं नरम् | यं ते पूर्व पिता हुवे ।। आ धागमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
Acharya Shri Kailashsagarsuri Gyanmandir
१२ ३१२ ३ १२
१२ ३२३ २२ ३ १२
उक उर
३ २
वाजेभिरुप नो हवम् ।। ११ ।। इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । विदे
३२ ३ १२
૩૨
9 २३.१
३ २ 3 9 2.3 २
3 २ 3 9
gar at महाहिषः ॥
स प्रथमे व्योमनि देवानां सदने वृधः । सुपारः सुश्र वस्तमः समप्सुजित् ॥ तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् । भवा नः
२ 3 9 R 3 २
१२ 3 १२
३ २३ १२
39 २
9 २
3 9
२२ ३ 9 २ ३२
39 २ 3 9 २२ ३ १ २२ ३१२
3 १
सुम्ने तमः सखा वृधे ।। १२ ।। एना
वो अग्नि नमसोर्जोनपातमाहुवे । प्रियं
39 2 39
३२३१२
चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ।
9
३ २ 39
3 9
स योजते अरुषा विश्वभोजसा स
२ क २२
३१ २ ३२ 3 २ 3 १२ ३ २उ ३ १ २
ร સ્
दुद्रवत्स्वहुतः | सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥ १३ ॥ प्रत्यु
।
3 २
9 २
3 2 3 2
१ २ ३१२ 3 9 2 3 2 3
२
दर्शयत्यू ३ ऽच्छन्ती दुहिता दिवः । अपो महीवृणुते चक्षुपातमा ज्योतिष्क
3१२
२३१ २
२३ 9 २ ३१र २२
३२
१ २२ ३ २ ३
णोति सूनरी ।। उदुस्त्रियाःसृजते सूर्यः सचा उद्यं नक्षत्रमचैिवत् । तवेदुषो व्युषि
9
39 २ 3 9 2
3 9 २
२
39
सूर्यस्य च संभक्तेन गमेमहि || १४ || इमा उ वां दिविष्य उस्रा हवन्ते अश्विना । श्रयं
3 १२ 3
१र २२
32 39 २ ३१ २
3 १२
237 २
वामदेव से शचीवसू विशंविशं हि गच्छथः ।। युवं चित्रं ददथुर्भोजनं नरा चोदे
39 २
१ २ ३ १२
3 १२
3 9 २र
३ २
थां सूनृतावते । अग्रथं समनसा नियच्छतं पिबतं सोम्यं मधु ।। १५ ।। अस्य
३२३१र
3 २उ 3१२ ३ १ २ 3 १२
१२
3 १र २र
3 9 २१र
प्रत्नामनुद्युतं शुक्तं दुदुहे अयः । पयः सहस्रसामृषिम् ॥ अयं सूर्य इवोपायं
२२
३ २३२२७ १२ २र
३ १र
२२
3 र २२ उ
सरांसि धावति । सप्तमवत आदिवम् । अयं विश्वानि तिष्ठति पुनानो भुवनो परि । सोमो देवो न सूर्यः ।। १६ ।। एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
3 २ 323 9 २
३ २
१ २ 39 2
३ २ ३ २३१ २
३.२ 32 3 १ २
३ र २२
हरिः पवित्रे अर्षति ।। एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । कविर्विप्रेण वा
3 २
२र 333 १ २
3 9
वृधे ॥ दुहानः प्रत्नमित्पयः पवित्रे परिषिच्यसे । क्रन्दं देवां अजीजनः ॥ १७ ॥
१२
3 9 R 3 2 3 9 २ 3 ५२.
9 2
३ २ ३२
२ ३ २ 3 R3
उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे । पवमान विदा रयिम् ।। उपोषु जातम
२३ १ २ ३१ २२
9 2.3 9 २
१२
3 १२
सुरं गोभिर्भुङ्ग परिष्कृतम् । इन्दुं देवा अयासिषुः || उपास्मै गायता नरः पवमा
39 २
३२३१ २२
9
२२
3 २ ३
२
3
नान्दवे । अभिदेव इयक्षते ।। १८ ।। प्र सोमासो विपश्चितोऽपो नयन्त ऊ
२ ३
२ १
२र
वाजं गोमन्तमक्षरन || सुता इन्द्राय
१२
१२
3 9 9
3 7
२र
39 3 3 2 3 2 3 १२
मेयः । वनानि महिषा इव ।। अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया |
२३१२
39 २
वायवे वरुणाय मरुद्रयः । सोमा अन्तु
3 १२
9
39 2 3 २ ३१ २३ १२
३ १२
२र
विष्णवे ॥ १६ ॥ प्र सोम देववीतये सिन्धुर्न पिप्ये असा । अंशोः पयसा म
For Private And Personal
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दिरा न जाट
३ २३ १२.
393
२.३३ र
३२
प्र० १. अर्धप्र० २॥ उत्तरार्चिकः ॥
रच्छाकोशं मधुश्चुतम् ॥ आहयतो अर्जुनो अ के अव्यतप्रियः सूनुर्न मयः । तमी हिन्वन्त्यपसो यथा रथं नदीष्वागभस्त्योः ॥ २० ॥ सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः॥ आदी हंसो यथा गणं विश्वस्यावीवशन्मतिम् । अत्यो न गोभिरज्यते ॥ आदी त्रितस्य योषणा हरि हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥ २१ ॥ अया पवस्व देवयूरेभन् पर्येषिविश्वतः । मोर्धारा असृक्षतः ॥ पवते हर्यतो हरिः रतिरां सिर ह्या । अभ्यर्षस्तोतृभ्यो वीर वद्यशः॥ प्रसुन्वानायान्धसो मतों न वष्टतद्वचः । अपश्वानमराधसं हता मखन्न भृगवः ॥ २१ ॥
२
। ३ १ त्यान
पानमा
पपा
२ कर..३१ २ ३२३१२१२ ३१र २३ २३१ २र २२
3
१ २ ३१ २ ३ २ ३१र२र
इति द्वितीयोऽर्धः प्रपाठकः प्रथमश्च
प्रपाठकः समाप्तः
For Private And Personal
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ द्वितीयः प्रपाठकः
२३ र २र
ऋषिः-१ जमदग्निः । २, ५, १५ अमहीयुः। ३ कश्यपः । ४,१० भृ. गुर्वारुणिर्जमदग्निर्वा । ६, ७ मेधातिथिः काण्वः । ८ मधुच्छन्दावैश्वामित्रः ।। वसिष्ठः । ११ उपमन्युर्वासिष्ठः। १२ शंयुर्हिस्पस्त्यः । १३ प्रस्कण्वः काण्वः । १४ नृमेधा । १६ नहुषोमानवः । १७ सिकतानिवारीश्राद्ययोः द्वयोः पृष्णयोऽजाश्चरमस्य । १८ श्रुतकक्षः सुकतो वा । १६ जेतामाधुच्छन्दसः ।। देवता१-५ १०, ११, १५- १७ पवमानः सोमः । ६ अग्निः । ७ मित्रावरुणौ । ८, १२-१४, १८, १६ इन्द्रः । ६ इन्द्रानी ॥ छन्दः-१-१०, १५, १८ गायत्री । ११ त्रिष्टुप् । १२-१४ प्रागाथं । १६, १६ अनुष्टुप् । १७ जगती ॥ स्वरः-१-१०, १५, १८ षड्जः। ११ धैवतः । १२-१४ मध्यमः । १६, १६ गान्धारः। १७ निषादः॥ ___ पवस्व वाचो अग्रियः सोम चित्राभिरुतिभिः । अभि विश्वानि काव्या ॥ त्वं समटिया अपोग्रियो वाच ईरयन् । पवस्व विश्वचर्षणे ॥ तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यं धावन्ति धेनव ॥ १ ॥ पवस्वेन्दो वृपा सुतः कृधी नो यशसो जने । विश्वा अप द्विषो जहि ॥ यस्य ते सख्ये वयं सासह्याम पृतन्यतः । तवेन्दो द्युम्न उत्तमे ॥ या ते भीमान्यायुधा तिग्मानि सन्तिपूर्वणे । रचा समस्य नो निदः ॥ २॥ वृषा सोम युमा असि वृषा देव वृषवतः । वृपा धर्माणि दधिषे ॥ वृष्णस्ते वृष्ण्यं शवो तृषा वनं वृषा सुतः । स त्वंद्वषन्नृपेदसि । अश्वो न चक्रदो सपा सङ्गा इन्दो समर्वतः । वि नो राय दुरौ दृधि ॥ ३ ॥ वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे । पवमान स्वदृशम् ॥ यदद्रिः परिषिच्यसे मर्मुज्यमान आयुभिः । द्रोणे सधस्थमनुषे ॥ आ पवस्व सुवीर्य मन्दमानः स्वायुध । इहोष्विन्दवागहि ॥ ४ ॥ पवमानस्य ते वयं पवित्रमभ्युन्दतः। सखित्वमाटणीमहे ।। ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । तेभिः सोम मृळयः॥
३१२
3 १२ ३२
२ ३१.२ १२ १२
३१.२ ३ १२.
३२ ३१२३२३
For Private And Personal
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. २. अर्धप्र. १॥
उत्तरार्चिकः ॥ स नः पुनान प्रा भर रयिं वीरवतीमिषम् । ईशानः सोम विश्वतः ॥५॥अग्नि दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।। अग्निमग्नि हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् ॥ अग्ने देवा इहावह जज्ञानो वृक्त
बहिषे । असि होता न ईड्यः ॥ ६ ॥ मित्रं वयं हवामहे वरुण सामपा१५ । "
जय
३२ ३१२
३२३ १२३१ २ ३२३३२३१ २
२३ र २२
१
२
३
१
२
३
१
२
१
२
३
१
२३१२२३ १२
3१२
३१३१ २३१२१२ ३२.3 १२३ १र
२ 31र
र ३१ २ ३१र२र
3
२र 3२३ र २र३१२३२३३ २
२ ३ १ २३१
२३१.२३२
मत्सरः
दधान योजना
२ 3 १२ धत्तोरमोण्योऽ३.
जाता पूतदक्षसा ॥ ऋतेन याताधा वृतस्य ज्योतिषस्पती । ता मित्रावरुणा हुवे । वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः॥७॥
२३ २४ २ ..१२.२१ २२३१ २ ३ १ २२ इन्द्रमिदाथिनो बृहदिन्द्रमभिरणिः । इन्द्रं वाणीरनूषत ॥ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचो युजा । इन्द्रो वजी हिरण्ययः ।। इन्द्र वाजेषु नोऽव सहस्रमधनेषु च । उग्र उग्राभिरूतिभिः ॥ इन्द्रो दीर्घाय चक्षस आसूर्य रोहयदिवि । वि गोभिरद्रिमैरयत् ॥८॥ इन्द्रे अग्ना नमो बृहत्सुदृक्तिमेरयामहे । धिया धेना अवस्यवः ॥ ता हि शश्वन्त ईडत इत्था विप्रास ऊतये । सबाधो वाजसानये ॥ ता वां गीर्भिविपन्यवः प्रयस्वन्तो हवामहे । मेधसाता सनिष्यवः ॥ ६ ॥ कृपा पवस्व धारया मरुत्वते च पवमानस्वदेशम् । हिन्वे वाजेषु वाजिनम् ॥ अया चित्तो विपानया हरिः पवस्व धारया । युजं वाजेषु चोदय ॥ १० ॥ वृषा शोणो अभि कनिक्रददा नदयन्नेषि पृथिवीमुत द्याम् । इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयनसि वाचमेमाम् ॥ रसाय्यः पयसा पिन्वमान ईरयन्नपि मधुमन्तमंशुम् । पवमानः सन्तनिमेषि कण्वनिन्द्राय सोम परिपिच्यमानः । एवा पवस्व मदिरी मदायोदग्राभस्य नमयं वधस्नुम् । परि वर्ण भरमाणो रुशन्तं गव्युना अर्थ परि सोम सिक्तः ॥ ११ ॥ त्वामिद्धि हवामहे सातौ वाजस्य कारवः । त्वां त्रेष्विन्द्र सत्पतिन्नरस्त्वां काष्टास्वर्वतः ॥स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः। गामश्च रथ्यमिन्द्र सङ्किर सत्रा वाजं न जिग्युषे ॥ १२॥ अभि प्र वः सुराधसमिन्द्रमचे यथा विदे । यो जरितृभ्यो मघवा पुरुवसुः सहस्रेणेव शिक्षति ॥ शतानीकेव प्रजिगाति धृष्णुया हन्ति त्राणि दाशुषे । गिरिव प रसा अस्य पिन्विरे दत्राणि पुरुभो
५२ २३१२
३२ ३ १२३१
3 १२
३२
३
२
३
२२
३१र२र ३१२३१ २ ७.१२
२३१ २ ३१२ १२ १२.३१२
३१
For Private And Personal
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५८
३१२
३२३ २३१२३१२.
स्वसरमा २३ १ २ ३ १ २
३
१
२
3२ १ २३१२३ २३ २ १२३१ २१ २
३२
१२३क र ३१२ ।
१२ ३१ २ ३ २३१२३ १२
॥ ३१र र १२
३१र २२३१२ 3 २१ र कृण्वते पथः पवमानास इन्दवः॥योजिष्टस्तमाभर पवमान वाय्यम्। यः पञ्च
३ १ २
३
१ २
३ २ ३१२.२र३२उ
३१ २
सामवेदसंहिता॥ म० २. अर्धप० २॥ जसः ॥ १३ ॥ त्वामिदा यो नरोऽपीप्यन् वजूिन भूर्णयः । स इन्द्र स्तोमवाहस इह अध्युप स्वसरमा गहि॥ मत्स्वा सुशिमिन् हरिवस्तमीमहे त्वया भूषन्ति वेधसः। तव श्रवां स्युपमान्युक्थ्यसुतेष्विन्द्र गिर्वणः॥ १४ ॥ यस्ते मदो वरेण्यस्तेनापवस्वान्धसा । देवावीरघशं सहा॥जनित्रममित्रियं सस्निाजं दिवे दिवे । गोषा. तिरश्वसा असि॥ सम्मिश्लो अरुषो भुवः सूपस्थाभिन धेनुभिः । सीदञ्छयेनो न योनिमा ॥ १५ ॥ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति । पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥ समु प्रिया अनूषत गावो मदाय घृण्वयः। सोमासः चर्षणीरभि रयि येन बनामहे ॥१६॥ तृषा मतीनां पवते विचक्षणः सोमो अड्डा प्रतरीतोपसां दिवः । प्राणा सिन्धूनां कलशा अचिक्रददिन्द्रस्य हार्थाविशन्मनीषिभिः ॥ मनीषिभिः पवते पूर्व्यः कविभिर्यतः परिकोशां असिष्यदत् । त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायु सख्याय वर्धयन् ॥ अयं पुनान उपसो अरोचयदय सिन्धुभ्यो अभवदुलोककत् । अयं त्रिः सप्त दुदुहान आशिरं सोमो हदे पवते चारु मत्सरः ॥ १७ ॥ एवाह्यसि वीरयुरेवाशूर उत स्थिरः । एवा ते राध्यं मनः ॥ एवा रातिस्तुविमघ विश्वेभिर्धायि धावृभिः। अधाचिदिन्द्र न सचा।
१ २ ३२ 3 ३२ मोषु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते । मत्स्वा सुतस्य गोमतः ८॥ इन्द्रं विश्वा अवीट्टयन्समुद्रव्यचस गिरः । स्थीतमं रथीनां वाजानां सत्पति पतिम् ।। सख्ये त इन्द्र वाजिनी मा भेम शवसस्पते । त्वामभिप्रनोनुमो जेतारमपराजितम् ॥ पूरिन्द्रस्य रातयो न विदस्यन्त्यूतयः । यदा वाजस्य गोमतस्तोतभ्यो महते मघम् ॥ १६ ॥
इति प्रथमोऽर्धः प्रपाठकः ऋषिः-१ जमदग्निः । २ भ्रगुरुणिर्जमदग्निर्वा । ३ कविर्भार्गवः । ४ कश्यपः । ५ मेधातिथिः काएवः । ६, ७ मधुच्छन्दा वैश्वामित्रः । ८ भरद्वाजोबार्हस्पत्यः । । सप्तर्षयः। १० पराशरः। ११ पुरुहन्मा । १२ मेध्यातिथि:
२३१ २३१३ २३ २३१ २
३२ ३ १ २३१२
३२३१ २२ उ२३ २
२३
३३२३ १२
त चारुमत २ ३१२३२ ३१ २
शि
८
37 २१
3 १२
३१ २
३१.२
३१ २
२३१२
३१र २र३२३ १
र 33२३१र२र 3१२ ३२ ३ १२
For Private And Personal
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
म. २. अर्धप्र० २॥
उत्तरार्चिकः॥
५६
३२ ३२ ३ २ ३ १ २ ३.१२
१ २ ३ २ ३ १२३
२ ३ १२३
काएवः । १३ वसिष्ठः । १४ त्रितः । १५ ययाति हुषः । १६ पवित्रः । १७ सोभरिः काण्वः। १८ गोषूक्त यश्वमूक्तिनौकाण्वायनौ । १६ तिरश्चीः॥ देवता१-४, ६, १०, १४–१६ पवमानः सोमः । ५, १७ अग्निः । ६ मित्रा. करुणौ । ७ मरुतः इन्द्रश्च । ८ इन्द्राग्नी । ११-१३, १८, १६ इन्द्रः ॥ छन्दः-१-८, १४ गायत्री । बृहती सतोबृहती द्विपदा क्रमेण । १० त्रि. टुप् । ११, १३ प्रगाथं । १२ बृहती । १५, १६ अनुष्टुप् । १६ जगती । १७ ककुए सतोबृहती च क्रमेण । १८ उष्णिक् ॥ स्वरः-१-८, १४ षड्जः । ६, ११-१३ मध्यमः । १० धैवतः । १५, १६ गान्धारः । १६ निषादः। १७, १८ ऋषभः॥
एते अमृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभिसौभंगा ॥ विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः । त्मना कृण्वन्तो अवतः॥कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । इडामस्मभ्यं संयतम् ॥ १ ॥ राजा मेधाभिरीयते पर्वमानो मनावधि । अन्तरिक्षण यातवे ॥ आ नः सोम सहो जुवो रूपं न वर्चसे भर । सुष्वाणो देववीतये ॥ आ न इन्दो शावग्विनं गवां पोषं स्वश्व्यम् । वहा भगत्तिपूतये ॥ २ ॥ तं त्वा नृम्णानि विभ्रत संघस्थेषु महो दिवः । चारुं सुक त्यये महे ॥ सडककृष्णुपुक्थ्यं महामहिवतं मदम् । शतं पुरी रुरुक्षणिम् ॥ अलस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः । सुपो अव्यथी भरत् ।। अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे। अभिष्टिकृद्धिचर्षणिः॥ विश्वस्मा इत्स्वर्दशेसाधारणं रजस्तुरम् । गोपामृतस्य विर्भरत् ॥ ३ ॥ इष पवस्त्र धारया मृज्यमानो मनीषि
। हरे स. जान आशिरम् ॥ पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । युतानो वाजिभिहितः ॥४॥ अग्निनाग्निः समिध्यते कवियृहपतिर्युवा । हव्यवाङ् जुड़ास्यः ।। यस्त्वामग्ने हविष्यतिर्दूतं देव सपर्यति । तस्य स्म प्राविता भव।यो अग्नि देव चीतये हविष्मा प्राविवासति । तस्मै पायक मृडय ॥ ५ ॥मित्रं हुवे पूतदक्ष वरुणं घ रिशादसम् । धियं घृताची साधन्ता ॥ ऋतेन मित्रावरुणाताधावतस्पृशाः ।
१
२
3.२.उ २
२
३१
२
२३
"Taara माना मनात
स्कृध्यूजे जनाय
३१२ ।
For Private And Personal
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२ ३१२
२३१ २
3१२७१२ १२ । उरुक्षया ।
3१२३१२.
१
र
३२3
3
२३.१२३२ १ २ ३ १२31
३ २3.
१२
२ ३२
३ १२
२३ १.२३२ 33
सामवेदसंहिता ॥ प० २. अर्धप० २॥ बमाश की नो मित्रावर नि ... ?. पसम् ॥ ६ ॥ इन्द्रेण सं हि दृत्तसे संजग्मानो अविभ्युषा । मन्दू समानवर्चसा॥ आदह स्वधामनु पुनर्गर्भत्वमेरिरे । दधाना नाम यज्ञियम् ।। वीलु चिदारुजत्नुभि
वविभिः । अविन्द उस्रिया अनु ॥ ७ ॥ ता हुवे ययोरिदं पने
म् । इन्द्राग्नी न मर्द्धतः । उग्रा विघनिना मृधः इन्द्राग्नी हवामहे । ता नो मुळात ईदृशे ॥ हथो त्राण्यार्या हथो दासानि सत्पती । हयो विश्वा अपद्विषः ॥ ८॥ अभि सोमास प्रायवः पवन्ते मयं मदम् । समुद्रस्याधिविष्टपे मनीषिणो मत्सरासो मदच्युतः ॥ तरत्समुद्र पवमान ऊर्मिणा राजा देव ऋतं
३१ २ ३२ ३ १२.
३१. २
विश्वं पुरात
१
२
ता
३ २१ २र३१ २र
रायाया ह र ७२३ १२३ २३ १२ स आयवः पर
३.२
39
२३१२ अपांद्वषः॥८
१२
३ १ २३२ ३२
V
२३२३१२७१२३ १२३२ ३२३२ १२. ३ २.33
मित्रस्य वरुणस्य धर्म १ २र३१ २३ २र
3 .१
र विचक्षणो राजा देवः समुद्रयः ॥ ॥ तिस्रो वाच इश्यति प्रवाहिऋतस्य धीति
१
२२
3
ब्रह्मणो मनीषाम् । गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वाव
३२ १३ १ २३१२२3 33 २१ शानाः॥स म गावा धनवा वावशानाःसाम
शानाःसोमं विमा मतिभिः पच्छमानाः । सोमः ३१ २ . 39 २३१२ ३ २.३२३१२
३१ २
२३१२
3१२
3.२
२
१२.
१
र
३२२ 33
२२३
३२३१२३.१२
३१२
सुत ऋच्यते पूयमानः सोमे अर्कात्रिष्टुभः सन्नवन्ते ॥ एवा नः सोम परिषिच्यमान आपवस्व पूयमानः स्वस्ति । इन्द्रमाविश बृहता मदन वर्द्धया वाचं जनया पुरन्धिम् ॥ १०॥ यद्याव इन्द्र ते
१२ इन्द्र त शत शतं भूमीरुतस्युः। न त्वा वज़िन्त्सहस्रं सूर्या अनु न जातमष्टरोदसी ॥ आ पप्राथ महिना वृष्ण्या दृषन्विश्वा शविष्ट शवसा । अस्माँ अब मघवन् गोमति पूजे वजि चित्राभिरूतिभिः ॥११॥ वयं य त्वा सुतावन्तः आपो न दृक्तवर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन परिस्तोतार आसते ॥ स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः । कदा सुतं तपाण
ओक आगमइन्द्र स्वब्दीववंसगः।। कण्वेभिर्धष्णवा धृषद्वानं दर्षि सहस्रिणम् । पिशङ्गरूपं मघवन्विचर्षणे मन्नू गोमन्तमीमहे ॥ १२ ॥ तरणिरिसिषासति वाज पुरन्ध्या युजा । श्रा व इन्द्रं पुरुहूतंनमे गिरा नेमि तष्टेव मुद्रुवम् ॥ न दुष्टुतिद्र विणोदेषु शस्यते न धन्तं रयिनशत् । मुशक्तिरिन्मघवन् तुभ्यं मावते देणं यत्पायें दिवि ॥ १३ ॥ तिस्रो वाच उदीरते गावो मिमन्ति धेनवः । हरिरेति
२, ३२र
३१२
3२३१२
१२
३ २
२ ३ १ २
३१२.
३ २ ३ १
२र३. १२
१ २ ३.१ 3.
___३ १र
२र . 323
3 २.३१ २
२३, १२.१ र
For Private And Personal
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२ 33 33 २
३२३.१ २२३१
१.२ ३२ ३
१
२
१२ ३२३ १२ ३२ ३ १ २.३ १२.
३.२
प० २. अर्धप्र० २॥ उत्तरार्चिकः ।। कनिक्रदत् ॥ अभि ब्रह्मीरनूपत यहीऋतस्य मातरः । मजयन्तीर्दिवः शिशुम् ॥ रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः । श्रापवस्त्र सहस्रिणः ॥१४॥ मुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः । पवित्रवन्तो अक्षरं देवां गच्छन्तु वो मदाः॥ इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मस्वस्यते विश्वस्येशान औजसः ॥ सहस्रधारः पवते समुद्रो वाचमीङ्खयः । सोमस्पती रयीणां सर्वेन्द्रस्य दिवेदिवे ॥ १५ ॥ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनून तदामो अश्नुते शृतास इद्वहन्तः सन्तदाशत ॥ तपोष्पवित्र विततं दिवस्पदेच॑न्तो अस्य तन्तवो व्यस्थिरन् । अवन्त्यस्य पवितारमाशवो दिवः पृष्ठ मधिरोहन्ति तेजसा । अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः। मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः ॥ १६ ॥ मं. हिष्ठाय गायत ऋतान्वे बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥ आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः । कुविन्नो अस्य सुमतिर्भवाय ने भिरागमत् ॥ १७ ॥ तं ते मदं गृणीमसि वृषणं पृचु सासहिम् । उ लोककृत्यु मद्रिवो हरिश्रियम् ॥ येन ज्योतीच्यायवे मनवे मनवे च विवेदिय । मन्दानो अस्य बहिषो विराजसि ॥ तदद्या चित्त उक्थिनोऽनुष्टुवन्ति पूर्वथा । वृषपनीरपो जया दिवहिवे ॥१८॥ अंधी हवं तिरश्च्या इन्ट यस्ता सपैति । वीर्यस्य गोगो रायस्पूद्धिः महां असि ॥ यस्त इन्द्र नवीयसी गिरं मन्द्रामजीजनत् । चिकित्विन्मनसं धियं प्रत्रामृतस्य पिप्युषीम् ॥ तमुष्टवाम यं गिर इन्द्रमुक्थ्यानि वाधुः । पुरुण्यस्य पौंस्या सिषासन्तो वनामहे ॥ १६ ॥
३१ २ ३१ २
३२३ २३ १२.
३१२
3
३१२र३ २ ३ २.
३१२ र ३२३१ मघवा वा 3 १२
च्छ
३१. २र
२
१२
३.१
२
१२.
१२
३ २
३ १ २३१
२
३२
३१
२
३
२
३
१
२
इति द्वितीयोऽर्धः प्रपाठकः द्वितीयश्चः
प्रपाठकः समाप्तः
For Private And Personal
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ अथ तृतीयः प्रपाठकः ॥
ऋषिः-१ आकृष्टाभाषाः । २ अमहीयुः । ३ मेध्यातिथिः ।४, १२ बृहन्मतिः । ५ भृगुवारुणिर्जमदग्निः । ६ मुतंभरात्रेयः । ७ गृत्समदः । ८, २१ गोतमो राहूगणः । ६, १३ वसिष्ठः । १० हृदयुत आगस्त्यः । ११ सप्तर्षयः । १४ रेभः काश्यपः । १५ पुरुहन्मा । १६ असितः काश्यपो देवलो वा । १७ शक्तिरुरुश्च क्रमेण । १८ अग्निः । १६ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निा पावको वार्हस्पत्यः अथर्वाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोवान्यतरः ॥ देवता-१-५, १०-१२, १६-१६ पवमानः सोमः। ६,२० अग्निः । ७ मित्रावरुणौ । ८, १३-१५, २१ इन्द्रः । ६ इन्द्राग्नी ॥ छन्दः१, ६ जगती । २-५, ७-१०, १२, १६, २० गायत्री । ११ बृहती सतो. बृहती च क्रमेण । १३ विराट् । १४ प्रतिजगती । १५ प्रागाथं । १७ कुकुए च सतोबृहती च क्रमेण । १८ उष्णिक् । १६ त्रिष्टुप् । २१ अनुष्टुप् ॥ स्वरः-१, ६, १४ निषादः । २-५, ७-१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १६ धैवतः। २१ गान्धारः॥
२३१
MAधरीमणि । प्रान्त
स
213
३.१
२
३
३१२२३ १२
योनी कलशेषु सीदति ॥
र ३१३
३ १ २
३१.२३१र भाष्ट्रसतः
प्रत आश्विनीः पवमान धेनवो दिव्या असणे रितात स्थाविरीस्ते अमृतत ये त्वा मृजन्त्यषिषाण वेधसः॥ उभयतः पवमा. नस्य रश्मयो ध्रुवस्य सतः परियन्ति केतवः। यदी पवित्रे अधिमृज्यते हरिः सत्ता परियन्ति केतवः । व्यानशी पवसे सोय धर्मणां पतिविश्वस्य भुवनस्य राजसि ॥१॥ पवमानो अजीजनविश्चित्रन तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥ पव. मान रसस्तव मदो राजनदुच्छुनः । वि वारमव्यमर्षति ॥ पर्वमानस्य ते रसो दक्षो विराजति चुमान् । ज्योतिर्विश्वं स्वदृणे ॥ २ ॥ प्रयगावो न भूर्णयस्त्वेषा
३१र २२ ३ २ .
२
२२
३२३२७१३
२३१२
२३२३ १९३२
उ
३
ज्यात
For Private And Personal
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
म. ३. अर्थप्र० १॥
उत्तरार्चिकः॥
६३
३२ ३१२१ २२
प्रयासो अक्रतुः । नन्तः कृष्णामप त्वचम् ॥ सुवि
१२
३.२३
३२ ३ १२ न्या धार
श्वतः। सरा 3१२ ३२ ३ १ २ १२.३२33 १२
प धाम्ना। यत्र ३२३१२ २ ३१ र
3
१
२
नाय
33
3र २
२३२३ २
वनामहे तिसेतुंदुराव्यम्। साह्याम दस्युमव्रतम् ॥ शृण्वे दृष्टरिव स्वनः पर्वमानस्य शुष्मिणः । चरन्ति विद्युतो दिवि ॥ आपवस्त्र महीमिर्ष गोमदिन्दो हिरण्यवत् । अश्ववत्सोम वीरवत् ॥ पवस्व विश्वचर्षण आ महीरोदसी पूण । उषाः सूर्यो न रश्मिभिः॥परि नः शर्मयन्त्या धारया सोम विश्वतः । सरारसेव विष्टपम् ॥ ३ ॥ आशुरर्ष बृहन्यते परि प्रियेण धाम्ना । यत्र देवा इति वचन ॥ परिष्कृण्वन्ननिष्कृत जनाय यातयन्निषः । दृष्टिं दिवः परिस्रव ।। अयं स यो दिवस्परि रघुयामा पवित्र आ। सिन्धोरूमा व्यक्षरत् ।। सुत एलि पवित्र मा त्विर्षि दधान ओजसा। विचक्षाणो विरोचयन् ॥ आविवासन परावती अथो अवितः सुतः । इन्द्राय सिच्यते मधु॥ समीचीना अनूपत हरि हिन्वन्त्याद्रिभिः । इन्दुमिन्द्राय पीतये ॥ ४ ॥ हिन्वन्ति मुरमुखयः स्वसारो जामयस्पतिम् । महामिन्दं महायुधः ॥ पवमान रुचारुचा देव देवेभ्यः सुतः। विश्वावसून्याविश ॥ आ पवमान सुष्टुतिं दृष्टि देवेभ्यो दुवः ॥ इषे पवस्व संयतम् ॥ ५ ॥जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः मुविताय नव्यस । पृतमतीको बहता दिविस्मृणा पुविभाति भरतभ्यः शुचिः ॥ त्यामग्ने अङ्गिरसो गुहाहित मन्धविन्दञ्छिश्रियाणं वने वने । स जायसे मध्यमानः सहो महत्त्वामाहुः सहसपुत्रपहिरः ॥ यज्ञस्य कत प्रवर्ष पुरोहितमान नराखिषस्य समिन्धते । इन्द्रेण देवैः सरथं स बर्हिषि सीदं नि होता यजथाय मुक्रतुः॥६॥
३२ ३.२ ३२ ३१२
१ २ ३२२ ३२३ १२१ २
श॥पा पवम
२
3 १२३ १२
३२
३२३ २
३
२
३
२
:
३१ र
३१२
* 3र -
7 3१ २३१
१ २३१
। ममाद
३१र २र३२ ३१२
3१ २ १२
२र३१२ १२.३१
१२
अयं वां मित्रावरुणा सुतः सोमं ऋतावृधा श्रुतं हवम् ॥ राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे । सहस्रस्थूण आशाते ॥ ता सम्राजा घृतासुती आदिया दानुनस्पती । सचेत अनवह्वरम् ॥७॥ इन्द्रो दधीचो अस्थभित्राण्यपतिकुतः । जघान नवतीनव ॥ इच्छअश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । तद्विद३१ २ २ ३ १२३ २३ १० उक २र३ २ ३ १२. ३२ च्छर्यणावति । अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥८॥
3 १ २ ३२उ इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्रादृष्टिरिवाजनि ॥ शृणुतं जरितुहेवमिन्द्राग्नी वनतं गिरः । ईशाना पिप्यतं धियः ॥ मा पापत्वाय नो नरेन्द्रामी
३१ २३१ २र३
२
१ २
३१३१२
१ २
३ १२
१ २ ३ १ २ .
१२३
For Private And Personal
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६४
www.kobatirth.org
सामवेदसंहिता ॥
Acharya Shri Kailashsagarsuri Gyanmandir
9
१२
३ १२ ३१२
माभिस्तये । मानो रीरधतं निदे || ६ || पवस्व दक्षसाधनो देवेभ्यः पीतये
प्र० ३ ० १ ॥
39
३२ ३ १ २
२ 3.3
२ 3 3 2 ३.२४ 39 3
33
१२
हरे | Hat area मदः || सं देवैश्शोभते वृषा कवियावधि प्रियः । पत्र -
२ 9
१२
२ 3 3
3
३२
मानो अदाभ्यः || पवमान धिया हितो ऽभियोनिं कनिक्रदत | धर्मणा वायु
२२
२ ३१
3
3 9
3
मारुहः || १० || तवाहं सौम रारणसख्य इन्दो दिवेदिवे । पुरूणि वोनि
२२ ३२उ 3 9 2
२ ४१ २ र ३१
१ २
3 9 २३
चरन्ति मामवपरिधी रतितां इहि । तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र
9
R
8 7
२२ २३ २
39
२३ १
२
२
ऊधनि । घृणा तपन्तमतिसूर्य परः शकुना इव पप्तिम ।। ११ ।। पुनानो अक्रमी
1
१२
9
3 २उ
3 २ ३ १ २
3 २ 3
3 9 2
२२ ३ १ २३
दभि विश्व मृधो विचर्षणिः । शुम्भन्ति विप्रन्धीतिभिः ।। योनिमरुणो रुह
3
9
२३ २
१ २ ३२
३१ २५
9
२
३ २
3 39 2
२
दुमदिन्द्रो वृषा सुतम् । ध्रुवे सदसि सीदतु ॥ नू नो रयिं महामिन्दोऽस्मभ्यं सोम
3 १ २
१२
३ १ २
२३१ २
3 9
3
9 2 3 9
विश्वतः । आपवस्व सहस्रिणम् || १२ || पिवासोममिन्द्र मन्दतु त्वा यं ते सुषाहर्यश्वादिः । सोतुर्बाहुभ्यां सुयतो नार्वा || यस्तै मदो युज्यश्चारुरस्ति येन
3 9 २
3 १२३
3 9 २
3 १ २
१ र
२२
2 3 9
3 २ ३ २उ
त्राणि हर्यश्व हंसि । स त्वामिन्द्र प्रभूवसो ममत्तु || बोधा सु मे मघवन्वाचमेमां
3 9
3
93 3 २३
3 १र
२
२र
१२
3
यां ते वसिष्ठो अति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व || १३ || विश्वाः
३१ २ 3
3 9
१ २
२
२
१.२ 3
3
पृतना अभिभूतरन्नरः सजूस्ततक्षुरिन्द्रञ्जञ्जनुश्च राजसे । ऋत्वे वरे स्थे मन्या
9232
२
२२ ३१२ 3 9 2
3 9 2
39 3
२५
मुरीमुतोग्रमोजिष्टं तरसं तरस्विनम् ॥ नेमिं नमन्ति चक्षसा मेषं विप्रा सुदीतो वो अहोऽपकर्णे तरस्विनः समृकभिः ॥ समु रेभासो
39 R
3
१२३१२
१२
3 १२ २र
३१२ ३२ ३१२ ३ १ २ ३ २३१ २
9
२र
सोमस्य पीतये । स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ।। १४ ।। यो राजा
3
3 93 39 ?
3
२३ २३, २
चर्षणीनां याता रथेभिरधिगुः । विश्वासां तरुता पृतनानां ज्येष्ठ यो वृत्रहा गृ ।।
३ २
अभि खरे ।
3
खरन्निन्द्र
R 39
392 392 39 २३१ २ १ २ ३ २३ १ २
उ २
इन्द्रन्तं शुम्भपुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि । हस्तेन वज्रः प्रतिधायि दर्शतो
3 2 3 9
२२
१ २ ३२ ३२ 3 9 २र उक २२ ३ २
3 9
महां देवो न सूर्यः ।। १५ ।। परिप्रिया दिवः कविर्वयांसि नप्त्योर्हितः । स्वानै
१ २
For Private And Personal
ર્
392
२ ३२३२ ३
३ २
२ 39
3 2 3 9 २ ३
यति कविक्रतुः । स सूनुर्मातरा शुचिर्जातो जाते श्ररोचयत् । महान्मही ऋता
१ २
२
१ २ ३ 3 9 2 3 1 2 3
१ २ ३१ २
उक
२२ ३ १२
वृधा ॥ प्र प्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः । वीत्यर्ष पनिष्टये ॥ १६ ॥
२
8
9
२ ३१२3 9
२
३१ २
3
१ २ ३१२
२३
१२
त्वं ह्याङ्गदैव्य पवमान जनिमानि घुमत्तमः । श्रमृतत्वाय घोषयन् ॥ येना नवग्वा
3
१ २
3 उ २उ
१२
३२
3
१ २ 3 R
392 3
१ २
3 23 २ 3
दध्यङपोर्णुते येन विमास श्रपिरे । देवानां सुम्ने अमृतस्य चारुणो येन श्रवां
3
१२
२
3 श्उ ३ २
3 23
१२
9.2 3 9
२र
स्यात ॥ १७ ॥ सोमः पुनान ऊर्मिरणाव्यं वारं विधावति । अग्रे वाचः पवमानः
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
39 २
र
र
जनिता
२३ २ ३ १ २
३२ ३१२३१ र ३१ २३१ २ ३ १ २ ३२
३१२३.१२
१२.
3२ ३२
3२३ २३१२
३२ र २३ १२३ १२ 3 अन्तः पश्यन्तजनमावरार
२ ३ २३१२
3.१र २ ३१
वृष३२३ १ २ ३२
र
भ० ३. अर्धप्र० २॥ उत्तरार्चिकः । कनिक्रदत् ।। धीभिजन्ति वाजिनं बने क्रीडन्तमत्यविम्। अभि त्रिपृष्ठं मतयः समस्वरन् । असर्जि कलशां अभि भीद्वान्स्सप्तिन वाजयुः । पुनानी वाचजनयन्त्रसिप्यदत् ॥ १८॥ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः। जनिताग्नेजेनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः॥ब्रह्मा देवानां पदवीः कवीनामृषिविप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन ॥ प्रावीविपदाच ऊर्मि न सिन्धुनिरस्तोमान्पवमानो मनीषाः । अन्तः पश्यन्जनेमावराण्यातिष्ठति दृपभो गोषु जानन् ।॥ १६ ॥ अग्नि वो टपन्तमध्वराणां पुरूतमम् । अच्छा नप्ते सहस्वते ॥ अयं यथा न आभुवत्त्वष्टा रूपेवतक्ष्या । अस्य क्रत्वा यशस्वतः ।। अयं विश्वा अभिश्रियोऽग्निर्देवेषु पत्यते । श्रा वाजैरुप नो गमत् ।। २० । इममिन्द्र सुतं पिब ज्येष्टममत्य मदम् । शुक्रस्य त्वाभ्यक्षरं धारा ऋतस्य सादने ॥ नकिपद्रवीतरी हरी यदिन्द्र यच्छसे । नकिपानु मज्मना नकिः स्वश्व पानशे ।। इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । मुताअमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥ २१ ॥ इन्द्र जुषस्व प्रवहायाहि शूर हरिह । पिबा सुतस्य मतिर्ने मोश्चकानश्चारुमंदाय । इन्द्र जठरं नव्यं न पृणस्त्र मधोर्दिवा न । अस्य सुतस्य स्वाऽ३ऽ!प त्वा मदाः सुवाचो अस्थुः ॥ इन्द्रस्तुरापारिमत्रो न जघान वृत्रं यतिन । बिभेद बलं भृगुने ससाहे शत्रून्मदे सोमस्य॥२२॥
3१२ १२३ २३१२३१२
३१ २
उक २र३.१ २ ३२ 3 १२
२३२३३२३ २3
१२ 333 २३१२
3१२ १ २ ४ २
१ २ र
३२७ २१२
१२३२३ २ ३ २३२३
१
२
३२.3
3 १ २ ३२उ ३.२ ३.२ ३२3 3१२ ३२
३ २.3 १२
इति प्रथमोऽर्धः प्रपाठकः
ऋषिः--१ अय ऋषिगणः । २ काश्यपः । ३, ४, १३ असितः काश्यपो देवलो वा । ५ अवत्सारः । ६, १६ जमदग्निः । ७ अरुणोवैतहव्यः । ८ उरुचक्रिरात्रेयः । ६ कुरुमुतिः कारवः । १० भरद्वाजो वार्हस्पत्यः । ११ भृगुर्वा. रुणिर्जमदग्निर्वा । १२ सप्तर्षयः । १४, १५, २३ गोतमोराहूगणः । १७ ऊर्थसमा कृतयशाश्च क्रमेण । १८ त्रितः। १६ रेभसूनकाश्यपौ । २० मन्युर्वासिष्ठः । २१ वसुश्रुतात्रेयः । २२ नृमेधः ॥ देवता-१-६, ५१-१३, १६-२० पंचमानः सोमः । ७, २१ अग्निः । ८ मित्रावरुषो। ६, १४, १५, २२, २३
For Private And Personal
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६६
सामवेदसंहिता ॥
प्र० ३ अर्धप्र० २ ॥
इन्द्रः | १० इन्द्राग्निः ॥ छन्दः -- १, ७ जगती । २–६, ८- -११, १३, १६ गायत्री । १२ बृहती | १४, १५, २१ पङ्किः । १७ ककुप् सतोबृहती च क्रमेण । १८, २२ उष्णिक् । १६, २३ अनुष्टुप् । २० त्रिष्टुप् । स्वर :- १, ७ निषादः । २-६, ८-- -११, १३, १६ षड्जः । १२ मध्यमः | १४, १५, २१ पञ्चमः । १७ ऋषभः मध्यमश्चक्रमेण । १८,२२ ऋषभः । १६,२३ गान्धारः । २० धैवतः।।
39 2
3 7 २ 3 3 2 3 9 २ ३ १२३१ २
गोवत्स्व सुविद्धिरण्यविद्रेतोधा इश्दा भुवनेष्वपितः । त्वं
39 3
वीरो ि
३ २उ
3 २ 3 १ २ ३१र २र
ર્ ३१ २
३ २३
सोम विश्ववित्तं त्वा नर उप गिरेम आसते ।। त्वं नृचक्षा असि सोम विश्वतः
१२
3
१ र
२र
9 २
3 १२३ १२
39 २ 3 १
पवमान वृषभ तो विधावसि । स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु
२२
393
२ ३१र २३ 3
२
39
२
जीवसे || ईशान इम भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते
१२
३ १२ ३ २उ ३ १२ ३१
३१२
क्षरन्तु मधुमद्धृतम् पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः || १ || पवमानस्य विश्व
3
3 9
३ १२
3
वित्ते सर्गा क्षत | सूर्यस्येव न रश्मयः । केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि । समुद्रः सोम पिन्वसे || जज्ञानो वाचमिष्यसि पवमान विधर्मरिण ||
3 9
3 9
3
२र
३ १२ 3 १२
१ २ ३ १२
१र २र
३ १२
3 9 २
२
क्रन्दन्देवो न सूर्यः ॥ २ ॥ प्र सोमासो अधन्विषुः पवमानास इन्दवः । श्रीणाना
3
3 9 २
3 १र २२
३२ ३२ ३१ २३ २ 3 १२ २र
अप्सु वृञ्जते ॥ अभि गावो अधन्विषुरापो न भवता यतीः । पुनाना इन्द्रमाशत |
१ २
3 १ र २२ ३ १ २
१ २ ३ १२
२र
२ 3 १२ २३
पवमान धन्वसि सोमेन्द्राय मादनः । नृभिर्यतो विनीयसे || इन्दो यदद्रिभिः
३२ ३ १२ 3 9 3
२३१ २ 3
9
3
२
392 3 १२
सुतः पवित्रं परिदीयसे । अरमिन्द्रस्य धाम्ने । त्वं सोम नृमादनः पवस्व चर्ष
3 9 २
2 3 9 २३१ २
१२
३१ २ 3 १२ 3 १२
१ २
धृतिः । सस्निर्यो अनुमाद्यः । पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः । शुचिः पावको अद्भुतः ॥ शुचिः पावक उच्यते सोमः सुतः समधुमान् । देवावीरघशं
२र
१ २
3 9 २
3 १ २ ३ १२
२
3
१२
3 २
२ ३ २३१२३२ 3 १२
सहा || ३ || प्र कविर्देववीतयेऽव्या वारेभिरव्यत । साङ्घान्विश्वा अभिस्पृधः ॥
For Private And Personal
२२
३२
१. र
3 9 2
3 २उ 3 १२३१ २
१ २
२ 3
स हि ष्मा रिभ्य वाजं गोमन्तमिन्वति । पवमानः सहस्रिणम् || परि
१२
3
3 R
१ २
3 १ २
3क २२ ३ ११र
विश्वानि चेतसा मृज्य से पवसे मती । स नः सोम श्रवोविदः || अभ्यर्ष बृह
३२ 3 R
१२ 3 R 3
१ २
३१२
9 २र ३ १र
२र
द्यौ मघवद्भयो ध्रुवं रयिम् । इर्ष स्तोतृभ्य आभर || त्वं राजैव सुव्रतो गिरः
२
3
१ २
१र
सोमा विवेशिथ । पुनानो व अद्भुत । स वह्निरप्स दुष्टरो मृज्यमानो गभस्त्योः । सोमश्चमूषु सीदति ॥ क्रीळुर्मखो न महयुः पवित्रं सोम गच्छसि । दधस्तोत्रे
२२३२
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ३. अर्धप्र० २॥
उत्तरार्चिकः ॥
२
२३ २
२३ २३ १ २.
१र २र
२
३१.२.३३
२
.
3१ २
३.१२ 3१र २र
३१ २
३१ २.
२२५२३१ २ १ २
२३
१ २
३ १र
3
१ २ ३२३ १२
२ ३१ २ यात
सदः ॥ सा अपन १२ ३२ ३ २ ३ २ १ १३ १ २ ३ १ २३ १२ ,
3 १२
१
२
३
१
२
3
२३१ २3
र ३१ २
१
२
२३१
२.
३.१र
3१२ ३ १२ अजरस्य घनतः १र २र३१२
3 १२ य प्रसाधन ३१ २ ३ २
. ३१२ ३ २
३२उ
३१
२ ३ १र२र३१ २
२३१.२
२
सुवीर्यम् ॥ ४ ॥ यवं यवं नो अन्धसा पुष्टम्पुष्टं परिस्रव । विश्वा च सोम सौभगा ॥ इन्दा यथा तव स्तवो यथा ते जातमन्धसः । नि बर्हिषि प्रिये सदः ॥ उत नो गोविदश्ववित्पवस्व सोमान्धसा । मतमेभिरहभिः । यो जिनाति न जीयते हन्ति शत्रमभीत्य । स पवस्व सहस्रजित ॥ ५ ॥ यास्त धारा मधुश्च्यु. तोऽमुग्रमिन्द ऊतये । ताभिः पवित्रमासदः ॥ सो अर्षेन्द्राय पीतये तिरो वाराएयव्यया । सीदन्नृतस्य योनिमा ॥ त्वं सोम परिस्रव स्वादिष्ठा अङ्गिरोभ्यः । ३.२ ३१र २२ २३ १ २ उक २२ २३ र २ १ २ वरिवोविद् घृतं पयः ॥ ६॥ तव श्रिय द्युतोऽग्नेश्चिकित्र उषसामिवेतयः । यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ॥ वातोपजूत इषितो वाँ अनु तृषु यदना वेविषद्वितिष्ठसे। या ते यतन्ते रथ्योऽ३ऽयथा पृथक् शख़्स्यग्ने अजरस्य धत्ततः ॥ मेघाकारं विदथस्य प्रसाधनमग्नि होतारं परिभूतरं मतिम् । त्वामर्भस्यहविषः समानमित्त्वां महो वृणते नान्यन्त्वत् ॥७॥ पुरूरुणा चिध्यस्त्यवो नूनं वां वरुण । मित्र वंसि वां मुमतिम् ॥ तावां सम्यगबुहाणेषमश्याम धामच । वयं वां मित्रा स्याम ॥ पातं नो मित्रा पायुभिरुत त्रायेा सुत्रात्रा । साधाम दस्यूं तनूभिः ।। ॥ उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः । सोममिन्द्र चमूसुतम् ॥ अनु त्वा रोदसी उभे स्पर्धमानमददेताम् । २३ १२ ३ १२ १२३ १२.३१र २५ इन्द्र यदस्युहाभवः ॥ वाचमष्टापदीमहं नवस्रक्तिमृता वृधम् । इन्द्रात्परितन्वं ममे ॥६॥ इन्द्राग्नी युवामिमेऽ३भि स्तोमा अनूषत । पिबतं शम्भुवा सुतम् ॥यावां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिरागतम् ॥ ताभिरागच्छतं नरोपेदं सवनं सुतम् । इन्द्राग्नी सोमपीतये ॥ १० ॥ अर्षा सोम द्युमत्त
दन्योनौ वनेष्वा । अप्सा इन्द्राय वायवे वरुणाय मद्भयः। सोमा अर्षन्तु विष्णवे ॥ इषं तोकाय नो दधदस्मभ्यं सोमविश्वतः ।
आपवस्व सहस्रिणम् ॥ ११॥ सोम उष्वाणः सोतुभिरधिष्णुभिरवीनाम् । अश्वयेव हरिता याति धारयामन्द्रया याति धारया॥अनूपे गोमान् गोभिरताःसोमो
१
३१२39
३२३२३,
३२3
२३१२
3 १२
२
३ १ २ उक २र
२३ २ ३२
3
१ २
३ १ २ ३१ २ ३१२
१
२
३
२ ३ १२
२
३
१
२
३२३१र
श
२
३ १२
३१२
२३२ ३ २३ २
३ १र
२र३२३ १२
वत् । सीदन्योनौ वनवा
मनारा
सोमविश्वतः ।
१
२
प्रापवस्व
| साम उष्वाणःस १ २ ३ :
|सर
३१ २
३
१२
3 २उ
१ २
१२
For Private And Personal
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६८
सामवेदसंहिता ॥
म० ३. अर्धप्र० २ ॥
9
उ २उ
39 R
3 97 २र
दुग्धाभिरक्षाः । समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते || १२ || यत्सोम
Acharya Shri Kailashsagarsuri Gyanmandir
३२ ३ २२ ३ १र २२ ३ १२ 3 र
3 १र
२र
१२.
७१र
२
चित्रमुक्थ्यं दिव्यं पार्थिवं वसु । तं नः पुनान आभर || वृषा पुनान आयूंषि
३ २ ३ १ २ ३ १२
२ 3. २उ
3 9 2
३ १र
२र
3 मे २
स्तनयन airfi | हरिः सन्योनिमासदः ॥ युवं हिस्थः स्वः पती इन्द्रश्च
3
2
१२
3 १२
२ ३ १ २
सोम गोपती । ईशाना पिष्यतं धियः || १३ || इन्द्रो मदाय वावृधे
३ १२ ३१र
शवसे वृत्रहा
२२
२
3.2 ३ २३ र र
३ १.र २२ ३ १ २
२ 3 7 २ उ
नृभिः । तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु मनोविषत् ।। असि हि वीर
3 9
3.
7 2 3 १ २ ३१र २२
3 १र २र
सेन्योऽसि भूरि पराददिः । असि दभ्रस्य चिह्नधो यजमानाय शिन्तसि सुन्वते भूरि
१२
३२
3 9 3 3 9
372
3 १२३ २३२ ३२उ ३
ते वसु ॥ यदुदरत आजयो धृष्णवे धीयते धनम् । युवामदच्युता हरीकं हनः
9
3 9
२३१ २
3 R 3 १ २३१२ 9 २
haar arseni इन्द्रवसौ दधः || १४ || स्वादोरित्था विषूत्रतोः मधोः पिबन्ति
कर 9 २र 3 9 2 32 3 92 3 २३ २ ३१२ 3 9 २
१ २
गौर्यः । या इन्द्रेण सयावरीवृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ।। ता अस्य पृश
3 २ 3. १ २
39 2 3 १२ २२ ३२३ १२
3 १ २ ३ २ 3 १२
नायुः सोमं श्रीरणन्ति पृश्नयः । प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु
3 9 २
9 2 3 9 2 3 7 2 33 3 १२
32 9
39 ?
स्वराज्यम् ॥ ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः । व्रतान्यस्य सञ्चिरे पुरूणि
32 2 ३२ ३१.२ 39. Z
पूर्वचित्तये बस्वीरनु स्वराज्यम् ॥ १५॥
३ २ ३१२ २२ ३ १र २२
3 2
3 ड
असाव्यं शर्मदा याप्सु दक्षो गिरिष्ठाः । श्येनो न
३ १ २
3 १र २२ ३ १ २ ३ २ ३ १२ २र 32
9 3 3 3 3 १२
योनिमासदत् । शुभ्रमन्धा देववातमप्सु धौतं नृभिः सुतम् । स्वदन्ति गावः पयोभिः ॥
39 2
२ ३२ ३१३ २८ ३१२
२ ३ १२ ३ १२
3 2 3 2 3 333 9
आदीमश्वन हेतारमशूशुभन्नमृताय । मधो रसं सधमादे || १६ || अभिद्युम्नं बृहद्यश
२
3 १. २.
32
39 2
१ २
3
read fear देवदेवम् । विकोश मध्यमं युव || आवच्यस्व सुदत्त चम्बोः
3 3 3 २ज
3
3 १ २
३२ 39 २
३ २३ २
3
१२ ३ १२
सुतो विशां वहिन विश्पतिः । दृष्टिं दिवः पवस्त्र रीतिमपो जिन्वन् गविष्टये धियः || १७ || प्राणां शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् । विश्वा परि मिया भुवदध
3 १र
२
3
॥
। द्विता ।। उप त्रितस्य पाष्योऽश्ऽरभक्त यद्गुहापदम् । यज्ञस्य सप्तधामभिरध प्रियम् ।।
3 २
१२ 39 २
१२ ३ १२ २२ ३२ ३१ २ ३१र २२ ३ १ २ ३२
3 २ ३ २ 3 १२ ३र २३ 3 2
9 २
3 9 2 3 २ 3१२
त्रीणि त्रितस्य धारया पृष्ठेष्वैरयद्रयिम् । मिमीते अस्य योजना वि सुक्रतुः ||१८||
१२
३ १२
323 ५ २ उ २
9 २
3 १ २ ३ २ 3 9 2
पवस्व वाजसातये पवित्रे धारया सुतः । इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ॥
9 २
३२ १२ ३ १ २ ३१२
३ २ 3 २उ
323
२ 3 १ २
त्वां रिहन्ति धीतयो हरिम्पवित्रे अद्रुहः । वत्सं जातं न मातरः पवमान विध
२र
3 १.२
१र
२२
३ १२
१.२ 392
मणि ॥ त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे । प्रति द्रापिममुञ्चथाः पव
3 2
9 २ ३ १ २ 3 १ २ ३ २ 3 २ ३ २३२ ३ १ २
मान महित्वना || १६ || इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय |
२ ३ 92 39 २
For Private And Personal
२ ३ २ 3 १२३ १२ २२ उ २ उ २ ३ १२ 3 3 २
हन्ति रक्षो वाधते पर्यरातिं वरिवस्कृएवन्तृजनस्य राजा ॥ अध धारया मध्वा पृ
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ३. अर्धप्र० २॥
उत्तरार्चिकः॥
६६
3२३ र .
२३१ २
३ १ २ ३ २३२१ २
चानस्तिरो रोम पवते अद्रिदुग्धः । इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य म.
सरो मर्दा ॥ अभि व्रतानि पवते पुनानो देवो देवात्स्वेन रसेन पृच्चन्। इन्दुईर्माण्यतुथावसानो दशक्षिपो अव्यत सानो अव्ये ॥ २० ॥ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद्धस्य ते पनीयसी समिदीदयति यवीर्ष स्तोत्भ्य आ
3१२ २३ २.३१२
२ ३१२३१र २२ ३२ ३१
3 २ ३२ 3१ २
भर ।। आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट तुभ्यं ह्य त इषं स्तोतृभ्य आभर ।। आभे सुश्चन्द्र विश्पते दर्वीश्रीणीष
१२३ १ २
३१२ १२
१२
१र
आसान । उतो न उत्युपूर्णउक्थेषु शवस्पत इषं स्तोत्भ्य आभर ॥२१॥ इन्द्राय साम गायत विप्राय बृहते बृहत् । ब्रह्मकृते विपश्चिते पनस्यवे ॥ त्वमिन्द्राभिभूरसि त्वं मुर्य्यपरोचयः । विश्वकर्मा विश्वदेवो महाँ असि ॥ विभ्राजज्ज्योतिषी स्वाऽऽरगच्छो रोचनन्दिवः । देवास्त इन्द्र सख्याय येमिरे ॥ २२ ॥ असावि सोम इन्द्र ते शविष्ठ धृष्णवागहि । आ त्वा पृणक्तिन्द्रियं रजः सूर्यो न रश्मिभिः। आतिष्ठ त्रत्रयं युक्ता ते ब्रह्मणा हरी । अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ।। उन्द्रमिद्धरी वहतोप्रतिधृष्टशवसम्। ऋषीणां सुष्टुतीरुपयज्ञं च मानुषाणाम् ॥ २३ ॥
२
.
3 १२.
२३२३.
१२
इति द्वितीयोऽर्धः प्रपाठकः तृतीयश्च
प्रपाठकः समाप्तः
For Private And Personal
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ चतुर्थः प्रपाठकः
ऋषिः-१ आकृष्टामाषाः सिकतानिवावरी च । २, ११ कश्यपः । १२ सप्तर्षयः । १३ अमहीयुः । १४ शुनःशेप आजीगर्तिः। ३ मेधातिथिः । ४ हिरण्यस्तृपः। ५ अवत्सारः । ६ जमदग्निः । ७ कुत्स आंगिरसः । ८ वसिष्ठः । 8 त्रिशोकः काण्वः । १० श्यावाश्वः । १६ मांधाता यौवनश्वः। १५ मधुच्छन्दा वैश्वामित्रः । १७ असितःकाश्यपो देवलो वा । १८ ऋणचयः शक्तिः । १९ पर्वतनारदौ । २० मनुः सांवरणः । २१ कुत्सः। २२ वधुः सु. वधुः श्रुतवधुर्विप्रवधुश्च गौपायना लौपायना वा । २३ भुवन प्राप्त्यः साधनो वा भौवनः ॥ देवता-१-६, ११–१३, १७-२१ पावमानः सोमः। ७, २२ अग्निः।१० इन्द्राग्नी।६,१४,१६इन्द्रः।१५ सोमः। ८ आदित्यः। २३ विश्वे देवाः।। छन्दः-१,७ जगती २-६,८-११,१३,१४,१७ गायत्री । १२,१५ १८ बृहती । १६ महापङ्क्तिः । १८ गायत्री सतोबृहती च । १६ उष्णिक् । २० अनुष्टुप् । २१, २३, त्रिष्टुप् । २२ भुरिग्बृहती ॥ स्वरः-१, ७ निषादः । २-६, ८-११ १३, १४, १७ षड्जः । १२, १५, २२ मध्यमः । १६ पञ्चमः। १८ षड्जः मध्यमश्च । १६ ऋषभः । २० गान्धारः । २१, २३ धैवतः ॥
१ २ ३ १ २
३ १२३ २
३ २
३ १ २
३ २ १२
१२३
१२ ३ १२ 30 २र ३१ २.
33 २३ र २र३.१ २ ३ १२ उक
२२.३१२ ३२ ३१ २.
३२ १२.३२३१२
१
२
३
१
२ ३ १ २
२३
१
२
३
१
३१२३१ २ ३१र
ज्योतिर्यज्ञस्य पवते मधुप्रियम् पिता देवानां जनिता विभूवसुः । दधाति रत्नं स्व धयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः॥ अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विवक्षणः । हरिमित्रस्य सदनेषु सीदति मर्मजानोऽविभिः सिन्धुभिषा ॥ अग्रे सिन्धूनां पवमानो अर्षस्यग्रे वाचो अग्रियो गोषु गच्छसि । अंग्रे वाजस्य भजसे महदनं स्वायुधः सोभिः सोम सूयसे ॥१॥ असूक्षत प्र वाजिनो गव्या सोमासो अश्वया । शुक्रासो वीरयाशवः ॥ दाशुषे वसु सोमा दिव्यानि पार्थिवा । पबन्तामान्तरिक्ष्या ॥२॥ पवस्व देववीशुम्भमाना ऋतायुभिम॒ज्यमाना गभस्त्योः । पवन्ते वारे अव्यये ॥ ते विश्वा
3२३१ २
वाजा
१२ ३ १ २
३ १२
र
२र
3 १ २ शम्भमाना
३ १ २ ३ १ २ ३ १२
माना ग
For Private And Personal
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२
३२उ ३३२३१२
म० ४. अर्धप्र० १॥ उत्तरार्चिकः॥ रति पवित्रं सोम रख्या । इन्द्रमिन्दो वृषाविंश ॥ श्रावच्यस्व महि प्सरो कृपेन्दो द्युम्नवत्तमः । श्री योनिन्धर्णसिस्सदः ॥ अधुक्षत प्रियं मधु धारा सुतस्य वेधसः । अपो वसिष्टसुक्रतुः ॥ महोतं त्वामहीरन्वापो अर्षन्ति सिन्धवः । यहोभिर्वासयिष्यसे । समुद्रो अप्सु मासृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः ॥ अचिक्रदद्वृषाहरिर्महान्मित्रो न दर्शतः । सं सूर्येण दियुते ॥ गि रस्त इन्द्र ओजसा ममृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भसे । तन्त्वा मदाय
लोककलमीमहे । तव प्रशस्तये महे ॥ गोषा इन्दो नृषा अस्यश्वसा
१र२र३
२ ३१२३२३२ ३१
यद्रा
२
३ २
१ २ ३२३१ २३२ ३१र
31 २३
3 १२.
२३ १ २
३२ ३१
२३ २३२ ३ २ ३१ २३२ ३ १
३१र २र३ १२ वाजसा उत। आत्मा यज्ञस्य पूयः अस्मभ्यमिन्दविन्द्रियं मधोः पवस्त्र धारया।
31 २ ३ १२ 3 २३१२ १ २ ॥३॥ सना
:। अथा २३ २३ २३ २
च
14
२३१२३२उ ३१२ .
3
१२
३२ ३ २३ १ २ ३ १२१
१
२
१
२
१२३२३ २ ३ २३१.२
१ २ ३१२
२३२३ २३१२
३१ २
२. ३१२.
३ १२
१२०१
२
०
१ २
पर्जन्यो दृष्टिमां इव ॥ ३ ॥ सना च सोम जेपि च पवमान महिश्रवः । अथा नोवस्यसस्कृधि ॥ सना ज्योतिःसना स्वाऽऽविश्वा च सोम सौभगा। अथा नो वस्यसस्कृधि ॥ सना दतमुनक्रतुमप सोम मृधो जहि । अथा नो वस्यसस्कृधि॥ पवीतारः पुनीत न सोममिन्द्राय पातवे । अथा नो वस्यसस्कृधि ।। त्वं सूर्ये न आभज तव क्रत्वा तवोतिभिः। अथा नोवस्यसस्कृधि ॥ तव क्रत
वा तवोतिभिज्यों पश्येम सूर्यम् । अथानो वस्यसस्कृधि ॥ अभ्यर्ष स्वायुध सोम द्विवहस रयिम् । अथा नो वस्यसंस्कृधिः॥ अभ्याऽ३ऽर्षानपच्युतो वाजिन्त्समत्सु सासहिः। अथा नो वस्यसस्कृधि ॥ त्वां यज्ञैरवीधन पवमान विधर्मणि । अथा नो वस्यसस्कृधि॥ रयिं नश्चित्रमश्विनमिन्दो विश्वायुमाभर । अथा नो वस्यसस्कृधि ॥४॥ तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति । उस्रा वेदवसूनाम्मतस्य देव्यवसः। तरत्स मन्दी धावती॥ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे । तरत्स मन्दीधावति ॥ ययात्रिंशतं तना सहस्राणि च दोहे । तरत्स मन्दी धावति ॥ ५ ॥ र , र
३ र २२३ २.. 3.2 3 3 १ २ . १र एते सोमा अमृतत गृणानाःशवसे महे । मदिन्तमस्य धारया। अभि गव्यानि वीतये नम्णा पुनानो अर्षसि । सनद्वाजः परिस्रव ॥ उत नौ गोमतीरिषो विश्वा अर्ष परिशुभः । गृणानो जमदग्निना ॥ ६ ॥ इमं स्तोममर्हते जात वेदसे स्थमिव सम्महेमा मनीषया । भद्रा हि नः प्रमतिरस्यस सद्यग्ने सख्य मारिषामा वर्य
३ २
२ ३२३ २३१.२.३ २३१२
१ २ ३ १२
२३ २
१२ उर र २३ २३१
3 १२३१२३ १२०
२३२३१
३१२३२ ३ २ ३१२,
२३ २७
3१ २३१२
૩ ૨
૩
૧
૨
૩ ૨
૩
.
२३ १ ३ २१ २..
ना अ
SING
सनद्ध
For Private And Personal
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥
प्र. ४. अर्धप्र० १॥
२२
२३ २ ३ १२
३२
२३ २३२ १२३
र
२र३ र
तव ॥ भरामध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम । जीवातवे प्रतरां साधया धियोऽग्ने सख्ये मारिषामा वर्य तव ॥ शकेम त्वा समिधं साधया धियस्त्वं देवा हविरदन्त्याइतम् । त्वमादित्या आवह तान्ह्युऽऽश्मस्यग्ने सख्ये मारिपामा वयन्तः ।। ७ । प्रतियां सूर उदिते मित्रं गृणीषे वरुणम् । अर्थमणं रिशादसम् ॥ राया हिरण्यया मतिरियमढकाय शबसे । इयं विभा मेधसातये ।। ते स्याम देव वरुण तेमित्रमूरिभिः सह । इर्ष स्वश्चधीमहि ।। ८ ॥ भिन्धि वि. श्वाअपद्विषः परिबाधो नही मृधः। वसु स्पार्ह तदाभर ॥ यस्य त विश्वमानुषग्भ
3 २३२३ २३१ २ ३१
र
१२ ३ १
२र१२३१ २ ३र
प्रदेशस्य वेदी से पारित भए । सचिव विधी वावनि का
२३१ २ ३२३१२
१२
र ||
|| यः
३१ २
३१
3र
र3१२.३२
_
र
321233 २२३ २३ १२ उक २र. 3
मानाम्या
भृतम् । वसु स्पाई तदाभर र्मसु । इन्द्राग्नी तस्य बोधतम् ॥ तोशासा रथयावानात्रहणापराजिता । इन्द्राग्नी तस्य बोधतम् । इदं वां मदिरं मध्वधुतनद्रिभिर्नरः । इन्द्राग्नी तस्य बोधतम् ॥ १० ॥ इन्द्रायन्दो मरुत्व मधुमत्तमः । अस्य योनिमासदम् ।। तन्त्वाविभावचा विदः परिष्कृण्वन्ति धर्णसिम् । सन्त्वा मृजन्त्यायवः ॥सं ते मित्रोअयमा पिबन्तु वरुणः कवे । पवमानस्य मरुतः ॥ ११ : मुज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥ पुना नौ वारे पवमानो अव्यये तृपो अचिक्रदद्वने । देवानां सोम पवमान निष्कृतं गो. मिरजानो अर्षसि ॥ १२ ॥ एतमुत्यं दश तिपो मृजन्ति सिन्धुमातरम् । समा. दित्येभिरख्यत ।। समिन्द्रेणोत वायुना सुत एति पवित्र आ। सं मूर्यस्य रश्मि भिः ॥ स नो भगाय वायवे पूष्णे पवस्व मधुमान् । चारूमिंत्रे वरूणे च ॥१३॥ रेवतीनः सधमाद इन्द्र सन्तु तुविधानाः । क्षुमन्तो याभिर्मदेम ॥ आप वाग न्त्मना युक्तस्तोतृभ्यो धृष्णवीयानः । ऋणोरक्ष न चक्रधीः ॥ ऑयद बंशतक्रतवाकाम जरितॄणाम् । ऋणारच न शचीभिः ॥ १४ ॥ मुरूपन्जुमूतये सु
यामिव गौदुहे । जुडूमसि द्यविद्यपि ॥ उप नः सवनागहिसोपस्य सोमपाः पिच । गोदा इद्रे व तो मदः ॥ अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति
३२३२3 3१२ ३२.३१ २
१
र ३२ 3१ २
३ २
३२ ३ २
१ २३१
IT
PP
२ ३ १२ ३१२ 3१ २ १ २ स नो भगाय वा
बमान २२३१२
प च ॥१३॥
२
आघत्वावा
३२उ .३ २३१२
१ २ ३ १
२
३१२ 3
For Private And Personal
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
3२३ १२
ख्य
पप्राथापा
३१र२र
३२ १ २ ३१२
३११
२३२उ.३२ ३१र २र१२ ३१
१२३१र
३१ २ ३२३१ २ ३.२ ३१२
२र 3 १२ ३ २३१२.3
3 १२३२३१ २
२ 33
२
३१ २२३१ २ ३२३ १ २
र ३२ ३१२
१० ४. अर्थम० १॥ उत्तरार्चिकः ।। ख्य आगहि ॥ १५ ॥ उभे यदिन्द्र रोदसी आपप्राथोषा इथ । महान्तं त्वा महीनां सम्म्राजं चर्षणीनाम् । देवी जनिव्यजीजनद्भद्रा जनिव्यजीजनत् ॥ दीर्घ हाङ् कुशं यथाशक्ति विभर्षि मन्तुमः । पूर्वेण मघवन् पदा वयामजी यथा यमः । देवी जनित्र्यजीजनन्द्रद्रा जनित्र्यजीजनत् ।। अब स्म दुईणायतो मर्तस्य तनुहि स्थिरम । अधस्पदं ती कृधि यो अस्मां अभिदासति । देवी जनित्र्यजीजनद्भद्राजनिध्यजीजनत् ।। १६ ॥ परिस्वानो गिरिष्ठाः पचित्रे सोमो अक्षरत् । मदेषु सवधा असि ॥ त्वं विप्रस्त्वं कविर्मधुप्रजातमन्धसः । मदेषु सर्वधा असि ॥ त्वे विश्व सजोषसो देवासः पीतिमाशत । मदेषु सर्वधा असि ॥ १७ ॥ समुन्ने यो वमूनां यो रायामानेता य इळानाम् । सोमो यः सुक्षितीनाम् ।। यस्य त इन्द्रः पि. बाद्यस्य मरुतो यस्य वार्यमणा भगः । आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥ १८ ॥ तं वः सखायो मदाय पुनानमभिगायत । शिशुन्नहव्यः स्वदयन्त गूर्तिभिः ।। संवत्स इव मातृभिरिन्दुर्हिनानो अज्यते । देवावीर्मदो मतिभिः परि
३१र २र३ १ २३ र २र ३१२ ३२ ३ २ ३.१२ ३२ स्कृतः ।। अयं दक्षाय साधनो यं शर्थाय वीतये । अयं देवेभ्यो मधुमत्तरः सुतः २ ३ १ २३१ २ ३१२
२ ३ १ २.३१२ ॥ १६ ॥ सामाः पवन्त इन्दवाऽस्मभ्यं गातुवित्तमाः। मित्राः स्वाना अरेपसः खाध्यः स्वर्विदः ॥ ते पूतासो विपश्चितः सोमासो दध्याशिरः । सूरासोनादर्श तासा जिगत्नवो धृवा ते ॥ सुप्वाणासो व्यद्रिभिश्चिताना गोधि त्वचि । इषमस्मभ्यमभितः समस्वरन्वमुविदः ॥ २०॥ अया पवा पवस्वैना वसूनि मां. 3१ २ ३ १२३ १२३२३२३ २३ २३१ २३१२३ १२३ १२ श्चत्व इन्दो सरसि प्रपन्य । बनश्चिद्यस्य वातो न जूर्ति पुरुमेधाश्चित्तकवे नरं
3१ २ ३ १ २ ३ १ २३ १ २ ३ २ ३१ २ २ ३२ ३ १ २ र २र धात् ।। उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । षष्ठिं सहस्रा नैगुतो वसू.
३२उ ३१ २ ३ १ २ २३१२ ३२35738वानगुता वसु नि वृक्षं न पकं धूनवद्रणाय ॥ महीमे अस्य वृष नाम शूष मॉश्चत्वे वा पृशने वा १२ १ २ ३१२ २३ २ ३ २ ३ २ ३ १ २ ३२ वधत्रे । अस्वापयं निगुतः स्नेहयच्चापामित्रा अपाचितो अचेतः॥२१॥अग्ने त्वं 3 १:२ ३ २ ३ २ ३ १ २ क २र १ २ ३ १र २२ ३ १ २ नो अंतम उत त्राता शिवो भुवो वरूथ्यः ॥ वसुरग्निवसुश्रवा अच्छा नति यु. मतमो रयिं दाः॥ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥२२॥
उर र
३१.२
२३१ २
३२ ३
१
२
३
१
२
तासा
वा
सवाणास 3१२
१२३१ २३२३ १२
१२
For Private And Personal
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७४
सामवेदसंहिता॥ प्र० ४. अर्धप्र० २॥ 3 २३ ३ १ २ १ २ ३ १ २ ३ २ १ २ ३ २
२ इमा नु कं भुवना सीषधमेन्द्रश्च विश्व च देवाः ॥ यज्ञं च नस्तन्वं च प्रजांचा
3 3 3 १२. १ २३१ २ ३ १ २ दित्यरिन्द्रः सह सीषधातु ॥ आदित्यैरिन्द्रः सगणौ मरुद्भिरस्मभ्यंभेषजा करत् ॥ २३ ॥ प्रयो!प ॥ २४ ॥
3
१र २र:
१.
२र
इति प्रथमोऽधः प्रपाठकः
ऋषिः-१ वृषगणो वासिष्ठः । २, ३ असितः काश्यपो देवलो वा । ४, १३ भृगुर्वारुणिर्जमदग्निवा । ५, ८ भरद्वाजो वार्हस्पत्याः। ६ यनत श्रात्रेयः । ७ मधुच्छन्द वैश्वामित्रः । ६ सिकता निवावरी । १० पुरुहन्मा। ११ पर्वतानादौ शिखण्डिन्यौ वाश्याप्यावप्सरसौ । १२ अग्नयौ धिष्णयरः । १४ वत्सः काण्वः । १५ नृमेधः । १६ अत्रिः ॥ देवता-१-४, ६, ११-१३ पवमानः सोमः । ५ वैश्वानरः । ६ मित्रावरुणौ । ७, १०, १५, १६ इन्द्रः । ८ इन्द्राग्नी । १४ अग्निः ॥ छन्दः-१, ५, १३-१५ त्रिष्टुप् । २-४, ६-८ गायत्री। जगती। १० प्रागाथं । ११ उष्णिक । १२ आर्ची भुरिग्गायत्री। १६ अनुष्टुप् ॥ स्वरः-१, ५, १३-१५ धैवतः। २-४, ६-८, १२ षड्जः । ६ निषादः । १० मध्यमः । ११ ऋषभः । १६ गान्धारः॥
१२
३
१
२
१ र ३१२ ३ २३२३ २ ३१.२
प्रकाव्यमुशनवब्रुवाणो दवा दवानाजानमाविवक्ति। महिवतःशुचिबन्धःपा३२ ३ १ २ ३ १ र २र 3 १२ २३ २ ३ २ 3733 उ
" वकः पदा वराहो अभ्येति रेभन् । प्रहं सासस्तृपलावग्नुमच्छामादस्तं वृषगणा
3 २३ १२ ३ १ २ ३१ २ ३१र २र ३ २ १ २ अयामुः । अंगोषिणं पत्रमानं सखायो दुर्मषं वाणं प्रवदन्ति साकम् ॥स योजत 37 २ ३२
र २२ , उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः । परीणसं कृणुते तिग्मशृंगो २३ २ ३१२३ १ २३२ २ ३२ ३ १ २ ३१२, 3 . २१२ दिवा हरिददृशे नक्तंमृजः॥ प्र स्वानात्सो रथा इवावन्तो न श्रवस्यवः । सोमासो राये अकमुः। हिन्वानासो रथा इव दधन्विरे गभस्त्योः । भरासः
११ 3 १र २२ ३ १ २ ३.२ . ३२३ २ 31 कारिणामिव ॥ राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते । यज्ञो न सप्तधात P२ ३ २३१ २ १२ १२3
२ १ भिः॥ परिस्वानास इन्दवो मदाय बर्हणा गिरा । मधोअपन्ति धारया ॥ आपा
For Private And Personal
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उत्तराचिकः ॥
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ४. अर्धप्र० २ ।।
१२ 31 २ ३ १ २
3239 2
२३ २ 3 7 2
२३१ २ 3 2
नासो विवस्वतो जिवन्त उषसो भगम् । सूरा एवं वितन्वते ।। अपद्वारा मतीनां
3
१२
७५
3 9 २
37 R
२ ३ १२ ३१२
3 १२
मना ऋणवन्ति कारवः । वृष्णो हरस आयवः || समीचीनास आशत होतानः
39 २
३१२२२ उ १ २
ગ્ 3
१ २ ३ 9 2.3 9 2 3 9 2 33
समजानयः । पदमेकस्य पितः ॥ नाभा नाभि न आददे चक्षुषा सूर्य दृशे ।
३६२ २३१२.
3 2 ३२ ३२ ३१२ ३३ ३३२ उ २
१२
3 92
कवेरपत्यमादुहे । अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् । मूरः पश्यति चचसा
१२३१ २
३१र्
२
3
३
२उ
|| १ || असृग्रमिन्दवः पथाधर्मन्नृतस्य सुश्रियः । विदाना श्रस्य योजना || म
3 १ २
3 2 ३२३१र दर
३२३ २ 3 9 २ २ ३ २ ३ २ २ ३१र
धारा मधो अग्रयो महीरो विगाहते । हविर्हविः षु वन्द्यः ॥ प्रयुजा वाचो अग्रियो
२र
392 २ ३ २३ १ २ ३२
२३१र
२२ 3 २३ 9 २ ३.१र
वृषो अचिक्रदने | सद्माभिसत्यो अध्वरः । परियत्काव्या कविर्नृम्णा पुनानो अर्प॑ति । स्वर्याजी सिषासति ।। पवमानो अभिस्पृधो विशो राजेव सीदति ।
3
।
२ ३ 3 २ ३ १२
२ 3 २ ३ १ २ ३ २उ 37 2
३१ २
यदी मृण्वन्ति वेधसः ।। अव्या वारे परि प्रियो हरिर्वनेषु सीदति । रेभा वनुष्यते
3 २
२ ३१र २२ ३ 9 * 397 २२
२ 3
२ १२
मती ॥ स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मणा ॥
२ ३१
२२ ३ २ ३ १ २
33
3
9 २ 3
२ 9
3 9 2
मित्रे वरुण भगे मधेोः पवन्त ऊर्मयः । विदाना अस्य शक्मभिः । अस्मभ्यं
3 २उ
१ २
9 २
१२
रोदसी यि मध्वो वाजस्य सातये । श्रवो वसूनि सञ्जितम् । आते दक्षं मयोभुवं वह्निमा वृणीमहे । पतिमापुरुस्पृहम् ॥ श्रमन्द्रमावरेण्यमाविप्रमाम
३२३१२३१ २
२३१२३ १२
२ ३१र
२२ ३२ ३१२
3.9 2
२३१२३१ २
२३१र २२ ३२३ १२
३२
२ 3 १
नीषिणम् | पतिमापुरुस्पृहम् || आरयिमासुचेतुनमासुक्रतो तनूष्वा । पतिमा
२३ १२
३ १२
२३१ 3 9
२३ १ २
३२३२ज
323
२
पुरुस्पृहम् || २ || मूर्धानं दिवो रतिं पृथिव्या वैश्वानरमृत या जातमग्निम् । af संम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥ त्वां विश्व अमृत
३ २
२
3 2 3 १ २
3 2
१र
२२
3
१ २ 3 २ ३ २ ३२ 3 १र
२र
२३ १२
3 9 2 3 १२ २ 3
जायमानं शिशुं न देवां अभि सं नवन्ते । तव क्रतुभिरमृतत्वमायन् वैश्वानर
२ ३१र २२
१ २ 32 3 १२.
३ २ ३१२३२३१र
२र
3
यत्पित्रोतदीदे ॥ नाभि यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त । वैश्वा
२ क २२ 3 9 २ ३१ २ ३१ २
3 2
9 २ उ १२
३१ २
नरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ ३ ॥ प्र वो मित्राय गायत वरु
3 २ 3 2
१ २
३२ ३२
3 2 3 २ ३१ २
३२ ३ १२ २२
गाय विपा गिरा । महिक्षत्रावृतं बृहत् || सम्राजा या घृतयोनी मित्रवोभा वरु
३ २३१.२ 3 २
9 ૨
3 १२
3 3 3 9 ૩ १२
श्च । देवा देवेषु प्रशस्ता ।। ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि
३२ ३१२
१ २ ३ १ २
१२. २र
३ २ ३२ 3१२
वां क्षत्रं देवेषु ॥ ४ ॥ इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस्तना
For Private And Personal
३ १२
२र
३ १२
२ 3
२
37 3
१२
पूतासः । इन्द्रायाहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः ॥ इन्द्रा
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५३ १२ ३ २३ १ २
३१ २
सामवेदसंहिता॥ प्र० ४. अर्धप्र०२॥ याहि तूतुजान उप ब्रह्माणि हरिवः । सुते दधिष्व नश्चनः ॥ ५॥ तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् । कृष्णा कृणोति जिहया ॥ य इद्ध आविवा. सति मुम्नमिन्द्रस्य मर्त्यः । द्युम्नाय मुतरा अपः ॥ तानो वाजवीरिष आशून्
3 १२
र
३
१
२
३ १२ ३१ २ ३२२
१२33१२ ३१
२ ३१.
२
१२३ २ ३ १२
33२३१२
वे ॥ ६ ॥ यो प्रयासावाजवतीरिप आशून
३१.२
३ २ ३ १२ र ३१२ १२ ३ २ ३ १२. सखा सख्युन प्रमिनाति सङ्गिरम् । मर्य इव युवतिभिः समर्षति
कलशे
शतयामना पथा ॥ प्र वो धियो मन्द्रयुवो विपन्युवः मनस्युवः संवरणेष्वक्रमुः ।
२ ३१२.३१२ ३ १ २ ३१२. शतयामना पथा। २३ १२ 3 कर३ २ ३ २ ३२३ २३.१२.
२ ३१र
२
३२ ३१२ 3 १२
२
हरि क्रीडन्त मभ्यनूषत स्तुभो भि धेनवः पयसेदशिश्रयुः ॥ श्रा नः सोम संयत ३२३२३.२ .३१२ ३ १२ ३.१ २ २ ३ १२३ २१ ३१ २ ३१र पिप्युषीमिप मिन्दो पवस्व पवमान ऊर्मिणा । या नो दोहते त्रिरहन्नसश्चुषी तुम
२र३ १२ ३१२ द्वाजवन्मधुमत्सुनीयम् ॥ ७ ॥ नकिष्टं कर्मणा नशद्यश्चकार सदाधम् । इन्द्रन ३२३१ २ ३.१ २ १२ . 3 १र २र १ २ र र यज्ञैर्विश्वगूर्तमभ्वसमधृष्टं धृष्णुमोजसा । अषाढमुग्रं पृतनासु सासहिं यस्मिन्म. हीरुरुज्रयः। सं धेनवो जायमाने अनोनवुव तामीरनोनवुः ॥ ८॥ सखाय
3१रर 31
२३२३ १
३२३१२
१२३
आनिषादत पुनानाय प्रगायत । शिशुभ यज्ञ परिभूषत थिये । सभी वसन
२ १२३१४ मात भःसृजता गयसाध
नाता दक्षसा२३ २ ३ १ २ ३१२
३ १२ ३ १ २
२ उक २२ मित्राय वरुणाय शन्तम ॥ ॥ वाज्यक्षा: ३१२ .३२ ३२३२उ ३१
२२ २३१२३.१२३१र
धन
३१२ रर.उस र. ३२
र...
१२३१र
२२ क
३
र
२
3
१.२ ३१२
१
२
३
सहस्रधारस्तिरः पवित्रं विवारमव्यम् ॥ स वाज्यक्षाः सहस्ररेता अद्भिजानो गोभिः श्रीणानः।। म सोम याहीन्द्रस्य कुता नृभिर्य माणो अद्रिभिः सुतः॥१०॥ ये सोमासः परावति ये अर्वावति सुन्विरे । ये वादः शर्यणावति । य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम्। ये वा जनेषु पञ्चसु ॥ ते नो दृष्टिं दिवस्परि पव
१३३ ३ २ ३ २ ३ १ २ न्तामा सुवीर्यम् । स्वाना देवास इन्दवः ॥ ११ ॥ आते वत्सो मनो यमत्परमाचित्सवस्थात् । अग्ने त्वां कामये गिरा ॥ पुरुत्रा हि सह असि दिशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे ॥ समत्स्वग्निमवसे वाजयन्तो हवामहे । वाजेषु
१ २ ३ १ २ ३ १ २ ३ १ २ चित्रराधसम् ॥१२॥ त्वं न इन्द्राभर ओजो नृम्णं शतक्रतो विचर्षणे । आवीरं प्रसनासहम् ॥ त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ । अथा ते मुम्नमी
॥११
३ २
२३१
२
२ ३
१
२
३२
३२उ
३
२ ३
२
३
१२ ३२३१ २
३२ ३ १२
३१२
For Private And Personal
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७७
३२३१२
२३१२
प्र. ४. अर्धप्र० २ ॥ उत्तराचिकः॥ महे ।। त्वां शुष्मिन्पुरुहूत वाजयन्तमुपब्रुवे सहस्कृत । स नो रास्व सुवीर्यम् ॥ १३ ॥ यदिन्द्र चित्र म इहनास्ति त्वादातमद्रिवः । राधस्तन्नो विदवस उभया हस्त्याभर ।। यन्मन्यसे वरेण्य मिन्द्र युक्षन्त दाभेर । विद्याम तस्य ते वयमरूपारस्य दावनः ॥ यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतम्बृहत् । तेन दृढा चिदद्रिव आ बाज दर्षि सातये ॥ १४ ॥
३२३ १ २ .
३१र २२
३१२
१२ ३ २ ३ २ ३ २३ १.२ ३, ३२१२३१ २
३
१२
र
इति द्वितीयोऽर्धः प्रपाठकः चतुर्थश्च
प्रपाठकः समाप्तः
For Private And Personal
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ पञ्चमः प्रपाठकः॥
ऋषिः-१ प्रतर्दनो दैवोदासिः । २-४ असितः काश्यपो देवलो वा । ५, ११ उचथ्यः । ६, ७ अमहीयुः । ८, १५ विध्रुविः काश्यपः । ६ वसिष्ठः । १० सुकक्षः । १२ कविः । १३ देवातिथिः काण्वः । १४ भर्गः प्रागाथः । १६ अंबरीष ऋजिश्वा । १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशना काव्यः। १६ नृमेधः । २० जेता माधुच्छन्दसः॥ देवता-१-८, ११, १२, १५-१७ पवमानः सोमः । ६, १८ अग्निः । १०,१३, १४, १६, २० इन्द्रः ॥ छन्दः१-८, १०, ११, १५,१८ गायत्री। त्रिष्टुप् । १२ जगती। १३, १४ भागाथं । १६, २० अनुष्टुप् । १७ द्विपदा पतिः। १६ उष्णिक ॥ स्वरः-१-८, १०, ११, १५, १८ षड्जः । ६ धैवतः । १२ निषादः । १३, १४ मध्यमः । १६, २० गान्धारः। १७ पञ्चमः । १६ ऋषभः॥
૩
૭
૨
सहस्रनीथः पदवीः कवीनाम् । तृती
Sin
र.२र३ ३३ ३ २ ३१२ : सिपाययोगनि सिषासन्त्सोमो विराजमनु
शिशु जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विर्भ मरुतो गणेन । कविौभिष्काव्येन कविः संसत् सोमः पवित्रमत्येति रेभन् ॥ ऋषिमना य ऋषिकृत्स्वर्षाः राजतिषुः ॥ चमूषच्छथैनः शकुनो विभृत्वा गोविन्दुईप्स आयुधानि विभ्रत् । अपामार्म सुर्चमानः समुद्र तुरीयं धाम महिषो विवक्ति ॥ १ ॥ एते सोमा अभि प्रियमिन्द्रस्य, कामसरन् । वर्धन्तो अस्य वीर्यम् ॥ पुनानासरचषदो गच्छन्तो वायुमश्विना । तेनोधत्त सुवीर्यम् ॥ इन्द्रस्य सोम राधसे पुनानो हार्दि चोदया । देवानी योनिमासदम् ॥ गजान्त वा दश क्षियो हिन्वन्ति सस पीतयः ।
३२ ३२३१२
३ २३ र अपामूमि सचमार ७१र२र३ १२
र.२२ ३२
मा आभ 3 १२३२३१२
२३ १३
२
३ १ २३१ २३१ २रकर १,
अनु विषा अमादिषुः ॥ देवेभ्यस्त्वा मदायकं सृजानमतिमष्यः । सं गोभिर्वास
3 २ ३ २ ३ १र २र ३१र२र २३१ २ यामसि ॥पुनानः कलशेष्वावस्त्राएयरुषोहरिः परिगव्यान्यव्यत॥ मघोन आप
For Private And Personal
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७६
31 र
3 २
१२
पवमानमव १२३ १ २ ३१२२ १२
३ २३१२
३२३ १२
33 २३१२
२
. २३१२ र ३ २ ३१
२
3.
तर
२
3 २३१ २ ३१ २३. दवार
वाश्रा २३१ २३२ र ३१२
२उ १२ सनमातरः २ ३ २३१२
१ २
३ १२
31२३ २३१ २
3
२
१ ३१
२.3
प्र० ५. अर्धप० १॥ उत्तरार्चिकः॥ वस्वनो जहि विश्वा अपद्विषः। इन्दो सखायमाविश ॥ नृचक्षसं त्वा वयामिन्द्रपीतं स्वविदम् । भक्षीमहि प्रजामिषम् ॥ दृष्टि दिवः परिस्रव युम्नं पृथिव्या अधि । सहो नः सोमपुत्सुधाः ॥२॥ सोमः पुनानो अर्षति सहस्रधारो अत्यविः । वायोरिन्द्रस्य निष्कृतम् ॥ पवमानमवस्य वो विप्रमभिप्रगायत । मुष्वाणं देववीतये ॥ पवन्त वाजसातये सोमाः सहस्रपाजसः । गृणाना देववीतये ॥ उत नो वाजसा२ १२ र २९ १२.१३.२ ३२उ ३ २ ३ १ २३ । तये पवस्व बृहतीरिषः । द्युमदिन्दो सुवीर्यम् ॥ अत्या हियाना न हेतृभिरसग्रंवा जसातये । विवारमव्यमाशवः ॥ ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् । स्वाना देवास इन्दवः ॥ वाश्रा अर्धन्तीन्दवोऽभि वत्सं न मातरः। दधन्विरे गभेस्त्योः ॥ जए इन्द्राय मत्सरः पवमानः कनिक्रदत । विश्वा अपटिषो जहि ॥ अपनो अराव्णः पवमानाः स्वदृशः । योनामृतस्य सीदत ॥ ३ ॥ सोमा असग्रमिन्दवः सुता ऋतस्य धारया । इन्द्राय मधुमत्तमाः ॥ अभि विप्रा अनूषत गावो वत्स न धेनवः । इन्द्र सोमस्य पीतये ।। मदच्युत् क्षेति सादने सिन्धोरूपा विपश्चित् । सोमो गौरी अधिश्रितः ॥ दिवो नाभी विचक्षणोऽव्यावारे महीयते । सोमो यः सुक्रतुः कविः ॥ यः सोमः कलशेष्वाः अन्तः पवित्र अाहितः । तमिन्दुः परिषस्वजे ॥ भवाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि । जिन्वन् कोश मधुरचुतम् ॥ नित्ययिं सहस्रवर्चसम् । अस्मे इन्दो स्वाभुवम् ।। अभि प्रिया दिवः कविविप्रः स धारया सुतः । सोमो हिन्वेपरावति ॥ ४ ॥ उत्ते शुष्मास ईरते सिन्धोरूमेरिव स्वनः । वाणस्य चोदयापविम् ॥ प्रसवे त उदीरते तिस्रो वाचो मखस्युवः । यदव्य एषि सानवि ॥ अव्यावारैः परि प्रियं हरि हिन्वन्त्याद्रिभिः। पवमानं मधुरचुतम् ॥ आपवस्त्र मदिन्तम पवित्रं धारया कवे । अर्कस्य योनिमासदम् ॥ स पवस्व मदिन्तम गोभिरजानो अक्तुभिः । एन्द्रस्य जठरं विश ॥ ५ ॥ अया वीती परिस्रव यस्त इन्दो मदेष्वा। अवाहनवतीनव ॥ पुरः सद्य इत्याधिये दिवोarmy... मारवादी मन्दिर
3१२ २३ २२३१२ धनव
सामस्य
3.१.२३२२२
श्चत। सामा
त
३२
१र२र ३ २.३ २ ३ २ ३२३ १: T
: कलशष्वा: अन्तः पवि
COSTE
वा युजा॥आ पवमान धारय
स्तोत्रो वनस्पतिर्धेनामन्तः सबटुंबाम् । हिन्वानो मानुषा युजा।
3 १२
२३
३२३१ २ . स्वनः । वाणस्य
3 २३१२
३२ ३ १ २ यापाव । २३ २.३ १२3 २र३
१ २
१२
3 .१२
३ २
३ १ २
१ २
३१२.
3१र
र
१ २
३ २ ३ २
१ २ ३ १२२
१२ ३२ ३ १ २ ३ २ १
For Private And Personal
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता ॥
०५.अर्धप्र० १॥
१ २ ३२ ३ २
३ २३१ २ ३१.२
१ २३१ २३१२।
क्षग सहस्रिणीरिषः॥६॥ अपघ्नन पवते मृधोपसोमाअरावणः। गच्छन्निन्द्रस्य - 3२ १ २ ३ १२ १३ १२ र २२ १२, २३, २ निष्कृतम् ॥ महो नो राय आभर पवमान जही मृधः । रास्वेन्दो वीरवद्यशः ।। न त्वा शतं च न हतो राधो दित्सन्तमामिनन् । यत्पुनानो मखस्यसे ॥ ७ ॥ 39 २३ १२ ॐ २३ २३,
२ ३ र २र३२१२३ २३ अया पवस्त्र धारया यया सूर्यमरोचयः । हिन्वानो मानुषीरपः ॥ अयुक्त सर एतशं पवमानो मनावधि । अन्तरिक्षण यातवे ॥ उत त्या हरितो रथे सूरो अ. युक्त यातवे । इन्दुरिन्द्र इति वन् ॥ ८॥ अग्नि वो देवमग्निभिः सजोषा य
१२.
२ ३२ ३ १२ ३२
आर
निष्ट दूतमरे कणम् । यो मत्येषु निधुनिकतावा तपुरी घृतानः पावकः ।।
३२ ३२ ३१२३ १ २
३२ ३ १२ प्रोथदश्वो न यवसे विष्यन् यदा महः संवरणाद्वयस्थात। पादस्य वातो अनुवाति ३१र१२२३ १ २ ३ १२. १ २.७१२ 3 २3 . .3 १२ 3 शोचिरध स्म ते वजनं कृष्णमस्ति || उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्य१२ ३ २ २ ३१२३२३१२३ २३१ २ ३१२३
११. जराइधानाः। अच्छाद्यामरुषोधूम एषि संदूतो अग्न ईयसे हि देवान् ॥ ॥ त.
२
३
२
और
२३ १९
३२
3
२
333
२३ १र
२२३ १ २३ १२ ।
१२
३१२
३ २
३
१.२.३१ २
३२ 3
३२उर
र ३२ ३
१
२
पिन्द्रं बाजयामसि महे छुवाय हन्तवे । सङ्घषा वृषभो भुवत् ॥ इन्द्रः स दामने कृत श्रोजिष्ठः स बले हितः । ती श्लोकी स सोम्यः ॥ गिरा वज्रो न स. सूतं सोमं पवित्र मानय । पुनाहीन्द्राय पातवे ॥ तव त्य इन्दोअन्धसो देवा मुभृतः स बली अनपच्युतः । ववत उग्रो अस्तृतः ॥ १० ॥ अधयों अद्रिभिः धोव्याशत । पवमानस्य मरुतः ॥ दिवः पीयूषमुत्तमं सोममिन्द्राय वञिणे । सु. २ 31 २. नोता मधुमत्तमम् ॥ ११॥ धत्तो दिवः पवते कृन्व्यो रसो दक्षो देवानामनुमाद्यो तृभिः । हरिः सृजानो अत्यो न सत्वभिट्टया पाजांसि कृणुपे नदीष्वा ॥ शूरो न धत्त आयुधा गभस्त्याः स्वाःसिपास रथिरो गविष्टिषु । इन्द्रस्य शुष्ममीरयअपस्युभिरिन्दुहिन्वानो अज्यते मनीषिभिः ॥ इन्द्रस्य सोम पवमान ऊर्मिणा तवि. ध्यमाणो जठरेष्वाविश। प्रनः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजाँ उपमाहि शश्वतः॥ १२ ॥ यदिन्द्र प्रागपागुदग्न्यग्वा हयसे नृभिः । सिमापुरूनृषूतो अ. स्यानवेसि प्रशद्धे तुर्वेशे ॥ यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । करवा सस्वास्तोमेभिब्रह्मवाहस इन्द्रायच्छन्त्यागहि ॥ १३ ॥ उभयं शृणवच्च न इन्द्रो अागिदं वचः । सत्राच्या मघवात्सोग्रपीतये धिया शविष्ठ आगमत् ।।
३२३२३१२. 3
२
३
१२
२३ २ ३२
३
२३ १.२ ।
१२ १२ र
२३.१
.१.३ . २ ३ २३१२३ १ २३ २३ १ २ ३१२३ १२
१.२३१.२
3र र ३१२
3१ २ ३१२
३१र
3१२ ३२३१ १२र३.१ २ ३२३ १२. अनागत
व:। सत्राच्या मघवात्साप्रपात
२र३ १२ टा
For Private And Personal
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३१ २२
र
र
३ १ २ ३ १२ २१
र २र 31 २
३२ मत
31 २३१२31.२ ३ र २र३ १.
३२
२३ २ ३३ २३२ ३ र
३२
३१ २३२
प्र० ५. अर्धप्र० २॥ उत्तराचिकः ॥ हि मराजं वृषभं तमोजसा -
जमा धिषणे नितनतः । उतोपमानां प्रथमो निषीदसि सोमकामं हि ते मनः ॥ १४ ॥ पवस देव आयुषगिन्द्रं गच्छत् ते म. दः । वायुमारोह धर्मणा ॥ पवमान नितोशसे रयिं सोम वाय्यम् । इन्दो समु. द्रमाविश ॥ अपनन् पवस मृधः क्रतुवित्सोम मत्सरः । नुदस्वादवयु जनम् ।।अभी नो वाजसातमं रयिमर्षशतस्पृहम् । इन्दो सहस्रनर्णसन्तु विद्युम्नं विभासहम्।।१५।। अभी नो वाजसातमम् । वयं ते अस्य राधसो वसोवसो पुरुस्पृहः ॥ नि नेदि. पृतमा इपः स्याम सुम्ने ते अधिगो ॥ परिस्यस्वानो अक्षरदिन्दुरव्य मदच्युतः। धारा य ऊझै अधुरे भ्राजा न याति गव्ययुः ॥ १६ ॥ पवस्व सोम महात्समद्रः पिता देवानां विश्वाभि धाम ॥ शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥ दिवोधर्तासि शुक्रः पीयूषः सत्ये विधर्म-वाजी पवस्व ॥ १७ ॥ प्रेष्ठं वो अतिथि स्तुपे मित्रमिव प्रियम् । अग्ने रथन्न वेद्यम् ॥ कविमिव प्रशं स्यं यं देवास इति द्विता । निमत्येष्वादधुः ॥ त्वं यविष्ठ दाशुषो पाहि शृणुढीगिरः। रक्षा तोकपुतत्मना ॥ १८ ॥ एन्द्र नो गधि प्रिय सत्राजिदगोह्य । गिरिन विश्वतः पृथुः पतिर्दिवः ॥ अभि हि सत्य सोमपा उभे वभूथ रोदसी । इन्द्रासि सुन्वतोटयोपतिर्दिवः ॥ त्वं हि शश्वतीनामिन्द्र धर्ता पुरामसि । हन्ता दस्योमनोवृधः पतिविः ॥ १६ ॥ पुरा भिंदुयुवा कविरमिताजा अजायत इन
त इन्द्रो विश्वस्य कर्मणो धर्ता वजी पुरुष्टुतः ॥ त्वं वलस्य गोमतो वावरद्रिवो विलम् । त्वां देवा अभिभ्युषस्तु ज्यमानास आविषुः ॥ इन्द्रमीशानमोजसाभिस्तोमैरनूपत । सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ २० ॥
इति प्रथमोऽधः प्रपाठकः ऋषिः-१ पराशरः । २ शुनः शेपः । ३ असितः काश्यपो देवलो वा । ४,७ राहगणः। ५,६ नृमेधः प्रियमेधश्च । ८ पवित्रो वसिष्ठो वोभी वा।६ व. सिष्ठः । १० वत्सः काकः । ११ शतं वैखानसः । १२ सप्तर्षयः । १३ वसूभारद्वाजः । १४ नृमेधः । १५ भर्गः प्रागाथः । १६ भरद्वाजः । १७ मनुराप्सवः ।
१ २
३ २३ र
२र .
३१२
१२
र
२र
३२
१२२
३२
र २र३२
3१२ ३ २
१र
२र३
२उ
२
३२
३
.२र
य
२ ३२ ३ २३१ २
२ ३१र
२र३
१२
२३१ २ ३ १ २ ३ १र
२र
3२३
१ २ ३१ २३२ ३ २
३ १२
११
For Private And Personal
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सामवेदसंहिता |
५० ५. अर्धप्र० २ ॥
१८ अंबरीष ऋजिश्वा च । १६ श्रग्नयो धिष्णया ऐश्वराः । २० अमहीयुः । २१ त्रिशोकः काण्वः | २२ गोतमो राहूगणः । २३ मधुछन्दः वैश्वामित्रः।। दे वता – १–७, ११–१३ १६ - २० पवमानः सोमः । ८ पवमान्यध्येतृस्तुतिः ।
अग्निः । १०, १४, १५, २१ - २३ इन्द्रः । छन्द:- १, ६ त्रिष्टुप् २- ७, १०, १२,१६,२०,२१ गायत्री । ८, १८, २३ अनुष्टुप् । १३ जगती । १४ निचृबृहती । १५प्रागार्थं । १७, २२ उणिक् | १२, १६ द्विपदा पङ्किः ।। स्वरः - १, ६ धैवतः । २ – ७, १०, ११, १६, २०, २१ षड्जः । ८, १८, २३ गान्धारः । १३ निपा1 दः । १४, १५ मध्यमः | १२, १६ पञ्चमः । १७, २२ ऋषभः ॥
9 २
33 २ ३१र २२०
२१ २ ३१र २२
३२ १ २ 3 2
२ ३
श्रक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन् प्रजा भुवनस्य गोपाः । तृषा पवित्रे अधि
२र
3 1
२
9 २र
3
३२ ३२३ १२.
२ ३ १ २ ३१२
२
9
सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥ मत्सि वायुमिष्टये राधसे नो मल्सि
२
3 २उ
3
१ २
39
देवान् मत्स द्यावापृथिवी
3 १२ २२
३१ २
3 २३
१ २ ३
9
मित्रावरुणा पूयमानः । मत्सि शर्धो मारुतं मत्सि
Acharya Shri Kailashsagarsuri Gyanmandir
२
3 २ 3 १र
देव सोम || महत्तत्सोमो महिषश्चकाराणां यह
१२ 3 र्
पवमान
२२ ३ २ ३ २ ३ २
ओजोऽजनयत्सूर्योज्योतिरिन्दुः ॥ १ ॥
१२ ३ २ 3
दधादिन्द्रे
३२
३ २र २र
3 7 R
एष देवो मर्त्यः पर्णवीरिव
२र
3 2
वृणीत देवान् ।
३ १र
२२ ३१२
३ २ १२२ 3 9 2 3 २ ३ १२ २
२३१
दीयते । अभि द्रोणान्या सदम् । एष विषै रभिष्टुतोऽपो देवो विगाहते। दधद्र
2
३१२
3 २
3
१ २
लानि दाशुषे || एपविश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥
३२३
३ १२
3 9 २
3 २
३२३१ २
एष देवो रथयति पवमानो दिशस्यति | आविष्कृणोति वग्नुम् ॥ एष देवो वि
3 R 3
१२
3 9 २
२३ १२
३२ ३ ३ ३ २ ३ २ 39
पन्युभिः पवमान ऋतायुभिः । हरिवजाय मृज्यते । एष देवो विपाकृतोऽति
२
१२ उ 9 २
३ २ज 3 9 3
३ १२ २ 3 १ २
रां सिधावति । पवमानो अदाभ्यः ॥ एष दिवं विधावति तिरो रजांसि धारया ।
१२
3 १ २
३ २उ
3 9 २ ७ २
3 9 २
१ २
३ २
पवमानः कनिक्रदत् । एष दिवं व्यासरत्तिरा रजस्थिस्तृतः । पवमानः स्वध्वरः ॥
३२ ३ १ २
३ २
२
उ २ 3 9 2
एष मत्नेन जन्मना देवो देवेभ्यः सुतः । हरिः पवित्रे अर्षति || एप उस्य पुरु
For Private And Personal
32 २३ २ ३२३ १२ ५ २
3 R
३ २ ३ २ ३ २
3 2.3
३२ ३२
?
व्रतो जज्ञानो जनयन्निपः । धारया पवते सुतः || २ || एप धियायात्यव्या शूरारथेभिराशुभिः । गच्छन्निन्द्रस्य निष्कृतम् ॥ एष पुरु धियायते बृहते देवतातये । यत्रामृतास यात ॥ एतं मृजन्ति मर्ज्यमुपद्रोणेष्वायवः । प्रयक्राणं महीरिषः || एप
3 9 2 3 १ २
३१२ 3 २ ३२३१२३ १२ 3
શ્ ३१र २२
३२
३१र २२ उ ૨ 3 १२ ३ २ १२ 3 २ 3 २०
32 3 9 २
हितो विनीयतेऽन्तः शुन्ध्यावता पथा । यदी तुञ्जन्ति भूर्णयः । एष रुक्मिभि
3 २
3 १ २ ३१ २
२ ३ १ २ 3 9 R
३१र
२र 3
१२३
रायते वाजी शुभ्रेभिरंशुभिः । पतिः सिन्धूनां भवन् ॥ एष शृङ्गारि दोधुव
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२. 3. २
१२
३
र
२र३ १२
र
२२
१२
२१
237 २
३२ ३२३२उ. ३१२,
तो
२३१ र
३२ ३२ ३
१
२
३
१ २
३
१
२
3१२
३२
र ३ २ ३
२
१
२
१ २
३२उ
१२
३२ ३ २
३१र
२२
विश्वा धाम
प्र० ५. अर्धप्र०२॥ उत्तरार्चिकः ॥ १ च्छिशीते यूथ्यो ३ वृषा । नृम्णा दधान ओजसा ॥ एष वसूनि पिन्दनः परु. पा ययिवाँ अति । अवशादेषु गच्छति ॥एषमुत्यं दश क्षिपो हरि हिन्वन्ति पा
आयुधं मदिन्तमम् ॥३॥ एष उस्य पा रथो व्यावारेभिरव्यत । गच्छना जं सहस्रिणम् ॥ एतं त्रितस्य योपणो हरि हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥ एपस्य मानुषीष्वाश्ये नोन विक्षु सीदति । गच्छं जारो न योषितम् ॥ 3 २उ 3 १२ र
१२ एषस्य मयो रसोऽवचष्टे दिवः शिशुः । य इन्दुर्वारमाविशत् ।। एपस्य पीतये सुतो हरिरपति धर्णसिः । क्रन्दन्योनिमभि प्रियम् ॥ एते त्यं हरितो दश मर्म ज्यन्ते अपस्युवः । याभिर्मदाय शुम्भते ॥ ४ ॥ एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः। अव्यं वारं विधावति ॥ एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः । मनसस्पतिअशा पदवः शुभायतेऽधि योनावमयः। दृत्रहा देववी तमः । एष वृषाकनिकददशभिजामिभियतः । अभि द्रोणानि धावति ॥ एवं सूर्य मरोचयत्पवमानो अधियति । पवित्र मत्सरी मटः More संवसानो विवस्वता । पतिर्वाचो अदाभ्यः ॥ ५ ॥ एष कविरभिष्टुतः पवित्र अधितोषते । पुनानो पुनपरिषः ॥ एष इन्द्राय वायवे स्वर्जित्परिषिच्यते । पवित्रे दक्षसाधनः । एष नृभिविनीयते दिवो मूर्धा वृषा सुतः । सोमो वनेषु विश्ववित्॥ एष गव्युरचिक्रदत्पवमानो हिरण्ययुः । इन्दुः सत्राजिदास्तृतः ।।
न इन्दुरिन्द्रमा ॥ एष शुष्म्य
२ ३२ ३२3 २3
रघशं सहा ॥ ६॥ स सुतः पीतये वृषा सोमः पवित्रे अर्षति । विघ्नव्रतांसि देवयुः ॥ स पवित्र विचक्षणो हरिरपति धर्णसिः । अभि योनि कनिक्रदत् ।। स बाजी रोचनं दिवः पर्वमानो विधावति ।
नोटा वाग्मव्ययम ॥ स त्रितस्याधिसानावि पवमानो अरोचयत । जामिभिः सूर्य सह ॥ स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत ॥ स देवः कविनेषितोऽभि द्रोणानि धावति । इन्दुरिन्द्राय महयन् ॥ ७ ॥
पवित्र मत्सरो मदः ॥ एष सूर्य
३१२३१ २१२ 3 र
३२ ३ २३१२
संवसानो विवस्वता ।
3 १२
१
र
३ १ २
३
र
३१२३१२
३२उ 39
२२ ३२
२३ १२
३२ ३ १२.
३ १२
१ २
३१र २२
३२ क र
१
२३ २ २३ २३ १२३
२उ
३२ ३२
३२ 3
,
एष शम्यसिष्पदन्तरिते व २ ॐ १२ 3
१
२
दाभ्यः सोमः पुनानो
३२
२ ३१२
3
२
3
२. १र २र३ १२२
वारमव्ययम॥ १२ २ १ २ ३ १र २र
सावप १ २
३.१
२
३
For Private And Personal
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२ ३ १२.२र३२
3
3 २ 31 २ ३२३
-
3२
र
र ३२
सामवेदसंहिता। प्र० ५. अर्धप्र० २ ॥ यः पावमानीरध्येत्यपिभिः संभूतं रसम् । सर्वं सप्तमश्नाति स्वदितं मातरिश्वना । पाचमानीयों अध्येत्यषिभिः संभृतं रसम् । तस्मै सरस्वती दुहे क्षीर सर्पिमधदकम् ॥ पावमानीः स्वस्त्ययनीः सुदुघा हि तश्चतः । ऋपिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम् ॥ पावमानीर्दधन्तु न इमं लोकमथो अमुम् । कामांत्समयन्तु नो देवीर्देवैः समाहताः॥येन देवाः पवित्रेणात्मानं पुनते सदा । तेन सहस्रधारेण पावमानीः पुनन्तु नः ॥ पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् । पुण्यांश्च भवान् भक्षयत्यमृतत्वं च गच्छति ॥ ८ ॥अगन्म महानमा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानु रोदसी अन्तरूवीस्वाहुतं विश्वतः प्रत्यञ्चम् ।। सगढ़ । विश्वादुरितानि साहानग्निष्टचे दम आ जातवेदाः।
२ 3 १२
३२३२ 37 २
१२३२
१ २ ३ १ २ ३.२ ३१२
31
३२१
२
३
१
२
१२
र
२र 3
२3
३२३१२३१ २३२।
3१२३ २३१ २
२३१ २
२र२र ३१ २ ३ २३.१२२ २३ २ ३१२
१२३२ ३ १ २३२ ३.२ ३.३२ वादरम
नगृणत उतना मघान:
ण उत
3 १२
२उ
3 तर
२ ३ २३र २र३
२३२ ३२
3२३२३२३ र २र ३१२१ २ ३२ ३ १२
अग्ने त्वां व
मतिभिर्वसिष्ठाः । त्वे वसू सुपणना नि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥ ६ ॥ महां इन्द्रो य ओजसा पर्जन्यो दृष्टिमां इव । स्तोमैवत्सस्य वाधे ॥ करवा इन्द्रं यदक्रत स्तोमैयज्ञस्य साधनम् । जामि ब्रुवत प्रायुधा ॥ प्रजामृतस्य पिप्रतः प्रयदरन्त वहयः । विप्रा ऋतस्य वाहसा ॥ १० ॥ परमानस्य जिन्नतो हरेश्चन्द्रा अमृतत । जीरा अजिरशोचिषः ॥ पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः । हरिश्चन्द्रो मरुद्रणः ॥ पत्रमान व्याहि रश्मिभिर्वाज सातमः । दधत्स्तोत्रे सुवीर्यम् ॥ ११ ॥ परीतो पिञ्चता सुतं सोमो य उत्तम हविः । दधन्वां यो न
तरः। सते तित्वाप्सु मदामो अंधसा श्रीणन्तो गो
3.33
शर्मा
३१२१२३ र रुद्गणः॥
२३.१ २
पदमा
3 २३
3 २ २उ ३२३ २.१२
२३३ अप्स्वाऽ३ऽन्तरा सुषाव साममांद्राभः ।। नून पुनानाऽ. ३ २33.२ ३ १ २ ।
२३१ २२ २
विभिः परिस
भिरुत्तरम्। परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥ १२ ॥ असावि
१२ २
३
२३ १.२
३ २ ३१र
२ 3 3१.२ सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानी वारमत्ये३१ २ ३१र .र. १ २ १२ .१ २ ३ १ २. १ २ ३.२ ३ १ २ ष्यव्ययं श्येनो न योनि घृतवन्तमासदत् ।। पर्जन्यः पिता महिषस्य पर्णिनोनामा पृथिव्या गिरिषु क्षयं दधे । स्वसार आपो अभिगा उदासरत्सनावभिर्वसते वीते 3 २ १ २ ३ १२ र ३ १ २ ३ २ ३ २ ३ २ ३१ र अध्वर ॥ कविधस्यापर्येपि माहिनमत्यो न मष्टो अभि वाजमर्षसि । अपमेधं
१
२ ३ १ २ ३ २उ
३१२३ र २२
२
१
२
For Private And Personal
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र० ५ अर्धप्र० २ ॥
www.kobatirth.org
उत्तरार्चिकः ॥
३ १२ २२
3 १२ श्र 37 R
रातिं वसुदामुपस्तुहि भद्रा इन्द्रस्य रातयः
२उ
3
३
२२ उ
3 9
१ २
3
दुरिता सोम नो मृड घृतावसानः परियासि निर्णिजम् ॥ १३ ॥ श्रायन्त इव
2 3
१२
१२ २२३ ३२ ३ १ २ 3 र २२
सूर्य विश्वेदिन्द्रस्य भक्षत | वसूनि जातो जनिमान्योजसा प्रतिभागन्न दीधिमः ॥
२४ 3
१३ ३ १ २ ३ १ २
१ २ 3
२ 3
3 १२ उ १२
रोपति मनो दानाय चोदयन् ।। १४ ।। यत इन्द्र भयामहे ततो नो श्रभयं कृधि ।
१२ २
३ १ २ ३ २३ २उ 3 १२ २२
१र
२२
3 १ २
छति तन्न ऊतये विद्विषां
विमृधो जहि
॥ त्वं हि राधसस्पते राधसो महः क्षयस्यासि विधर्ता । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे
3 २उ
3 १२
3 X 9 २
3 1 2
3 9 2
9
२
३२ 3 १
३ २
१ २
39 2
२
।। १५ ।। त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अरे । पवस्व हयद्रयः ॥ त्वं
3 २ 3 7 २
2 7 2
3 २
२ १र २२
} २ 3 र
सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः । इन्दुः सत्राजिदस्तृतः ॥ त्वं सुप्वाणो अ
Acharya Shri Kailashsagarsuri Gyanmandir
3 २ 3 १ २
३ १र
यो अस्य कामं विधतो न
२र अक २१ २
३ २ ३ २ ३१ २
१२
३२ 3 2 3 9 २
द्विभिरभ्यर्ष कनिक्रदत् । द्युमन्त शुष्ममाभर || १६ || पवस्व देववीतय इन्दो धारा
३ १ २
२ ३ २
१२
१ २ ३ 9 २ ३२३ २ ३ १ २
कलशं मधुमान्त्सोम नः सदः ॥ तव द्रप्सा उदपुत इन्द्रम्मदाय
भिरोजसा । वाधुः । त्वां देवासो अमृताय कम्पयुः ॥ आ
39 2 392 393
7 ૨
3 R २
नः सुतास इन्दवः पुनाना धावता रयिम् । दृष्टि द्यावो रीत्यापः स्वर्विदः || १७ || परित्यं हर्यतं हरिं वभुं पुनन्ति
३ २
39 २
3 9 2
R 37 २ ३१र २२ ३१ २ 3
3
3
उर
उ 3
9
3 9
वारेण । यो देवान्विrai इत्पर मदेन सह गच्छति ॥ द्विर्य पंच स्वयशसं स -
८५
२ 3 १ २
३३र २२ उ 9 २ ३ १ २ ३१२
१ २
3 9
खायो अद्रिसंहतम् । प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः । इन्द्राय सोम पा
३१.२
3 र २२
3 3 २
३ १ २
१२
Tags परिषिच्यसे । नरे च दक्षिणावते वीराय सदनासदे || १८ || पवस्व
उ२उ 3 २ ३ २ 3 2 3 र २र
9.23 237 2 १ २
32 3
सोम महे दक्षा याश्वो न निक्तो वाजी धनाय ॥ प्र ते सोतारो रसं मदाय पुनन्ति
१२ ३२ ३ १ २
7 २ ३ १२ २२
३ २ ३ १ २ ३२ ३ १ २
सोमं महे द्युम्नाय || शिशुं जज्ञानंहरिम्मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ १६ ॥
23
२
१२ २र
१ २
africii शिरीरिव । य इन्द्रस्य हृदं सनिः
१ २ 3 9 २
१२ २२०
२ ३ २
3 23 23 २ २ ३१२ २२
उपोषु जातमधुरं गोभिर्भगं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥ तद्विर्धन्तु
3
१२ ३ १ २
उ २ 3 7 2
372
वे धुक्षस्व पिप्युषीमिषम् । वर्धा समुद्रमुक्थ्य || २० ||
३ २उ
२ ३ २ ३ २ ३ १ २
येषामिन्द्रो युवा सखा ॥ २१ ॥ य
॥
For Private And Personal
२
अर्षा नः सोमशंग
3 १२ ३३ २३२
२ 3 २ 3 २ उ १ २
3 9 २ ३ 923 २
स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥ बृहन्निदिध्म एषां भूरिशस्त्रं
3 र
२र २ ३२ 3 २३१ २
पृथुः स्वरुः । येषामिन्द्रो युवासखा |
२३ २ 3
घाये अग्निमिन्धते
१ २ ३ २ ३ २उ 3 2 3 9 23 9 २
अयुद्ध इयुधा हृतं शूर आजति सत्वभिः ।
3 २३ १२३ २३ १ ~ ३ १२ 9 २ 3
एक इद्विदयते वसु मत्ताय दाशुषे । देशानो
3
3
39
3
२
प्रतिष्कुत इन्द्रो अङ्ग || यचिद्धि त्वा बहुभ्य आ सुताव आविवासति । उयं
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
र
र
३१२७१र
र
२र३२३१ २ ३१
सामवेदसंहिता। प्र० ५. अर्धप्र० २॥ तत्पसते शव इन्द्रो अङ्ग । कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् । कदा नः मुश्रावदिर इन्द्रो अङ्ग ॥ २२ ॥ गायन्ति त्वा गायत्रिणोर्चत्यर्कमकिरणः । ब्रह्माणस्त्वा शतक्रत उद्धं शमिव येमिरे ॥ यत्सानोस्सान्वारुहो भूर्यस्पष्टकम् । तदिन्द्रो अर्थ चेतति यूथेन दृष्णिरेजति ॥ युवा हि कशिना हरी दृषणा कक्ष्यपी। अथा न इन्द्र सोमपा गिरामुपश्रुतिञ्चर ॥ २३ ॥
३ २३५ २
२उ ३ र २र३ र २र ३१२ सानास्सावारुहा भूयस्प
3१र २
इति द्वितीयोऽर्धः प्रपाठकः पञ्चमश्च
प्रपाठकः समाप्त
For Private And Personal
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ षष्ठः प्रपाठकः ॥
ऋपिः-१, ६ मेधातिथिः काण्वः । २,१० वसिष्ठः । ३ प्रगाथः काण्वः। ४ पराशरः । ५ प्रगाथो धौरः काण्वो वा । ७ व्यरुणत्रसदस्यू । ८ अग्नयो धिएण्या ऐश्वराः । ६ हिरण्यस्तूपः । ११ सार्पराज्ञी ॥ देवता- १ इध्मः समिदोवाग्निः तनूनपात् नराशंसः इळः क्रमेण । २ आदित्याः । ३, ५, ६ इन्द्रः। ४, ७-६ पवमानः सोमः । १० अग्निः । ११ सार्पराज्ञी ॥ छन्दः-१-३, ११ गायत्री । ४ त्रिष्टुप् । ५ बृहती । ६ प्रागाथं ।७ अनुष्टुप् । ८ द्विपदा पतिः । ६ जगती । १० विराट् जगती ।। स्वरः--१-३, ११ षड्जः। ४ धैवतः। ५,६ मध्यमः । ७ गान्धारः । ८ पञ्चमः । ६, १० निपादः॥
सुपमिद्धो न आवह देवां अग्ने हविष्मते । होतः पावक यति च ॥ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृण द्यूतये ॥ नराशंसमिह प्रियमस्मिन्यज्ञ उपहूये । मधुजिहुँ हविष्कृतम् ।। अग्ने सुखेतमे रथे देवां इंडित आवह । असि होता मनुर्हितः ॥ १ ॥ यदय सूर उदितेऽनागा मित्रो अर्थमा । सुवाति सविता भगः ॥ सुपावीरस्तु सक्षयः अनुयामन्त्सुदानवः । ये नो अंहोऽतिपिपति ॥ उत
११
२२२
गाजो अदितिरदब्धस्य व्रतस्य थे । महो राजान इराण १ २ ३ १३, .
स्वराज
२
३१र २र
17
२३ १२
र
२र३३२ ३ १ २३
र
२६
र 39
सो माः कृणुष रायो अद्रिवः । अब ब्रह्मद्विषो जहि ॥ पदा पीनराधसो निवा
3 धस्व महाँ असि । न हि त्वा कश्चन प्रति ॥ त्वमीशिष सुतानामिन्द्र त्वमसुता
3 २ 3 1 २१२. 3 २ 32 3 १२ २र नाम् । त्वं राजा जनानाम् ॥ ३ ॥ आ जागृविविप्र ऋतं मतीनों सोमः पुनानो २. 3 १ २ १ २ ३ १ २ ३ २ ३ १ २ ३१२ १ २ ३ १ २ १ असदचमूषु । सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः मुहस्ताः॥ स पुनान उपसूरे दधान अोभे अपा रोदसी वीष ऊती सतो धनं कारिणे न प्रयं सत् ॥ स वर्द्धिता वर्द्धनः पूयमानः सोमो मीढ़ां अभि नो ज्योनिपा वीत् । यत्र नः पूर्वं पितरः पदज्ञाः स्वर्विदो अभिगा अद्रिषि
२३२उ ३२३१२३
२र३३ २३
3 २३१ २
३
१
२
यस्य प्रियसास
3 २ ३२र२र
३ २ ३ १र २र
१
२३ र
२र
3१२३ १ २ ३ २
For Private And Personal
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८८
www.kobatirth.org
सामवेदसंहिता ॥
२
3 २ ३ १ २२
3 9 २ 3 3 3
२ ३३
२ 3 १२ २ 3
ष्णन् ॥ ४ ॥ माचिदन्यद्विशं सत सखायो मारिषण्यत । इन्द्रमित्स्तोता वृषणं
१ २ 39 २२ ३ 9 २
3
१२
39 २ 3 २ उ 9 २२० ३ १
सचा सुते मुहुरुक्था च शं सत ॥ अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीस
33
२र
२
३३२ ३१२
3 3 २
२३ १२ २र
3 २ 3
हम् । विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनम् ||५|| उदुत्ये मधुमत्तमा गिरः
।
3 9
3 १र
१२
१२
9 २
स्तोमा स ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव || करवा
૩ १२३ १ २ ३ २ ३ २ ३ १२
3 3 १२
3
२
गोजीरया रहमाणः पुरन्ध्या ||
Acharya Shri Kailashsagarsuri Gyanmandir
2 3 १२ ३२
392 ३ १२
इव भृगवः सूर्या इव विश्वमिद्धीतमाशत | इन्द्रं स्तोमेभिर्महयन्त आयवः भियमे
प्र० ६. अर्धप्र० १ ॥
२३ १ २२ ३ १ २
3 १२ 31 २ 3 1 २
उ २
धासो अस्वरन् || ६ || पर्यूषु मधन्व वाजसातये परि वृत्राणि सक्षणिः । द्विष
३१ २
3 9 २
१ २ 3 9 २
3 १ २ 3 २३ १ २ ३ १२
स्वरध्या ऋणया न ईरसे || अजीजनो हि पवमान सूर्य विधारे शक्मना पयः ।
२३ 9 ર 39
3
तु हित्वा सुतं सोममदामसि महे समर्य राज्ये ।
१ २ 39
२
३ १२
२३ १२
३२ ३ १ २ ३ १२
वाज अभि पवमान प्रगाहसे || ७ || परिधन्वेन्द्राय सोम स्वादुर्भित्राय पूष्णे -
२र
३१र २र उर २२ ३ २
3
भगाय । एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः
पीयूषः ॥ इन्द्रस्ते सोम सुतस्य पेयात् क्रत्वे दक्षाय विश्वे च देवाः ॥ ८ ॥ सूर्यस्येव रश्मयो द्रावाय
39 3
3
२ ३ १ 23 3 २
२
3 93
3
9 ર્
३१२३१२ ३ १२
9 २ ३२उ ३१ २
3 R 3 १ २३२ २
नवो मत्सराः प्रसुतः साकमीरते । तन्तुं ततं परिसर्गास आशवो नेन्द्राहते पवते धाम किञ्चन ।। उपो मतिः पृच्यते सिच्यते मधुमन्द्राजनी चोदते अन्तरासाने ।
२ ३
१ २
3 7 २ ३ १ २३ १२
3 २उ
उ १ २
3 7 २
3
पवमानः सन्तनिः सुन्वतामिव मधुमां द्रप्सः परिवारमपति । उता मिमेति प्र
२
३१२३१ २ ३१२ २५
३२
१२
39 2 3 9 2 3 2 3 2 3 २
तियन्ति धेनवो देवस्यदेवी रुपयन्ति निष्कृतम् । अत्यक्रमीदर्जुनं वारमव्ययमत्कं न
३२३१ २
प्रतिवस्तोरहद्युभिः ॥ ११ ॥
२
3
3
3
३२
निक्तं परि सोमो अव्यत || ६ || अग्नि नरौ दीधितिभिररण्यार्हस्तच्युतं जन
३ २
3
३२
3 १२ ३१२
२ ३ २उ ३ १२ उउ २र
यत प्रशस्तम् । दूरेदृशं गृहपतिमथव्यम् || तमग्निमस्ते वसवा न्यूरवन्त्सु प्रतिचक्ष
१२३ १२
२ इ २ 3 २ ३ १२
अर
मवसे कुतश्चित् । दक्षाय्यो यो दम आस नित्यः || मेडो अग्ने दीदिहि पुरो नोऽजया सूर्या यविष्ठ । त्वां शश्वन्तउपयन्ति वाजाः ॥ १० ॥ श्रयं गौः पृश्नि
१ र
RT 3 9 2 3 3 प्र २
१ र
२२
37 2 3 9 2 32
३१२
39
2
3 S २
3 २उ
उ 9
रक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥ अन्तश्चरति रोचनास्य प्राणा
२ उ २
१ र २२
उर २र ३ २उ 3 १ २
3 1 2 3 9
२
दपानती । व्यख्यन्महिषों दिवम् । त्रिंशद्धाम विराजति वाक्पतङ्गाय धीयते ।
२ ३ २
इति प्रथमोऽर्धः प्रपाठकः
For Private And Personal
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
C8
3 १ २
प्र. ६. अर्धम० २॥ उत्तरार्चिकः ॥ ___ ऋषिः-१ गोतमोरादूगणः, वसिष्ठः तृतीयस्य । २,७ भरद्वाजो बार्हस्पत्यः। ३ प्रजापतिः । ४, १३ सोभरिः काण्वः । ५ मेधातिथि मेध्यातिथी काण्वः । ६ ऋजिश्वा ऊर्ध्वसमा च क्रमेण । ८,११ वसिष्ठः । हतिरश्चीः । १० सुतंभर आत्रेयः । १२, १६ नृमेधपुरुमेधौ । १४ शुनःशेष आजीगतिः । १५ नोधाः । १६ मेधातिथिः काण्वः । १७ रेणुर्वैश्वामित्रः । १८ कुत्सः । २० आगस्त्यः ॥ देवता-१, २, ७, १०, १२, १४ अग्निः । ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः । ४, ५, ६, १२, १६, १६, २० इन्द्रः ॥ छन्दः-१, २,७, १०, १४ गायत्री । ३, ६ अनुष्टुप् । ४, १२, १३, १६ भागाथं । ५ बृहती । ६ ककुप् सतोबृहती च क्रमेण । ८, ११, १५, १८ त्रिष्टुप् । १७ जगती । १६ अनुष्टुभौ बृहती च क्रमेण । २० बृहती, अनुष्टुभौ क्रमेण ॥ स्वरः-१, २, ७, १०, १४ षड्जः । ३, ६, १६ गान्धारः। ४-६ १२, १३, १६,२० मध्यमः। ८, ११, १५, १८ धैवतः । १७ निपादः ॥ ___ उपप्रयन्तो अध्वरं मन्त्रं वोचे माग्नये । आरे अस्मे च शृण्वते ॥ यः स्नीहि बीषु पूर्व्यः सजग्मानासु कृष्टिषु । अरशद्दाशुषे गयम् । स नो वेदो अमात्य मग्नी रक्षतु शन्तमः । उतास्मान्पात्वंहसः ॥ उत ब्रुवन्तु जन्तव उदग्निदृत्रहा जनि । धनञ्जयो रणरणे ॥ १ ॥ अग्ने युंश्वा हि ये तवाश्वासो देव साधवः। अरं वहन्त्याशवः ॥ अच्छा नो याह्यावहाभिप्रयांसि वीतये । आ देवान्सोमपीतये ॥ उदग्ने भारत द्युमदजस्रेण दविद्युतत् । शोचा विभाह्यजर ॥ २॥प्रमुन्वानायान्धसो मौ न वष्टतद्वचः । अप श्वानमराधसं हता मखन्न भृगवः॥ जाभिरके अव्यत भुजे न पुत्र औरयोः । सरजारो न योषणा वरी न योनिमासदम् ॥ सवीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥ ३ ॥ अभ्रातृव्यो । ना त्वमनापिरिन्द्र जनुषा सना. दसि । युधेदापित्वमिच्छसे ॥ न की रेवत सख्याय विन्दसे पीयन्ति ते सुरांचः। यदा कृणोषि न द समूहस्यादित्पितेव इयसे ॥४॥ आ त्वा सहस्रमाशतं युक्ता रथे हिरण्यये । ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोम पीतये ॥ आ त्वारये हिरण्यये हरी मयूरशेप्या । शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ।।
३ १ २ ३ १२
१२
२३ १२
१.
3१२
१ २
३ १ २ ३१२
५
र २र ३१२
३१र
२र३ २३ १ २३१२ र
२३ १२ ३१२३२ ३१र
२र
२
३१र जामिर 3१२
323 ३२ ३ र १२ ३१
न पत्र आण्याः । सरज्जारा २३१२३ २ ३ २ ३ १२
२३
3.१.२
मास
अव्यत
२ ३१
र
२२१२
3१ २ ३१
३१ २ ३ १२
२ ३१२ ३
१
२
२१
3
२३२३२३२३१
For Private And Personal
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६०
www.kobatirth.org
सामवेदसंहिता |
प्र० ६. अर्धप्र० २ ॥
२३
२
39 ?
पिवा त्वाऽश्ऽस्य गिर्वणः सुतस्य पूर्वपा इव । परिष्कृतस्य रसिन इयमासुतिश्चारु
Acharya Shri Kailashsagarsuri Gyanmandir
१ २
१ २ ३१३ ३२ 3 १र २२ ३१२ 3 9 2
3
मैदा पत्यते || ५ || सोता परिषिचताश्वं न स्तोम मतुरं रजस्तुरम् । वनमक्षमुदप्रुतम् ।। सहस्रधारं वृषभं पयोsहं प्रियं देवाय जन्मने । ऋतेन यजातो
१२३१२
39 2
3 9
३१२ 3 2 3 2 3
392
३ १र २२ ३२ 3 2 ३ २
३२ ३१२
3 9 २३१ २
विवा राजा देव ऋतं बृहत् || ६ || अग्निर्वृत्राणि जङ्घनद्रविणस्युर्विपन्यया ।
१ २
३ १र
9.3 3 २ 37 3 9
२
२र
3 3 3१२
१ २ ३
समिद्धः शुक्र आहुतः || गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे । सीदन
3
२ 3 २ 3 R
१ २ 3 2 3 9 23
तस्य योनिमा || ब्रह्म प्रजावदाभर जातवेदो विचर्षणे । श्रग्ने
3 २३१२३ २
3 २ ३१ २
3
१२ ३१२
३२ 32 3
॥ ७ ॥ श्रस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्तरसम् । सुतः पवित्रं
92 392 उ२३१२ ३२ 3 १२
3 9 २२
३ २
१ २
3
पर्येतिरेभन् मितेवसद्म पशुमन्ति होता || भद्रा वस्त्रा समन्या ३० वसानो महान् कविन्निवचनानि शंसन् । आवच्यस्व चम्बोः पूयमानो विचक्षणो जागृविर्देन
१२
39
२
१२
२ 3
9
39
3 2 3
3 2
33
वीतौ ॥ समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां तो अस्मे । अभि
२३ १ २ ३१२ ३ ३ १
3 २ उ १ २
२ ३ २ 3 १ २
स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥ ८ ॥ एतोन्विन्द्रं स्तवाम
२
२ 3 3 3 2 23
3
3
शुद्धं शुद्धेन साम्ना । शुद्धेरुक्यैर्वादृध्वांसं शुद्धैराशीर्वान्मम । इन्द्र शुद्धो न । ॥
२२ ३२ १२ २र
93
3 9 3 9 २३१ २
३ २ ३१२ २र
3 9 २
१ २
आगहि शुद्धः शुद्धाभिरूतिभिः । शुद्धो रयिन्निधारय शुद्धो ममद्धि सोम्य ॥ इन्द्र
३ १२
३१२ 3 2 3 9 २
3 र २र
शुद्ध रत्नानि दाशुषे । शुद्धो वृत्राणि जिघ्नसे शुद्ध वाजं सि
शुद्धो हि नो र पाससि ॥ ६ ॥
3 र
२र
3 2 39 २ ३ १२ ३१ २
3 १
अग्ने स्तोमं मनामहे सिद्धमय दिविस्पृशः । देवस्य द्रविणस्यवः । अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । स यक्ष दैव्यं जनम् ॥ त्वमग्ने
२
3 9
२ २ ३ १२ २५ ३ २ १ २ ३२ ३१२
१२
१२
3 2.3
3 २
१ २ ३१२ २२
3 9 239
समथा सिजुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते ॥ १० ॥ अभि त्रिपृष्ठ
31 २
3933 १२
२५ 3 9 2 3 9
वृषणं वयोधामङ्गोषिणमवावत वाणीः । वनावसानो वरुणो न सिन्धुर्विरत्नधा
२ 3
9 २
१२ 3
१२ 3 92 3 9 ર
3 9 २३ १२
दयते वार्याणि ॥ शूरग्रामः सर्ववीरः सहावाजेता पवस्व सनिता धनानि ।
3 १२
392
३१र २र
३ १र
२र ३ १२
३१२
39 R
3 9
२र 3 9 २
३१र २र ३२ ३ १२
२र
२३
तिग्मायुधः चिप्रधन्वा समत्स्वषाढः साद्दान् पृतनासु शत्रून् || उरुगव्यूतिरभयानि कुण्वन्त्समीचीने पवस्वा पुरन्धी । अपः सिषासन्नुषसः स्वा०३ ऽर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ।। ११ ।। त्वमिन्द्रयशा अस्सृजीषी शवसस्पतिः । त्वं ट
3
3 9
3
9 २
३ २उ 3 2 392
392
१२
392 392 3 १ २
त्राणिहं स्यप्रतीन्येक इत्पूर्वनुत्तश्चर्षणीधृतिः ॥ तमु त्वा नूनमसुराचेतसं राधो
For Private And Personal
39 २.
३२३१ २
3 9 ૨
३ १ २ 3
भागमिवेमहे | महीवकृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो भुवन् ॥ १२ ॥
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
म० ६. अर्धप्र० २ ॥
www.kobatirth.org
उत्तरार्चिकः ॥
९ २
२३ १
२र३१२
3 2 ३१ २ ३१ २
3 7
याजैष्ठं त्वा वट्टमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् || अपा
3 2 3 १२
Acharya Shri Kailashsagarsuri Gyanmandir
२र 3 १२ 39 2
१ २ ३२ ३ १२ ३ ३ ३ २उ
पातं सुभगं सुदीदितिमग्निम् श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपा
है ?
3 9 २
३ २
१२
३ २४ 3 × ૩ १२३ २ ३ १ २ उ
3
मासुम्नं यक्षते दिवि ।। १३ ।। यमग्ने पृत्सु मर्त्यमवा वाजेषु यज्ञ्जुनाः । स यन्ता शश्वतीरिषः || न किरस्य सहन्त्य पर्यंता कयस्यचित् । वाजो अस्ति श्रवाय्यः।।
9
१
3 9
।
१२ २२ ३ १२ 3 9 2 ३ १२
१ २
3 9
3
स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । विप्रेभिरस्तु सनिता || १४ || साक
9 २
3 9 23 २३ १ २
32 3 १२
२३ 97 ३ १३ २ह 3
मुत्तो मर्ज्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य
१२
3 2 ३ २
२ 3 R 3
२२
3 पूर २र
9
द्रोणन्नन अत्यो न वाजी ।। सं मातृभिन्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो
३२
२ ३ १२ २५ ३ १ २ ३ :र
२३
39 २ 2 9 ર
39र
अद्भिः । मर्यो न योषामभिनिष्कृतं यत् संगच्छते कलश उस्त्रियाभिः । उत प्र
३२ ३
२२ 3 २३१ २ ३ २ ३ १ २
३ २
उ २३ २३ १२
पिप्य ऊरध्याया इन्दुर्द्धाराभिः सचते सुमेधाः । मूर्धानं गावः पयसा चमूष्व
3 १२ ३२
3 9 २ ३ २ ३ 9 २
3 9
१२ ३२
२
३१२
भिश्रीणन्ति वसुभिर्न्न निक्तैः ॥ १५ ॥ पिवा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । पिन बोधि समाये स्म अन्तु ते धियः । भूयाम ते सुमतौ वाजिनो वयं मा नस्तरभिमातये । अस्मा चित्राभिरवतादाभिष्टिभिरा नः सुम्नेषु यामय || १६ || त्रिरस्मै सप्तनवो दुदुहिरे सत्यामाशिरं परमे
3 3 3 1 २ ३१र
२र 3 १२
3 २
3 9 २
3 9 2 3 9
3
3 3
३२३१२
३ २ ३ १२ २र
3 2 3 १ २
३ २३१२२२०
१र
२र
व्योमनि । चत्वार्यन्याभुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्द्धत । स भक्ष
392 3 १ २ उ
3 9 २ ४ १ २
१२
3 R ३२ 3
/
माणो अमृतस्य चारुण उभे द्यावा काव्येना विशश्रथे । तेजिष्ठा अपो महना 습
१ २
२
3 92 32 3 १२ 3 १ २ 3 २
३१
२२ ३१ २
परिव्यत यदी देवस्य श्रवसा सदो विदुः ॥
अस्य सन्तु केतवोऽमृत्यवो दाभ्यासो जनुषी उभे अनु । येभिर्तृम्णा च देव्या च पुनत आदिद्राजानं मनना
39 R ३१र २र १२३ 9 २ ३ २२
3 9
२र
392
३ २ ३ २ उक२र
३ २
2 3 र १२
३१ २
अगृभ्णत ।। १७ ।। अभिवायुवीत्यर्षा गृणानोऽश्ऽभि मित्रावरुणा पूयमानः ।
३ १२ २५ 3 १२
3 2 3 9 3 १२ ३ १ २
3 9 २र
33 २ ३
अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् || अभि वस्त्रा सुवसनान्यर्षा
323 39 R ३ १२
३ २ 3 १र २२. 3 १२ 3 9 २ ३१ २
भिधेनूः सुदुघाः पूयमानः । अभि चन्द्रा भवे नो हिरण्याभ्यश्वानि देव
१ २ ३१ २.७क २२ ३१ ३ 3 १२
१ र
२२
द्रविणमनवामाभ्यार्षेयं जमदग्निवनः || १८ || यज्जा यथा
3 9
3 १
३ २उ
3 9 २
३१ २
सोम || अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः । अभियेन
१२
3
२
9 2 3 9
हत्या । तत्पृथिवीमप्रथयस्तदस्तभ्ना
मघवन्वृत्र
3
उतो दिवम् ।। तते यज्ञो अजायत तदर्क
१र २र 3 १.२ उ २ ३ २उ 3 9 २
3 9 2 39273
३१र २र
१र
उत इस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् || आमासु पकमैरय आ
For Private And Personal
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६२.
www.kobatirth.org
सामवेदसंहिता |
२र
७ २
377
२२
૨
3 2 3
१ २
३ २
सूर्य रोहयो दिवि । धर्म न सोमं तपता सुदृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥ १६ ॥
२३
२२ 3
१२
3 १र
२२
१ २ 3 2
२
3 92 3, 9
मत्स्यपाय महः पात्रस्येव हरिवो मत्सरो मदः । वृषा ते वृष्ण इंदुवजी सह
3
3 2 3 2 ३१ २
मोषः पात्रं न शोचिषा ॥ २० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
39 2
२ 9
3 २उ 3
२ ३ १२
3 9 2
39
२
सातमः ॥ श्र नस्ते गन्तुमत्सरो वृषा मदो वरेण्यः । सहावां इन्द्रसानसिः पृत
प्र० ६. अर्धप्र० ३ ॥
२उ
3
१२
3 2 3 9 २ 3 २उ
नाषाढमर्त्यः ।। त्वं हि शूरः सनिता चोदयो मनुषो रथम् । सहावान्दस्युमव्रत
इति द्वितीयोऽर्थः प्रपाठकः
ऋषिः - १ कविर्भार्गवः । २, ६, १६ भरद्वाजो बार्हस्पत्यः । ३ असितः का श्यपो देवलो वा । ४ सुकक्षः । ५ विभ्राट् सौर्यः । ६, ८ वसिष्ठः । ७ भर्गः प्रागाथः । १०, १७ विश्वामित्रः । ११ मेधातिथिः काण्वः । १२ शतं वैखानसाः । १३ यजत यात्रेयः । १४ मधुच्छन्दः वैश्वामित्रः । १५ उशनाः । १८ हर्यतः प्रागाथः । १६ बृहद्दिव आथर्वण । २० गृत्समदः ॥ देवता - १, ३, १५ पवमानः सोमः | २, ४, ६, ७, १४, १६, २० इन्द्रः । ५ सूर्यः । ८ सरस्वान् । सरस्वती । १० सविता | ११ ब्रह्मणस्पतिः । १२, १६, १७ अग्निः । १३ मित्रावरुणौ । १८ अग्निर्हवींषि वा ॥ छन्द: – १, ३, ४, ८, ६, १०–१४, १७, १८ गायत्री । २ बृहती चरमस्य अनुष्टुप् शेषः । ५ जगती । ६, ७ मागार्थं । १५, १६ त्रिष्टुप् । १६ वर्धमाना पूर्वस्य गायत्री उत्तरयोः । २० अष्टिः पूर्वस्य प्रतिशकरी उत्तरयोः ॥ स्वरः- .१, ३, ४, ८, ६, १०-१४, १६ -- १८ षड्जः । २ मध्यम चरमस्य गान्धारः । ५ निषादः । ६, ७ मध्यमः । १५, १६ धैवतः । २० मध्यमः पूर्वस्य पञ्चमः उत्तरयोः ॥
For Private And Personal
१२
३२उ
3 २३२ ३१२ २३ 3
9 2 397
२र ३ २
3
पवस्व दृष्टिमा सु नोsपामूर्ति दिवस्परि । अयक्ष्मा बृहतीरिषः ॥ तया पवस्व
923
२ ३ 9 २ ३१२ २र
9 २ 3 १२
33
३१२
3 १ २ ३.१२
धारया यया गाव इहागमन् । जन्या स उप
नो गृहम् ।। घृतम्पवस्व धारया यज्ञेषु देववतमः । अस्मभ्यं दृष्टिमापव ॥ सन अजेव्याऽ ३ ऽव्ययं पवित्रं धावधारया |
३१२
3
२ 9
१२ ३१र २२
३२
१ २ 3१२
39 2
३१ २
323 १ २
३२
39 2
२ 39
3 २३२३१२
देवासः शृणवन् हिकम् || पवमानो असिष्यदद्रतांस्यपजङ्घनत् । प्रत्नवद्रोचयन्नुचः
9 2 3 9 २ .3
7
2
3
3 २ 3
२
॥ १ ॥ प्रत्यस्मै पिपष विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ।। एमेनं प्रत्येतन सोमेभिः सोमपातमम् । अमत्रेभिर्ऋजीषिणमिन्द्रं सुतेभि
3
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
3१२२ १२३१२
।
३२उ ३१
र
३ १ २
३ २ ३१
३२३ पर
२
3१ २
२३१ २ ३
३२ ३१
१२
,
39२. ३१ २.
१ २ ३१र २र ३१२ उकर
3१२
२ ३१२
३१र
२र ३२३१२३१
३२ ३१.
२३
प्र० ६. अर्धप्र० ३ ॥ उत्तराचिकः।। रिन्दुभिः॥ यदी सुतेभिरिन्दुभिः सोभेभिः प्रतिभूषथ । वेदा विश्वस्य मेधिरो धृषत्तमिदेषते ।। अस्मा अस्मा इदन्धसोऽधर्यो प्रभरासुतम् । कुवित्समस्य जन्यस्य शर्द्धतोऽभिशस्तेरवस्वरत् ॥ २ ॥ बभ्रवे न स्वतवसे रुणाय दिविस्पृशे । सोमाय गाथमर्चत ॥ हस्तच्युतेभिरद्रिभिः सुतं सोम पुनीतन । मधावाधावता मधु ॥ नमसेदुपसीदत दधे दभिश्रीणीतन । इन्दुमिन्द्रे दधातन ॥ अमित्रहा विचर्षणिः पवस्व सोम श गवे । देवेभ्यो अनुकामकृत् ॥ इन्द्राय सोम पातव मदाय परिषिच्यसे । मनश्चिन्मनसस्पतिः ॥ पवमान मुवीर्य रयिं सोम रिरीहिणः । इन्दविन्द्रेण नो युजा ॥ ३ ॥ उद्देदभिश्रुतामघं वृषभन्नापसम् । अस्तारमेषि सूर्य ॥ नव यो नवति पुरो विभेद बाहोजसा। अहिं च वृत्रहावधीत् ॥ स न इन्द्रः शिवः सखाश्वावद्रोमद्यवमत् । उरुधारेव दोहते ॥ ४ ॥ विभाड् बृहत्पिबतु सोम्यं मध्वायुधद्यज्ञपतावविदूतम् । वातजूतो यो अभिरक्षात त्मना प्रजाः पिपर्ति ___3र . २र ... 3 २०७१र २र. - 3 १२३ ११.३.२ ३ १.२ 3 १र २र बहुधा विराजति ॥ विभाड् बृहत्सुभृतं वाजसातमं धर्म दिवो धरुणे सत्यमर्पितम् । अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिज्ञ असुरहा सपतहा ॥ इदं श्रेष्ठं ज्योतिषां ज्योबिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । विश्वभाड्भाजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥ ५ ॥ इन्द्र क्रतुन्न आभर पिता पुत्रेभ्यो यथा । शिक्षाणो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥ मा नो अ. ज्ञाता जना दुराध्योऽमाशिवासोऽवक्रमुः। त्वया वयं प्रवतः शश्वतीरपोऽति शुर तरामसि ॥ ६ ॥ अद्याद्या श्वश्व इन्द्र त्राख परे च नः । विश्वाच नो ज. रितन्त्सत्पते अहा दिवा नक्तंच रतिषः ॥ प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो वीर्याय कम् । उभा ते बाढू वृषणा शतक्रतो नि या वजे मिमिततुः ॥ ७ ॥जनीयन्तोन्वग्रवः पुत्रीयन्त सुदानवः । सरस्वन्तं हवामहे ॥ ८ ॥ उत नः प्रिया मि
भो वस्य धीमहि । धियो यो नः प्रचोदयात् ॥ १० ॥ सोमानां स्वरणं कृणुहि ब्र. मणस्पते । कक्षीवन्तम् य औशिजः ॥११॥ अग्न आयूंषि पवसे आ सुवोर्ज
१ २ १
२ ३१ २ ३
१.२३.१
२ ३ १
२ ३२
उउ . ३
१
२ 3.
२७ १२३१२
२
३१२ ३ २ १ २ ३१
१२ ३२ ३२३१२
३२ ३ २ ३२३१ २३१२
3 घर
र
१ २ ३१ २ ३
१.२
२३ १२
१
२
३ १ २
२
३
यन्ताव
३१ २ ॥ उतनः १२.र.
१ २ ३१ २३१२१
यासु सप्त स्वसा मुजष्टा । सरस्वती स्तोम्यान ।
१२
२३१ २ ३१3
3 १२ ३
१
२
३ २
२ ३ १ २
३
२
२३
For Private And Personal
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४
3 २३२
3
१२ ३१२गर : ३ १.२३१२
भ्रम २ २३१ २ ३ १२
२ ३ २ ३१२
१
२
३
(a
२
२३१
उकर
३१ २३ १२३१०२
र
३१२.
३२
१२. ३२३ २३
३
३२३१.२.३ १२१
सामवेदसंहिता। प्र० ६. अर्धप्र० ३ ॥ मिष चनः । आरे वाधस्व दुच्छनाम् ॥ १२ ॥ ता नः शक्तं पार्थिवस्य महि रायो दिव्यस्य । महि वा क्षत्रं देवेषु ।। ऋतमृतेन सपन्तोपिरन्दक्ष माशाते । अं. दुहा देवी वर्द्धते ।। दृष्टियावा रीत्यापेपस्पती दानुमत्याः। बृहन्तं गतमाशाते ॥ १३ ॥ युञ्जन्ति ब्रनमरुपं चरन्तं परितस्थुषः । रोचन्ते रोचना दिवि ॥ यु
३२ ३ १ २ जन्त्यस्य काम्या हरी विपक्षसा रथे । शोणा धृष्ण नृवाहसा ॥ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुपनिरजायथाः॥१४॥ अयं सोम इन्द्र तुभ्यं सु
२३१ २ उपर . २२३२उ ३११ न्वे तुभ्यं पवते त्वमस्य पाहि । त्वं हयं चकृषे वं वष इन्दुं मदाय युज्याय सो२ २३ २३१ २३१२. ३२ १२ २३ १ २ मम् ॥ स ई रथो न भुरिषाड़योजि महः पुरूणि सातय वसूनि । आदी विश्वान हुष्याणि जाता स्वर्षाता वन ऊो नवन्त ॥ शुष्मी शर्थो न मारुतं पवस्वानभि
3 २३ ३ २ २ ३ २ ३ १ २ ३ १२ 3१ २ ३ २३ शस्ता दिव्या यथा विद् । आपो न मत सुमतिर्भवा नः सहस्राप्साः पृतनापाड् न यज्ञः ॥ १५ ॥ त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानुषे जने ॥ स नो मन्द्राभिरधुरै जिहाभिर्यजा महः । आ देवान्वक्षि यति च ।। वेत्था हि वेधो अध्वनः पथश्च देवाजसा । अग्ने यज्ञेषु सुक्रतो ।। १६ ॥ होता देवो अ. मर्यः पुरस्तादेति मायया । विदथानि प्रचोदयन् ॥ वाजी वाजेषु धीयतेऽध्वरेषु प्रणीयते । विप्रो यज्ञस्य साधनः ॥ धिया चक्रे वरेण्यो भूतानां गर्भमादधे ।द
स्य पितरं तना ॥ १७ ॥ आ सुते सिञ्चत श्रियं रोदस्योरभित्रियम् । रसा दधीत वृषभम् ॥ ते जानत स्वमोक्याऽ३सवत्सासो न मातृभिः । मिथो न सन्त जामिभिः ॥ उप स्रकेषु वप्सतः कृण्वते धरुणं दिवि । ३ ॥ १८ ॥ तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानोनि२र 3 २ ३ २ ३ २ ३ २३ १ २ ३ १र २र 3 3 २ ३ १ २ ३ १ २ 3 रिणाति शमन यं विश्वे मदन्त्यूमाः।।वाधानः शवसा भूर्योजाःशत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनश्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥ त्वक्रतुमपि. कृजन्तिविश्वे दियदेते त्रिभेवन्यूमाः । स्वादोः स्वादीयः स्वादुना सजा समदः सुमधु मधुनाभियोधीः ॥ १६ ॥ त्रिकद्रुकेषु महिषी यवाशिरं तुविशुष्मस्तपत्सो२र७१ २ १ २ ३२ १ ममपिबहिष्णुना सुतं यथावशम् । स ई ममाद महिकर्म कतवे महामुरुं सैनं स.
२३१२३१ २
३१२
२
३.१
२
७
॥
रस
332 १२
.
१.२
३ २उ ३ २ अग्ना नमस्वः
१र २र३१२
२३ १२ ३२ ३२३१२
3 २३२.३ १२१२३
३१२
3 १२३ १ २
For Private And Personal
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र० ६. अर्धप्र० ३ ॥
www.kobatirth.org
उत्तराचिकः ॥
૨ ३ २ 397 २६ 3 T २र
3 R 3 97 २२
३१₹ २२
श्रदेवो देवं सत्य इंदु : सत्यमिन्द्रम् ॥ साकं जातः क्रतुना साकमोजसा ववक्षिथ
3 2 3 २ उक
३ २३ ३ १ २
२ ३ १ ૧ ३२ उ
3 2 3 92
साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । दाता राधस्तुवते काम्यं वसु प्रचे
3
२
3 R ३२ ३१र २र 397 २३
२ 3
१२
१
तन सैन सचदेवो देवं सत्य इदुः सत्यमिन्द्रम् | अध त्विषीमाँ अभ्योजसा कृ
Acharya Shri Kailashsagarsuri Gyanmandir
२ ३१२३ १र २र
3 २ ३ १२
१ २ ३ २
विधाभवदा रोदसी अवृणदस्य मजमना प्रवावृधे । अधत्तान्यं जठरे प्रेमरि
२
3 9 23
3
३१र २र
च्यत प्रचेतय सैनं सचदेवो देवं सत्य इन्दुः सत्यमिन्द्रम् ॥ २० ॥
इति तृतीयोऽर्धः प्रपाठकः षष्ठश्च
प्रपाठकः समाप्तः
६५
For Private And Personal
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ सप्तमः प्रपाठकः ॥
ऋषिः-१ प्रियमेधः । २ नृमेधपुरुमेधौ । ३,७ व्यरुणत्रसदस्यूः। ४ शुनः शेप आजीगतिः । ५ वत्सः काण्वः । ६ अग्निस्तापसः । ८ विश्वमना वैयश्वः । 8 सामति । १०वसिष्ठः । ११ सोभरिः काण्वः। १२ शतं वैखानसाः ।१३ वसूयव आत्रेयाः । १४ गोतमो राहूगणः । १५ केतुराग्नेयः । १६ विरूप आंगिरसः॥ देवता-१, २, ५, ८, इन्द्रः। ३, ७ पवमानः सोमः । ४, १०-१६ अग्निः । ६ विश्वेदेवाः । ६ सामेति ॥ छन्दः-१, ४, ५, १२-१६ गायत्री । २, १० प्रागाथं । ३,७,११ बृहती । ६ अनुष्टुप् । ८ उष्णिक ।६ निच. दुष्णिक् ॥ स्वरः-१,४,५,१२-१६ षड्जः । २,३,७,१०,११ मध्यमः। ६ गान्धारः। ८,६ ऋषभः॥
१२ १२ ३२ ३२ ३ २३१२
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । सूनुं सत्यस्य सत्पतिम् ॥ आ हर
३१ अाभ प्र ३३ २३१२
प्रत्यस्य स
मच
१.२
२३ २३१ २,
१ २३ २१
१ २
३२
२३ २३.१ २ ३१२
२३ १
२
२
३
१
२ अर
यः समृजिरेऽरुषीरधि बर्हिषि त्राभिसन्नवामहे ।। इन्द्राय गाव आशिरं दुदुहे वजिणे मधु । यत्सीमुपहरे ि
१ ॥ आ नो विश्वास हव्यमिन्द्रं समत्सु २३ १ २ ३ १२ भूषत । उप ब्रह्माणि सवनानि वृत्रहन् परमज्या ऋचीषम ॥ त्वं दाता प्रथमो
२र ३ १ २ १ ३ २० ३२ राधसामस्यसि सत्य इशानकृत् । तुवि द्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो
२ ३२33क २२ ३.२ ३ २ ३१ र १२ र पं पूयं यदुक्थ्यं महो गाहादिव आनिरधुक्षत । इन्द्रमभि
३२ ३ १ २ ३ १ २ ३ १ २ ३ २ उकरर जायमानं समस्वरन
पादी केचित्पश्यमानास प्राप्यं वसुरुचो दिव्या अभ्य
२
३ १र
३२ ३ १२.
३२ ३१२
महः॥२
२र३१ २
नूषत । दिवो न वारं सविता व्यूर्णते ॥ अध यदि पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । यूथे न निष्ठा वृषभो विरांजसि ॥ ३ ॥ इममूषु त्वमस्माकं सनिं गायत्रन्नन्यांसम् । अग्ने देवेषु प्रवोचः॥ विभक्तासि चित्रभाना
२३ १ २३२३.२ ३१२
३१
सिन्धोरूर्मा उपाकया । सद्यो दाशुषे चरसि ॥आ नो भज परमेष्वा वाजेषु ___ 3३२ २ ३ २ ३ १ २ मध्यमेषु । शिक्षा वस्वो अन्तमस्य ॥ ४ ॥अहमिद्धिपितुः परिमेधामृतस्य जग्रह।
For Private And Personal
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प० ७. अर्धप्र० १ ॥
उत्तरार्चिकः ॥
३२३२३१ २३१२
२3.
3
२३२३२१
२१र २र२ २३२
१र २र३ १२
२३ १ २ ३ २ ३२३१२
२२३२३ २३
३ १ २३ १र२र ३१
१ २ ३१२ .
3१
र
२
३२ ३१२....
३१
२२३
१२.३.१२
२र३२ (सा तत१२ 3
3 २ ३ र
र ३२३१२
१ २ ३ १र २र३
१२
3१ २.२ २३ २ ३ ११3१२ ३ १ २
१ २ ३.
२ ३ २ ३ १२
पर
र
१र
२र
३२२११२३ २३१ २ ३ १ २
२३२३
२
३.२ 3१२३ २
१
२
३
२
३
२
३
१
२
अहं सूर्य इवाजनि । अहं प्रतेन जन्मना गिरः शुम्भामि कण्ववत् । येनेन्द्रः शष्ममिधे ॥ ये त्वामिन्द्र न तष्टऋपयो ये च तुष्टवः । ममेद्रद्धेस्व सतः ॥५॥ अग्ने विश्वेभिरग्निभिोंषि ब्रह्म सहस्कृत । ये देवत्रा य आयुषु ते. भिनॊ महया गिरः ॥ प्रस विश्व भिरग्निभिरग्निः स यस्य वाजिनः । तनये तोके अस्मदा सम्यकाजः परीकृतः ॥ त्वं नो अग्ने अग्निभिब्रह्मयज्ञं च वर्द्धयः। त्वं नो देवतातये रायो दानाय चोदय ॥
त्वे सोम प्रथमा वृक्तबर्हिपो महेवाजाय श्रवसे धियं दधुः । स त्वं नो वीर वीर्याय चोदय ॥ अभ्यभि दिथोत्सं न कञ्चिजनपानमक्षितम् । शर्याभिर्न भरमाणो गभस्त्योः ॥ अजीजनो अमृत मत्त्यायकमृतस्य धमेन्नमतस्य चारुणः । सदासरो वाजमच्छा सनिष्यदत ।। ७ ।। एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु । प्र राधांसि चोदयते महि. त्वना ।। उपो हरीणां पति राधः पृञ्चन्तमब्रवम् । ननं श्रधि स्तवतो अश्वस्य ।। न ह्यांऽ३ऽग पुरा च न जज्ञे वीरतरस्त्वत् । न की राया नैवथा न भन्दना ॥८॥ नदं व औदतीनां नई योयुवतीनाम् । पति वो अध्न्यानां धेनूनामिपुथ्यसि ॥६॥ देवो वो द्रविणोदाः पूर्णा विवष्टा सिचम् । उद्धा सिञ्चध्वमुप वा पृणध्वमादिदो देव
ओहते ॥ तं होतारमध्वरस्य प्रचेतसं वाई देवा अकृण्वत । दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ १० ॥ अदर्शि गातुवित्तमो यस्मिन्त्रतान्यादधुः । उपोषु जातमार्यस्य वद्धनमग्नि गरः॥ यस्माद्रेजन्त कृष्टयश्चकृत्यानिकृ. रावतः । सहस्रसां मेध साताविव त्मनाग्निं धीभिर्नमस्यत । प्रदेवोदासो अग्निदेव इन्द्रोन मय्मना अनु मातरं पृथिवीं वि वाढते तस्थौ नाकस्य शमणि ॥११॥ अग्न आयूंषि पवसे अासुवीर्ज मिषश्चन । आरेवाध स्खदुच्छुनाम् ॥ अग्निऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् ॥ अग्ने पवस्व स्वपा अस्मै वर्चः सुवीर्यम् । दधद्राय मयि पोषम् ॥ १२ ॥ अग्ने पावक रोचिषा मन्द्रया देवजिह्वया । प्रादेवान्वति यत्ति च ॥ तं त्वा घृतस्नवीमहे चित्रभानो स्वदेशम् । देवा आ वीतये वह ॥ वीतिहोत्रं त्वा कवे युमन्तं समिधीमहि । अग्ने बृहन्तम
3.१ २३२३१ २३२
---TOTTON
तमा
व्रतान्यादध
नाय दाशप ।।१० २३२ ३१र २र३ १२ 33 २
१ २
२ ३.१२
१२ १२
२
3
२ ३.२ ३१२
३२३ रावतः।
३१ मंधस
३१ २
३
१ २
३ २3 - 3
अग्न १२ ३ २ पवमानः पाञ्चज
39.२
३२
१२ ३ १ २ ३१र
स्व स्वपा प्रस्म
For Private And Personal
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१
२
३ २ ३१२
२
३१ २.
3
१
३
२ ३१२ 31२ ३.१२ १२. ३
३.१२
.३
२.३
२
१२
१.२
३२ 33
सामवेदसंहिता। प्र० ७. अर्धप्र०२॥ ध्वरे ॥ १३ ॥ अवा नो अग्ने ऊतिभिर्गायत्रस्य प्रभर्मणि । विश्वासुधीपुवन्य।
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । विश्वासु पृत्सु दुष्टरम् ॥ आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् । माडीकं धेहि जीवसे ॥१४॥ अग्नि हिन्वन्तु नो धियः सप्तिमाशुमिवाजिपु । तेन जेष्म धनं धनम् ॥ यया गा करा
२ र तवोत्या। तां नो हिन्व मघत्तये ।। आग्ने स्थूरं रयिं भर पृथं गो
१२ ३२ २.३ १ २ ३ २३ र मन्तमश्विनम् । अधि ख वर्त्तया पविम् ।। अग्ने नक्षत्रमजरमासूर्य रोहयो दिवि ।
अग्न नक्षत्रम
१ २ ३२३१ २ ३ २३_१२ ३२ दध ज्योतिर्जनेभ्यः ॥ अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । बोधास्तोत्रे व
२ 32 3२ उर र ३ २ 3 3 र र यो दधत् ॥ १५ ॥ अग्निमूर्धादिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥ इशिष वार्यस्य हि दात्रस्याग्न स्व-पतिः। स्तोता स्यां तव शमणि॥ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते । तव ज्योतीप्यर्चयः ॥ १६
इति प्रथमोऽधः प्रपाठकः
२उ
२२ ३.१२३ मन्तमार २३ २ ३१२
ऋपिः-१,११ गोतमो राहगणः। २,६ विश्वामित्रः। ३ विरूप आंगिरसः । ४,७ भर्गः प्रागाथः। ५ चितः । ६ उशनाकाव्यः । ८ सुदीतिपुरुमीळ्ही तयोर्वान्यतरः । १० सोभरि काण्वः । १२ गोपवन आत्रेयः । १३ भरद्वाजो वा. हस्पत्यो वीतहव्यो वा । १४ प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः॥ अग्निर्देवता ॥ छन्दः-१-३, ६,६,१४ गायत्री। ४,७,८ प्रागाथं । ५ त्रिष्टुप् । १० प्रागाथं काकुभं । ११ उष्णिक् । १२ अनुष्टुप् प्रथमस्य गायत्री चरमयोः। १३ जगती।स्वरः-१-३,६, ह,१४ षड्जः । ४,७,८,१० मध्यमः। ५ धैवतः। ११ ऋषभः । १२ गान्धारः प्रथमस्य षड्जः चरमयोः । १३ निषादः॥
कस्त जामिर्जनानामग्ने को दाश्वध्वरः। को ह कस्मिन्नसिश्रितः॥ त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यः ॥ यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् । अग्ने यति स्वन्दमम् ॥१॥ ईडेन्योनमस्यस्तिरस्तमांसि दर्शतः । समग्निरिध्यते वृषा ॥ दृषो अग्निः समिध्यतेऽश्वो न देववा
13 3 3र,२ र ३ २ ३
२ करेर
कर
२. ३१२
३२
२
३
१
२
३
१
२र३
१ २
३
२
३ २ ३२
३
२
३
१र
27
३१ २ उक२र३ १र
For Private And Personal
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२.
3१ २२ २३
२
२. ३२
१२३१ २७.१२३
२
१२
३ २ १२३१२
र ३.१२
२३१२३१ २
तार मृत्विजं चित्रभानु विभावसुम
प्र० ७. अर्धप्र० २॥ उत्तरार्चिकः ॥
६६ हनः। तं हविष्मन्त ईडते ॥ वृषणं त्वा वयं वृषन् वृपणः समिधीमहि । अग्ने दीयतं बृहत् ।। २ ॥ उत्ते वृहन्तो अञ्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ई. रते ।। उप त्वा जुट्ठोऽ३मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः॥ मन्द्रं हो
। अग्निमीडे स उ श्रवत् ॥ ३ ॥ पाहि नो अग्न एकया पासूऽ३ ऽत द्वितीयया । पाहि गीर्भिस्तिमुभिर्जाम्पते पाहि चतभि वसो ॥ पाहि विश्वस्मादासो अरावणः प्रस्म वाजेषु नो व । त्वामिद्धि नेदि , देवतातय आपि नक्षामहे दृधे ॥ ४ ॥ इनो राजन्नरतिः समिद्धोरौद्रो दक्षाय सुपुमां अदर्शि । चिकिद्विभाति भासा बृहता सिक्रीमेति रुशतीभपाजन ।। कृष्णां यदेनीमभिवर्पसाभूजनयन्योषां वृहतः पितुजोम् । ऊर्दू भानुं सूर्यस्य स्तभायं दिवो वसुभिरतिविभाति ॥ भद्रो भद्रया सचमान आगात स्वसारं जारो अभ्येति
२र.३२३१ २ ३२ ३२
र ३१र२र३ २ ३ २३१ २
२
३२
१
३१र हर
३२
३१
र
३१र२र
३२ ३२ ३ १ २
३
२
3
१
२
३
२
उकर.
२र३२ ३ २३१२३ १.२३२ ३ १२ पश्चाता सुप्रकतद्याभराग्नावतिष्ठन्नुशाद्भवणेराभराममस्थात् ।। ३१. २३१२
३१.२ १२३२३,
२
०२
३१२
२३ २उ
३२.३.१
२
३
२
२ ३
१ २ ३२ ३१.२
3.२ १२३
3 २३ १२३२ ३१र २
वरन्त्यध्वर । ऊ ३१ २ ३ १ २
9
॥
१ २ ३ २ ३२
३१२
अगिर ऊों नपादुपस्तुतिम् । वराय देव मन्यवे ॥ दाशेम कस्य मनसा यज्ञस्य सहसोयहो । कदुवोच इदं नमः ॥ अधा त्वं हिनस्करो विश्वा अस्मभ्यं सुतितीः । वाजद्रविणसो गिरः ॥ ६ ॥ अग्न आयाह्यग्निभिहोतारं त्वा वृणीमहे । आ त्वामनकु प्रयत्ता हविष्मती यजिष्ठं बहिरासदे ॥ अच्छा हि त्वा सहसः सूनो अङ्गिरः बुचश्चरन्त्यध्वरे । ऊर्जा नपातं घृतकेशमीमहेऽग्नि यज्ञेषु पूर्व्यम् ॥७॥ अच्छा नः शीरशोचिप गिरो यन्तु दर्शतम् । अच्छा यज्ञासो नमसा पुरुवसुं पुरुप्रशस्तमूतये ॥ अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् । द्विता यो भूदमृतो मर्येष्वा होता मन्द्रतमो विशि ॥ ८ ॥ अदाभ्यः पुर एता विशामग्निमानुषीणाम् । तूणीरथः सदा नवः ॥ अभि प्रयांसि वाहसा दावा अश्नोति मर्त्यः। क्षयं पावकशोचिषः ॥ साहान्विश्वा अभियुजः क्रतुर्देवानाममुक्तः । अग्निस्तुविश्वस्त ॥६॥ भद्रो नो अग्निराहतो भद्रारातिः सुभग भदो अ. ध्वरः । भद्रा उत प्रशस्तयः ॥ भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सुसासहिः। अवस्थिरा तनुहि भूरि शर्द्धतां वनेमा ते अभिष्टये ॥१०॥ अग्ने वानस्य गोमत
३२ ५ २१र१र१२३ २
३२ ३ २३१र
३२३ २३ १२३
१र
२र३
१
२
३
१
२
१ २०१२
१२
३
१र
२
3 २३ १२३२३१२
32 33 २
3१२ ३.१र २र३ २ ३ १ २
३३ २
२.१ २३१ २ ३ २
३२२
र २र ध्वरः। भद्रा उत प्रशस्त १२३ १ २ ३ २३ १०३१२३१२
२
३
१ २
३
१ २७
For Private And Personal
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता।
प्र० ७. अर्धप्र० ३ ।
3१
२
३२उ
मनाग्म
१.२ ३
२.३२३१२
१र२र३ २
१
२
२
३२ ३.१
२ ३.२ ३२
२३३२३१२३२३२ 3
ईशानः सहसो यहो । अस्मे देहि जातवेदामाहश्रवः ।। स इधानो वसुः कविर२ ३३ २ ३ २ ३२३ १ २ । ग्नि रीडेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ क्षपो राजन्नुत त्मनाग्म वस्तोरुतापसः । स तिग्मजम्भ रक्षसो दह प्रति ॥ ११ ॥ विशो विशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्नि वो दुर्य वचः स्तुपे रुषस्यमन्मभिः॥पञ्जनासो हविष्मन्तो मित्रं न सपिरासुतिम् । प्रशंसन्ति प्रशस्तिभिः।। पन्यां सजातवेदसं यो देवतात्युद्यता । हव्यान्यैरयदिति
समिद्धमग्नि समिधा गिराणे शुचिं पावकं पुरो अध्वरे धवम् । विमं होतारं पुरुवारमहंम् कविं सुनैरीमहे जातवेदसम् ॥ त्वां दूतमग्ने अमृत युगेयुगे हव्यवाई दधिरे पायुमीज्यम् । देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा निषेदिरे ॥ विभूषनग्न उभयाँ अनुव्रता दूतो देवानां रजसी समीयसे । यत्ते धीति सुमतिमाटणीमहे धस्मा नस्त्रिवरूपः शिवो भव ।। १३ ॥ उप त्वा जामयो गिरो देदिशतीहविष्कृतः । वायोरनीके अस्थिरन् ॥ यस्य विधात्ववृतम्बर्हिस्तस्थावसन्दिनम् ।
आपश्चिन्निदधा पदम् ॥ पदं देवस्य मीढुषो नाधृष्टाभिरूतिभिः । भद्रा सूर्य इवोपदृक् ॥ १४ ॥
। १२
३ १ २
३ २ ३ २३ १२3
३१ २
३२३१२३२ ३.२.३ २३१२ 3
इति द्वितीयोऽर्धः प्रपाठकः
ऋषिः-१, ८, १८, मेधातितिथिः काण्वः । २ विश्वामित्रः । ३, ४ भर्गः मागाथः । ५ सोभरिः काण्वः । ६, १५ शुनःशेप आजीगतिः । ७ सु. कनः। विश्वकर्मा भौवनः । १० अवानतः पारुच्छेपिः । ११ भरद्वाजो बा. ईस्पत्यः। १२ गोतमो राहगणः।१३ ऋजिश्वा । १४ वामदेवः।१६, १७ हर्यतः पागाथः देवातिथिः काण्वः । १६ पुष्टिगुः काण्वः । २० पर्वत नारदौ । २१ अत्रिः॥ देवता-१, ३, ४, ७, ८, १५-१६ इन्द्रः । २ इन्द्राग्नी। ५ अग्निः । ६ वरुणः । । विश्वकर्मा । १०,२०,२१, पवमानः सोमः।११ पूषा । १२ मरुतः। १३ विश्वेदेवाः । १४ द्यावापृथिव्यौ ॥ छन्दः-१, ३, ४, ८, १७-१६ प्रागाथं । २,६, ७, ११-१६ गायत्री । ५ बृहती । ६ त्रिष्टुप् । १० अत्यष्टिः ।
For Private And Personal
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ७. अर्धप्र० ३॥ उत्तरार्चिकः ।। २० उष्णिक् । २१ जगती ॥ स्वरः-१, ३, ४, ५, ८, १७-१६ मध्यमः । २, ६, ७, ११-१६ षड्जः । ६ धैवतः । १० गान्धारः। २० ऋषभः । २१ निषादः॥
35 २
३
२
३ १२
र
३
२
३
२ ३ १ २ ३ २ ३
१
२
अभि त्वा पूर्वपीतये इन्द्रस्तोमेभिरायवः । समीचीनास ऋभवः समस्वरत्रुद्रा गृणन्त पूव्र्यम् ॥ अस्ये दिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि । अद्यातमस्य महिमानमायवोऽ नुष्टुवन्ति पूर्वथा ॥ १ ॥ प्र वामर्चन्त्युक्थिनो
३१ २३१र
३१र २र
अ५२
नीषाविदो जरितारः । इन्द्राग्नी इप पाटणे ॥ इन्द्राग्नी नवति पुरी दासपत्री
3 १र २र 3 १२ १ २ ३ १२ ३ २उ ३१२ 393 १ २ रधूनुतम् । साकमेकेन कर्मणा । इन्द्राग्नी अपसस्पयुपश्यन्ति धीतयः । ऋतस्य पथ्याऽ३ऽअनु ॥ इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । युवोरप्तय हि
वापरत
३ २३३२३१२
तम् ॥२॥ शग्यूऽऽषु शचीपत इन्द्र विश्वाभिरूतिभिः । भगनहि त्वा यश
कुद्भवामस्युत्सो देव हिरण्ययः । नकिहि दानं परि मद्धिपत्ते याद्यामि तदाभर ॥ ३ ॥ त्वं खेहि चेरवे विदा भगै बसुत्तये । उद्घाटषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये ॥ त्वम्पुरूसहस्राणि
१२ १२
२२३१ २३२उ ३२३१र र
3 २ ३ १ २
२३ २३२३१ २ शतानि च यूथा दानाय महसे । श्रा पुरन्दरं चकम विप्रव
चस
इन्द्रनयन्तोऽच3 3 १ २३ २ ३ १ २ ३ १र २र
से ॥ ४ ॥ यो विश्वा दयते वसु होता मन्द्रो जनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥ अश्वं न गीर्भी रथ्यं सुदानवो मर्मुज्यन्ते देवयवः । उभे तोके तनये दस्म विश्पते पषिराधो मघोनाम् ॥ ५ ॥ इमम्मे वरुण श्रुधी
१२३ १ २
१२३१र २र.
२
३
१
२
३ १र . २र
हवमद्या च मृडय । त्वामवस्युराचके ॥ ६॥ कया त्वं न ऊत्याभिप्रमन्दसे तृ१ २ ३२३ १२
२३२३१ २ ३ १२ उकरर ३२१ पन् । कया स्तोतृभ्य आभर ॥ ७॥ इन्द्रमिद्देवतातय इन्द्रम्प्रयत्यध्वरे । इन्द्र
३.२ ३.१ २ ३ २ ३ १ २ ३ १३ १ २ ३ १र २२ . ३ २३ २ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ इन्द्रो मन्हा रोदसी पप्रथच्छव इ.
३१ २ ३ २ ३ १ २ न्द्रः सूर्यमरोचयत् । इन्द्रेह विश्वा भुवनानि येमिर इन्द्रे स्वानास इन्दवः॥८॥ १ २ र ३.१ २ ३ २ १ २
.२२ १२ ३ २ ३२ विश्वकर्मन् हविषावावृधानः स्वयं यजस्व तन्वांऽऽस्वा हित। मुह्यन्त्वन्ये अभि३१ २ ३१२ र १२ 39 तो जनास इहास्माकम्मघवा सूरिरस्तु ॥ 8 ॥ अया रुचा विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः । धारापृष्ठस्य रोचते पुना.
२
३ २ ३१र
३२
रण्या पुनानो
39
२७ २३१ २.
१२१२
For Private And Personal
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२ ३
१ २
३ १ २३२
१
२
३२उ ३१
३१र २२
१२ 31र २र३ १२
र
र
१
3
१
२
३ २३ २३१ २.उर
सामवेदसंहिता। प्र० ७. अर्धप्र० ३॥ नो अरुपो हरिः विश्वा यदूपा परियास्यकभिः समास्येभिकभिः ॥ प्राचीमनु म दिशं याति चेकितत्सं रश्मिभिर्यतते दशतो रथो दैव्यो दर्शतो रथः । अग्मन्नु क्यानि पौंस्येन्द्र जैत्राय हर्षयन् वज्रश्चयद्भवयो अनपच्युता समत्स्वनपच्युता ॥ त्वं हे त्यत्पणीनां विदो वसु सम्माभिर्मजयासि स्त्र प्रादर्म ऋतस्य धीतिभिमे । परावतो न साम नबत्रारणन्ति धीतयः त्रिधातुभिररुषीभिर्वयो द. धे रोचमाना वयोदधे ॥ १० ॥ उतनो गोपणि धियमश्वसां वाजसामुत । नृवस्कृणुह्यूतये ॥ ११ ॥ शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा काम स्य वेनतः ॥ १२ ॥ उपनः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु
र ३१२ दम ऋतस्य
३१२.३१२
१२ ३२३१२ १०॥ उतनाग
२३ २७२ 33
। नृव. 31र २१
२३ २३ २२३१ २
२३१२
नः॥ १३ ॥ वाम्माहि द्यवी अभ्युपस्तुतिम्भरामहे। शुची उपप्रशस्तये॥ पु.
3 १२३
नाने तन्वा मिथः स्वेन दक्षण राजथः । उह्याथे सनादृतम् ॥ मही मित्रस्य साघयस्तरन्ती पिप्रती ऋतम् । परि यज्ञन्निषदथुः ॥ १४ ॥ अयमुते समतसि कपोत इव गर्भधिम् । वचस्तच्चिन्न ओहसे ।। स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ।। ऊस्तिष्ठान ऊतयेस्मिन्वाजे शतक्रतो । स
१
२
3१ २
31 २३
al
3 १२
३२३र
ऊतयास्म
२३ १२३२३२३१ २३१ २ ३१र मन्येषु ब्रवावहै ॥ १५ ॥ गाव उपवदावट मही यज्ञस्य रप्सुदा । उभा कणो हि.
3 २३ र २२ ३ १ २ ३१२३ १ २ ३ । रण्यया ॥ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु । अवटस्य विसर्जने ॥ सिञ्च३१ २ ३२३१ २ ३ १२
3१ २ ३१२ न्ति नमसावटमुच्चाचक्रं परिज्मानम् । नीचीनबारमक्षितम् ।। १६ ॥ मा भेम मा २ ३ १ २ ३ १ र ३२३ १ २ ३ १ २ ३र र १२ ३ १ २ ३ १र श्रमिष्मोग्रस्य सख्ये तव । महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुवंशं यदुम् ।। सव्या२र 3 र ३ २ ३ २ ३ १ २ मनु स्फिग्यं वावसे वृषा न दानो अस्य रोपति। मध्वा सम्पृक्ताः सारधेण धेनवस्तू. यमेहि द्रवा पिव ।। १७ ॥ इमा उ त्वा पुरूवसो गिरो वर्द्धन्तु या मम । पावक२३ १२ २३ वर्णाः शुचयो विपश्चितोऽभिस्तोमैरनूषत ॥ अयं सहस्रमृपिभिः सह
3 १र २र३१ २३ १२ १२ १३
२
३
१
२
3
२३२३२
३२३ २ ३
१.२
3 १२
3 १२
र ३१'
३२ ३२३१२३ १२
द्र इव पप्रथे । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥१८॥ य. स्थायं विश्व आयो दासः शेवधिपा अरिः । तिरश्चिदये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥ तुरण्यवो मधुमन्तङ्घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः
२र३
२
For Private And Personal
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्र० ७ अर्धप्र० ३ ।।
www.kobatirth.org
उत्तराचिकः ॥
ગ્
२ 3 २३ २
3 2 3 7 २
२ २
3 7
3
पप्रथे वृष्यं शवोऽस्मे स्वानास इन्दवः || १३ || गोमन्न इन्दा अश्ववत्सु -
१ २ ३ २ ३२३ १२
3 २
2 39 २
9 २
तः सुदक्ष धनिव । शुचिश्च वर्णमधि गोषु धारय ॥ स नो हरीणाम्पत इन्दो देवप्र
१.२ ३२ ३ १ २ ३३२ 9.3 3 २ ३ १२ २२३१ २ ३ १ २
3 १ २
स्तमः । सखेव सख्ये नर्यो रुचे भव ॥ सनेमि त्वमस्मदा अदेवङ्कञ्चिदत्रिरणम् । साहां इ
32 3 २ ३ १२३२
३ २ ३क २२ 392 ३ १२
३ २ उक २र
न्दो परिबाधो अपयुम् ||२०|| अञ्जते व्यञ्जते समजते क्रतुं रिहन्ति मध्वाभ्यञ्जते ।
१२३१ २ 392
हरिघृतस्नुः सुशीको
Acharya Shri Kailashsagarsuri Gyanmandir
२ ७२ ७१२ ३१२
३ २ 3 2 3 3 २
3 २ ३ १२
सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ।। विपश्चिते पव
२२
२२ ३२ ३ १ २
३१२
२२
क्रीडन्नसरहृपा हरिः ।। अग्रेगो राजाप्यस्तविष्यते विमानो
317
३२ ३१ २र
3
मानाय गायत मही न धारात्यन्धी अति । हिने जूर्ण मतिसर्पति स्वचमत्यो न
१०३
इति तृतीयोऽर्घः प्रपाठकः सप्तमश्च
मपाठकः समाप्तः
3 २ ३ 9239 2
3 P
3 9 2
३ २ उक २२
वो ज्योतीरथः पवते राय ओक्यः ।। २१ ।।
For Private And Personal
भुवनेष्वतिः ।
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथाष्टमःप्रपाठकः॥
3र २२३ १ २ ३३२३१२
ऋषिः-१, ७ शुनः शेष आजीगतिः । २ मधुच्छन्दा वैश्वामित्रः । ३ शंयुर्हिस्पत्यः । ४ वसिष्ठः । ५ वामदेवः । ६ रेभसून काश्यपौ । ८ नृमेधः । ६, ११ गोषूक्तयश्विसूक्तिनौ काण्वायनौ । १० श्रुतकतः मुकतो वा । १२ विरूपः । १३ वत्सः काण्वः । १४ * एतत्साम ।। देवता-१, ३, ७, १२ अ. ग्निः । २, ८-११,१३ इन्द्रः । ४ विष्णुः । ५ इन्द्रवायूः । ६ पवमानः सोमः । १४ एतत्साम ।। छन्दः---१, २, ७, ६, १०, १२, १३ गायत्री । ३ बृहती। ४ त्रिष्टुप् । ५, ६ अनुष्टुप् । ८ प्रागाथं । ११ उष्णिक् । १४ एतत्साम ॥ स्वरः--१, २, ७, ६, १०, १२, १३ षड्जः । ३, ८ मध्यमः । ४ धैवतः । ५, ६ गान्धारः । ११ ऋपभः । १४ एतत्साम ॥
विश्वेभिरग्ने अग्निभिरिमं यज्ञामिदं वचः । चनो धाः सहसो यहो ॥ यचिद्धि शश्वता तना देवन्देवं यजामहे । त्वे इयते हविः ॥ पियो नो अस्तु वि. शपतिोता मन्द्रो वरेण्यः । प्रियाःस्वग्नयो वयम् ॥१॥ इन्द्रं वा विश मह जनेभ्यः । अस्माकमस्तु केवलः । स नो वृषन्नमुञ्चरुं सत्रादावनपावृधि ।
स्मभ्यमप्रतिष्कृतः ।। नृपा यूथेववंसगः कृष्टीरियोजसा । ईशाना अप्रतिष्कतः॥२॥ त्वंनश्चित्र ऊत्या वसा राधांसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदा गाधन्तुचेतुनः॥ पर्षि तोकन्तनयं पर्तृभिष्ट्रमदब्धैरप्रयुत्वभिः । अ. ने हेडांसि दैव्या युयोधि नो देवानिहरांसि च ॥ ३ ॥ किमित्त विष्णो परिचति नाम प्रयद्ववक्षे शिपिविष्टो अस्मि । मा वा अस्मट पगढ़ राजा
भावपा अस्मदपगृह एतद्यदन्यरूपः समिथे बभूथ ॥ प्र तत्ते अद्य शिपिविष्ट हव्यमयः शं सामिवयुनानि विद्वान् । ..२.२ ३ १२.
* नान्यत्र क्वाप्येषा ऋग् दृश्यते ।
२३१ २ ३र२र।
३२ १ २३ २
१२.३२३ २३१२
परिहवा.
३१२
र ३१२
१२ ३२३१२३३२३१२
3 २
३१र
२र
३
२
३
२
र २र
१२ ३१र २र३२ २१र २र३१२
३२३ २३१र २र३.१ २.33 २
चिदन्य
3 २३१२१२२ ३१
For Private And Personal
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. ८. अर्धप्र० १॥
उत्तरार्चिकः॥
३२३१२ ३१२ 37 3
3२ १२
3
१ २
३१
२ ३१र २ . २३१२३ २३ ॥ ५॥ अधक्षपापा
स्वता धिया २३ १ २ ३१२ १र र ३१२३२
इन्द्रपातमा याच प्रास ३२ १ २ ३१२१र २२३१ २३२उकर
तमस्य
३२ ३
२
३
२
१
२ ३१र २२
१ २
३र र
३१२
३३२
१ २ ३२३१२ १२
२
3१२३ १२
तन्त्वा गृणामि तवसमतव्यान् क्षयन्तमस्य रजसः पराके । वषट् ते वि. 3र र 3 १२
3२३ १ एणवास प्राकृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । बर्द्धन्तु त्वा मुख़्तयो गि रो मे यूयं पात स्वस्तिभिः सदा नः॥ ४ ॥ वायो शुक्रो अयामि ते मध्वो अग्रन्दिविष्टिषु । आयाहि सोमपीतये स्पार्हो देव नियुत्वता ॥ इन्द्रश्चवायवेषां सो. मानाम्पीतिमर्हथः । युवा हि यन्तीन्दवो निम्नमापो न साधयक् ॥ वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती । नियुत्वन्ता न ऊतय आयातं सोमपीतये
अथ क्षपापरिष्कृतो वाजाँ अभिप्रगाहसे । यदी विवस्वतो धियो हरि हिन्वन्ति यातवे । तमस्य मर्जयामसि मदो य इन्द्रपातमः। यगाव आसभिर्दधुः पुरा नूनञ्च सूरयः ॥ तगाथया पुराण्या पुनानमभ्यनूषत । उतो कृपन्त धीतयो देवानां नाम विभ्रतीः॥६॥ अश्वन्न त्वा वारवन्तं वन्दध्या अग्निन्नमोभिः । सम्राजन्तमध्वराणाम् ॥ स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । मौदवां अस्माकं बभूयात् ॥ स नो दूराच निमोदधायोः । पाहि सदमिद्विश्वायुः ॥७॥ त्वमिन्द्र प्रतिष्वभि विश्वा असि स्पृधः। प्रशस्तिहा जनिता चतुरसि त्वन्तुर्य तरुप्यतः ॥ अनु ते शुष्म न्तुरयन्तमीयतुः क्षोणी शिशुन्न मातरा । विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र
। इन्द्रमवर्द्धयद्यजूमि व्यवर्तयत् । चक्राण ओपशान्दिवि ॥ व्यारेन्तरिक्षमतिरन्मदे सोमस्य रोचना । इन्द्रो यदभिनवलम्।। उद्गा आजदगिरोभ्य आविष्कृण्वन् गुहासतीः । अर्वाञ्चन्नुनुदे वलम् ॥६॥ त्यमुवः सत्रासाहं विश्वासु गीप्वायतम् । आच्यावयस्यूतये ॥ युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् । नरमवार्यक्रतुम् ॥ शिक्षाण इन्द्र राय आ पुरु विद्यां ऋचीषम । अवा नः पार्ये धने ॥१०॥ तवत्यदिन्द्रिय बृहत्तव दक्षमुत क्रतुम् । वजं शिशाति धिषणा वरेण्यम् ॥ तव द्योरिन्द्र पौंस्य पृथिवी वर्द्धति श्रवः । त्वामापः पर्वतासश्च हिन्विरे॥त्वां विष्णुबहन यो मित्रो गृणाति वरुणः । त्वां शो मदत्यनु मारुतम् ॥११॥ नमस्ते अग्न प्रोजसं
१ २३१ २३१२३
२३ १२
3र रात
र
३२उ
-
३१ २०
३२ २३१ २
३ २
१र
२र३१.२.
3 २
३ १र
२२ ३२
3२
१
२
3१२ उर र ३१२
र २र
१२ ३१२
१
२
3२३२ ३१
२३१.२३२
अवा नः
3 २३ २ १ २
र
र
१२
२२
3
२३ १२
र २३ २३ १२
१४
For Private And Personal
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सामवेदसंहिता ॥
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ८ अर्धप्र० २ ॥
१०६
११२
9330
१ २३
१२०
३१२
उ २
न्ति देव कृष्टयः । मैरमित्रमय ।। कुवित्सु नो गविष्टने संपिषो रयिम् ।
१ २
7 २
उर
३१२
२२
७ १२
3 2 3
२ ३ १
उरुकुरुणस्कृधि || मा नो अग्ने महाधने परावर्भारभृद्यथा । संवर्ग सं रयि
२
१ २
323 २ उ 9
3 9 2 3 7 '
ञ्जय || १२ || समस्य मन्यवे विशा विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्ध -
9 R 32 3 १ २ ३ १२
उ १२ १२
३ १२.
२३
वः ॥ विचित्रस्य दोषतः शिरो विभेद वृष्णिना । वज्रेण शतपर्वणा । ओज
१२
372
२ ३ १२३ १२
3 R 3 2 3 3
स्वदस्य तित्विष उमे यत्समवर्तयत् । इन्द्रश्वमेव रोदसी ॥ १३ ॥ सुमन्मा वस्वी र
१२
२
२
33 2
3 9 2 3 2
३ १२
२२ ३
२
317 २व
३ २३
न्ती सूनरी || सरूपट्टपन्नागहीमौ भद्रौ धुर्यावभि । तात्रिमा उपसर्पतः । नीव
3 7 २
3 2 3 92
१२ 31 २ 32
शीर्षाणि मृवं मध्य आपस्य तिष्ठति । शृङ्गेभिर्दशभिर्द्दिशन || १४ |
इति प्रथमोऽधः प्रपाठकः
ऋषिः – १ मेधातिथिः कारवः प्रियमेघथांगिरसः । २ श्रुतकक्षः सुकतो वा । ३ शुनःशेष प्राजीगतिः । ४ युर्वार्हस्पत्यः । ५, १५ मेधातिथिः काएवः । ६, ६ वसिष्ठः । ७ आयुः कावः । ८ वरीप ऋजिश्वा च । १० विश्वमना वैयश्वः । ११ सौभरिः काण्वः । १२ सप्तर्षयः । १३ कलिः प्रागाथः । १४,१७ विश्वामित्रः । १६ निधुविः काण्वः | १८ भरद्वाजो वार्हस्पत्यः । १६ एतत्साम || देवता - १, २, ४, ६, ७, ६, १०, १३, १५ इन्द्रः । ३,११,१८ अग्निः । ५ विष्णुः । ८, १२, १६ पवमानः सोमः | १४, १७ इन्द्राग्नी । १६ एतत्साम || छन्दः -१-५, १४, १६-१८ गायत्री । ६, ७, ६, १३ प्रागाथं । ८ अनुष्टुप् | १० उष्णिक् | ११ प्रागार्थं काकुभं । १२, १५ | १६ इति सामा || स्वर:- १२, १४, १६ – १८ पट्ज: ६, ७, ६, ११–१३, १५ मध्यमः । ८ गान्धारः । १० ऋषभः ॥
2 २
3 9 3 3
7 5 3 9 2
उ २
पन्यं पन्यमित्स्तोतार marad amre | सोमं वीराय
र
१२
3
२४ ३ १र २ 3 9 २ 3 १ २
२७ १२
३ २ 3
शूराय ॥ एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् । इङ्गीर्भिगिवेणसम् || पाता वृत्रहा सु
१२
२र ३ २२. ३ २
9 २
37 R
9
२
3
१ २
तमा घागमन्नारे अस्मत् । नियमते शतमूतिः || १ || आत्वा विशन्त्विन्दवः
3 9
For Private And Personal
3
372 3 9 २
२ उ
3 ว २
3 7
મ ३ १र २र
समुद्रमित्र सिन्धवः । न त्वामिन्द्रातिरिच्यते । विव्यक्थ महिना वृषन्भक्षं सोमस्य
9 २ ३१.२
१२
३२३ ३ २
३ १२
२३ 9
जागृवे | य इन्द्र जठरेषु ते || अरन्त इन्द्र कुक्षये सोमो भवतु वृत्रहन् । अरन्धा
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२३२ ३१२
३ २ ३१२
३१र २र३२३ १ २. त सचा पुरु
न
घ
३२
५
२
३
२
३
प्र० ८. अर्धप्र० २॥ उत्तरार्चिकः ॥ मभ्य इन्दवः ॥ २ ॥ जराबोधतद्विविड्ढि विशेविशे यज्ञियाय । स्तोमं रुद्राय दृशीकम् ॥ स नो महाँ अनिमानो धूमकेतुः पुरुश्चन्द्रः। धिये वाजाय हिन्वतु ॥ स रेवा इव विश्पतिर्देव्यः केतुः शृणोतु नः । उक्थैरग्निर्वृहद्भानुः ॥ ३ ॥ तदा गाय सुते सचा पुरुहूताय सत्वने । श यद्गवे न शाकिने ॥ न या वसुनियमते दानं वाजस्य गोमतः । यत्सीमुपश्रवद्गिरः । कुवित्सस्य प्र हि बजङ्गोमन्तब्दस्युहा गमत् । शचीभिरप नो वरत् ॥ ४ ॥ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुले ॥ त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । अतो धे. माणि धारयन ॥ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य यज्य: सखा ॥ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तर द्विपासो विपन्युवो जागृदां सः समिन्धते । विष्णोर्यत्परमं पदम् ॥ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्या अधि सानवि ।। ५ ॥ मौषु त्वा वा. घतश्च नारे अस्मन्निरीरमन् । बारात्ताद्वा सधमादन्न आगहीह वा सन्नुपश्रुधि । इमे हि ते ब्रह्मक्तः सुते सचा मधौ न मत आसते । इन्द्रे कामञ्जरितारो वस. यवो रथे न पादमादधुः ॥ ६ ॥ अस्तावि मन्म पूर्ध्वं ब्रह्मेन्द्राय वोचत । पूर्वी श्रुतस्य बृहतीरनूपतस्तोतुर्मेधा असूक्षत ॥ समिन्द्रो रायो बृहतीरधूनुत सतो. इन्द्राय सोमपातवे वृत्रघ्ने परिषिच्यसे । नरे च दक्षिणावते वीराय सदनासदे ॥
१२ ३ २33१र २३
उर. २र 3१२ ३२उ
३ २३ २
२
१
२.
31२३१२
२३ २३२उ ३१२
सी समु सूर्यम् । संशुक्र
७
॥
३१२ ३२३१ २३१२३ २३१२ ३२ ३ १ २ ।।
रुचं वयं यूयं च सूरयः। अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम।। २३१ २३र र
३२३ २उ ३१२ उतर र
तं सखायः पुर
१र
२
३१
र ३१र २२ २३१२
नस्मवृत्र
परियं हर्यतं हरिम्बभुम्पुनन्ति वारेण । यो देवान्विश्वा इत्परिमदेनसहगच्छति ॥८॥कस्तमिन्द्र त्वा वस वामोदधर्षति । श्रद्धा हिते मघवान्पार्येदिवि वा जीवाज सिपासति ॥ मघोन वपु चोदय ये ददति प्रिया वसु । तव प्रणीती हर्यश्वसूरि
एदु मधोमदिन्तरं सिञ्चायो अन्धसः। एवाहि वीरस्तवते सदावृधः ॥ इन्द्र स्थातहरीणां नकिष्टे पूर्व्यस्तुतिम् । उदानं श शवसा न भन्दना॥तं नो वाजानां पतिमहूमहि श्रवस्यवः । अपायुभिर्यज्ञेभिवीधन्यम् ॥१०॥
२
भिर्विश्वातरेम दुरि
३१ २" २३ १ २३ २३१२
३ १२१
For Private And Personal
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१२३१र२र
१
२
३ २
३२ कर ३२३ २३१२
२६
सामवेदसंहिता ॥ प्र०८. अर्धप० २॥ तं गूयास्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमूहिषे ॥ विभूतराति विप्रचित्रशोचिपमग्निमीडिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥ ११ ॥ पा सोम स्वानो अदिभिस्तिरो वाराण्यव्यया। जनो न पुरि चम्बोर्विशद्धरिः सदो वनेषु दधिषे ॥ स मामृजे तिरो अण्वानि मप्यो मौवात्सप्तिन वाजयुः । अनुमायः पवमानो मनीपिभिः सोमो विभिऋकभिः ॥ १२ ॥ वयमेनमिदाह्योऽपीपमेह वज़िणम् । तस्मा उ अद्य सबने सुतं भरा ननं भूपत श्रुते ॥ कश्चिदस्य वारण उरामाथिरा वयुनेषु भूषति । सेमं न स्तोमञ्जुजुषाण प्रागहीन्द्र प्रचित्रया धिया ॥ १३ ॥ इन्द्राग्नी रोचना दिवः परि बाजेषु भूषयः । तदां चेति प्रवीर्यम् ।। इन्द्राग्नी अपसस्पयुपश्यन्ति धीतयः ।
तस्य पथ्या३ अनु ॥ इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । युवारप्तर्य हितम्॥१४ ॥ क ई वेदसुते सचा पिबन्तं कद्वयो दो भिनत्योजसा मन्दानः शिप्यंधसः ॥ दाना मगो न वारणः पुरुत्रा चरथं दधे । नकिया नियमदा मुते गमो महांश्चरस्योजसा ॥ य उग्रः सन्ननिष्कृतः स्थिरी र
१२
उ३६
3१२33 २१२ ऋतस्य पथ्य १२ ३२
३र२र२३ र २र
अयं यः परो वि
3 पर
३ २३र२र३१ २३२३
२२ ३१
२ ३ २ ३ २ ३.२ ३ 3 १ . णाय संस्कृतः । यदि स्तातुमेघवा शृणवद्धवन्नन्द्रो योषत्यागमत ।। १५ ।
२33.१२
३ २३ १२.
१
२
२र३१२
३१र.
८
वमाना असृक्षत सोमाः शुक्रास इन्दवः । अभि विश्वानिकाव्या ॥ पवमाना दि. वस्पर्यन्तरिक्षादमुक्षत । पृथिव्या अधिसानवि ॥ पवमानास पाशवः सृग्रमिन्दवः । नन्तो विश्वा अपद्विषः ॥ १६ ॥ तोशा वृत्रहणा हुवे स जित्वानापराजिता । इन्द्राग्नी वाजसातमा ॥ प्र वामचन्त्युथिनी नीथाविदो जरिता र। इन्द्राग्नी इष आणे ॥ इन्द्राग्नी नवतिं पुरौ दासपनीरधूनुतम् । साकमे
":" केन कर्मणा ॥ १७॥ उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत । अग्ने समृज्म
र है गिरः ॥ उपच्छायामिवघृणेरगन्म शर्मते वयम् । अग्ने हिरण्यसन्दृशः ॥ य उगडव शर्यहा तिग्मशृङ्गोन वंसगः । अग्ने पुरो रुरोजिथ ॥ १८ ॥ ऋतावानं वैश्वानरमतस्य ज्योतिषस्पतिम् । अजस्रं धर्ममीमहे ॥ य इदं प्रतिपप्रथे यज्ञस्य
किम
२र३१
१२
१२
३१२ १२ ३ १ २३ २ ३ १ २ ३ १२.३२
२ ३१
१२
३ २ ३ १२३ १२ र
२३१ २ ३१२
३२३२ ३ १ २ ३ १ २
१२
१२
२
१
२
२
२ उक
For Private And Personal
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ८. अर्धप्र० ३ ॥
उत्तरार्चिकः॥
३२१ २ ३२३२३ १ २ ३२ ३२
स्वरुत्तिरन् । ऋतूनुत्सृजते वशी ॥ अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । समाडेको विराजति ॥ १६ ॥
___ इति द्वितीयोऽर्धः प्रपाठकः
ऋषिः-१ विरूप आङ्गिरसः । २, १८ अवत्सारः । ३ विश्वामित्रः । ४ देवातिथिः काण्वाः । ५, ८, ६, १६ गोतमो राहगणः । ६ वामदेवः । ७ प्रस्कएवः काण्वः । १० वसुश्रुत आत्रेयः । ११ सत्यश्रवा आत्रेयः । १२ अवस्यात्रेयः । १३ बुधगविष्ठिरावात्रेयौ । १४ कुत्स आङ्गिरसः । १५ अत्रिः । १७ दीर्घतमा औचथ्य ॥ देवता-१, १०, १३ अग्निः । २, १८ पवमानः सोमः । ३-५ इन्द्रः । ६, ८, ११, १४, १६ उषाः । ७,६,१२,१५, १७ अश्विनौ ।। छन्दः-१, २, ६, ७, १८ गायत्री। ३, ५ बृहती । ४ भागाथं । ८, ६ उष्णिक् । १०-१२ पतिः । १३-१५ त्रिष्टुप् । १६, १७ जगती ॥ स्वरः-१, २, ६, ७, १८ षड्जः । ३, ४, ५ मध्यमः।८,६ ऋषभः । १०-१२ पञ्चमः। १३-१५ धैवतः । १६, १७ निषादः ।।
र
३२३ १ २ ३
१
२
३ २
२
३१र२र
अग्निः प्रत्नेन जन्मना शम्भानस्तन्वांऽ३स्वाम । कविधिप्रेण वावृधे ॥
३१र २२३१२३.१ २३१.२
3. २३१ २३२
ऊर्जानपातमाहुवेग्नि पावकशोचिषम् । अस्मिन्यज्ञे स्वध्वरे ॥ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । देवैरासत्सि बहिर्षि ॥ १ ॥ उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृधः॥ अया निजनिरोजसा रथसहें
३२
२
३
१
२
३२
१ २ ३२३
3१२
र
३१.२
२ ३ .२ ३१.२
मात्वा । २. ३२ ३२३२ ३२३२२३
३२ ३२.३ १२३
उ उ १२ उक २र धने हिते । स्तवा अबिभ्युषा हृदा ॥ अस्य व्रतानि नाधषे पवमानस्य दूदया ।
२३१२३१२३१ २ २ ३१ २ रुज यस्त्वा पृतन्यति ॥ तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् । इन्दुमिन्द्राय मत्सरम् ॥ २॥आ मन्द्र
मयूररोमभिः । मा त्वा केचिनियेमुरिन पाशिनोति धन्वैव तां इहि ।। त्रखादो बलं रुजः पुरांदर्भो अपामजः। स्थाता रथस्य होरभिस्वर इन्द्रो दृढाचिदारुजः।। गम्भीरा उदधीं रिवक्रतुं पुष्यसि गा इव । म मुगोपा यवसं धेनवो यथा इदं कुल्या इवाशत ॥३॥ यथा गौरो अपाकृतं तृष्यन्नेत्यवेरिणम् । आपित्व नः प्रपित्व तूयमागहि करवेषु मुसचा पिव॥ मन्दन्तु
३२ ३
१
२
१२३२३२३२उ
१ २ ३२उ ३१२३१२३ २उ ३१२ १२
For Private And Personal
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
??c
२३गर
३२३१२
३ १२
२३
२.३
१ २ ३१२ .३
त उतयावस
र र ३१ न्कदाचना
२
२र३१२..
3१२३२
र
२र३.१ २३२ ३१र
र
३२ ३ १२
3 २
३
र
२र उक
र
३२ ३ २३१
३२
२ ३ १र२र
31
३ २ ३
२३
३१ २
३ २ ३१ २
३१ २
२ ३ २3
२३२३१र २र३१
१ २ ३ १र
२र३ १ २
२२३१
२
सामवेदसंहिता ॥ ०८. अर्धप० ३ ॥ वा मघवन्निन्द्रन्दवो राधो दयाय सुन्वते । आमुप्या सोममपिवश्चमूसुतं ज्येष्ठं तद्दविष सहः ॥४॥ त्वमङ्ग प्रशासपो देवः शविष्ट मर्त्यम् । न त्वदन्यो मघवन्नस्ति मडितेन्द्र ब्रवीमि ते वचः ॥ मा ते राधांसि मा त ऊतयो वसोऽस्मान् कदाचनादभन् । विश्वा च न उपमिमीहि मानुपवसूनि चर्पणिभ्य आ ॥ ५ ॥ प्रतिष्या सूनी जनी व्युच्छन्ती परिस्वसुः । दिवा अदर्शि दुहिता ।। अश्वेव चित्रारुपी माता गवामृतावरी ।सखा भूदश्विनोरुपा ॥ उत सखास्यश्विनारुत माता गवामसि । उतोषो वस्त्र ईशिषे ॥ ६॥ एषो उपा अपूा व्युच्छति प्रिया दिवः । स्तुपेवामश्विना बृहत् ॥ या दस्रा सिन्धुमातरा मनोतरा रयीणाम् । धिया देवा वसूविदा ॥ वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि । यहां रथो विभिष्यतात् ॥७॥ उषस्तञ्चित्रमाभरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे ॥ उपो अद्येह गोमत्यश्वावति विभावरि । रेवदस्मे व्युच्छ मूनृतावति ।। युंक्ष्या हि वाजिनीवत्यश्वां अद्यारुणां उपः । अथा नो विश्वा सौभगान्यावह ॥८॥ १ २ ३ २ ३ १र २र 3 १२ २ ३ १ २ ३ १ २ २उ अश्विना वर्तिरस्मदागोमदस्रा हिरण्यवत् । अर्वाग्रथं समनसा नियच्छतम् ॥एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । उपव॒धो वहन्तु सोमपीतये ॥ यावित्था श्लोकमादिवो ज्योतिर्जनाय चक्रथुः । आ न ऊर्ज वहतमश्विना युवम् ॥ ६ ॥ अग्नि तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इर्ष स्तोतृभ्य आभर ॥ अग्निहि वाजिनं विशे ददाति विश्वचर्षणिः । अग्नीराये स्वाभुवं सुप्रीतो याति वार्यम्मिषं स्तोतृभ्य आभर ।। सो अग्निों वसुर्गणे सं यमायन्ति धेनवः । समर्वन्तो रघुद्रुवः संसुजातासः सूरय इषं स्तोत्र्भ्य आभर ॥१०॥ महे नो अद्य बोधयोषो राये दिवित्मती । यथाचिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ।। या सूनीथे शौचद्रथे व्योच्छो दुहितर्दिवः । सा व्युच्छ सहीयसि सत्यश्रवसिवाय्ये सुजाते अश्वसूवृते । सानो अद्या भरद्वमुर्म्युच्छा दुहितर्दिवः । योव्यौच्छः सहीयसि सत्यवसिवाय्ये मुजाने
३१ २ ३ १ २
३ १र
२
१ २
१२
२ ३२उ
3 २ ३२उ
3१२ १२ २ 31
3
२
3 १र
२र 3 २उ
३२ ३ र
र ३१२
२३१२ । ३२उ ।
३ र ३२ ३ २३ २ ३ १
२ ३
२३ १ २
३२ ३
१२
२
र
२र३२उ
3१ २ ३१२
३२३१२३ १२. ३२३ १२
१२
3. 3. १२३१२
१ २
१र
२र 3
For Private And Personal
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
भ० ८.
अर्धप्र० ० ३ ॥
www.kobatirth.org
3
3 १२
3 १२
वृषिः स्तोमेभिर्भूपति प्रतिमाध्वी मम श्रुतम् ॥
उत्तराचिकः ॥
? २
3 २ ७ २३२ उ ९ २
उ १२
३१
अश्व || ११ || प्रति प्रियतमं रथं वृपणं वसुवाहनम् । स्तोता वामश्विना
3
Acharya Shri Kailashsagarsuri Gyanmandir
यायातमश्विनातिरो
दर ३१र २२ २ ३ १२
3 १२ 3
9 ૐ
3 २ 3 १२ 3
विश्वा अहं सना । दस्रा हिरण्यवर्तनी सुपुम्णा सिन्धुवासा माध्वी मम श्रुत
१११
२
२ ३ 2 3 9 2 3 3 R3 9 २ ३२
२ ३
3
हवम् ।। या नो रत्नानि विभ्रतावश्विना गच्छतं युवम् । रुद्रा हिरण्यवर्त्तनी जुपा
G
३ २ उ १२
१ २
१ २ ३ २ 3 R 3 १ २ ३
णा वाजिनीवसू माध्वी ममस्तं हवम् || १२ || अवोध्यगिः समिधा जनाना
२ 3
3
9 2 37 2 32 39 २
3 9 २३ २३२ उ
R 39 R
3 २
प्रति धेनुमिवायतीमुपासम् । यहा इव प्रवयामुज्जिहानाः प्रभानवः सस्रते ना
3 9 २
73 3 ६ २ 37 3 ३२ ३ २. ३२ ३१ २ 37R
9
कमच्छ || अवधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् । स
२
3 7 २
१ २ ३२ 39 २२ 3 १२
१२. ३१ २ 3 ST २र
मिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ यदीं गणस्य रशनामजी -
3
7 २ ३१ २ ३ १ २ ३ २
१२ २र
39 2 32 3 9 २
गः शुचिरते शुचिभिर्गोभिरग्रिः । श्रदक्षिणा युज्यते वाजयंत्यूत्तानामूर्ध्वो अ
39 2
३२उ
3 १२३ २ 39 2 33 २.३१ २
3 9
धयजुहूभिः || १३ || इदं श्रेष्टं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्टवि
२
3 9 R
३२ ३ २३२उ ३२ ३ १२
१ २ 3 १ २
भ्वा । यथा प्रसूता सवितुः सवायैवा रात्र्युपसे योनिमारैक् || रुशद्वत्सा रुशती
3 २ ३ १२ ३ १२ २र
3 १ २
392 3 २उ
२ १ २
श्वेत्यागादारैगुकृष्णासदनान्यस्याः । समानवन्धू अमृते अनूची द्यावावर्ण चरत आमिनाने || समानो अध्वा स्वस्रोरनंतस्तमन्यान्याचरतो देवशिष्टे । न मेथते न
3
3 २उ 3 9 २
१ २ ३ १
२ ३१र
७र
वाना आयुधानी
२
३ २३ २ ३ २ 3 १२ 3 १ २
१ २ ३ २३२ ३१
तस्थतुः सुमेके नक्तोपासा समनसा विरूपे || १४ || आभात्यग्निरुषसामनीकमुद्धि
२र
३.१र
3 7
२र
२ 3 7 2 39 २
3 9 2 9
प्राणान्देवया वाचो अस्थुः | अर्वाञ्चा नूनं रथ्येह यात पीपिवांसमश्विना
3 र २८
२३ १ २
नवो वृथा स्वाजो
3 १२ २२
32 3 १२ उ 9 २
रुपी
3 २ ३ र २र
3 2 3 9 २ ३ २३ १र २२ ३२
9 २
घर्ममच्छ || न संस्कृतं प्रमिमीतो गविष्ठान्ति नूनमश्विनोपस्तुतेह | दिवाभि
3 2 3 ३ २
3 र २
3 23 7 २
3 9 R
३२ ३ १२ २२
पित्वेऽवसागमिष्ठा प्रत्यवर्ति दाशुषे शम्भविष्ठा ॥ उतायातं सङ्ग प्रातरो
3 3 २ ३ १ २ ३ १ २
२ ३ २ ३१२ ३ १ २ ३ १र २र ३ २३ १२ २र
मध्यन्दिन उदिता सूर्य्यस्य । दिवानक्तमवसाशन्तमेन नेदानीम्पीतिरश्विनाततान
३२ 3
39 R ३ १२ 3 R 3 २३ १२
3 72
3
।। १५ ।। एता उत्या उपसः केतुमकत पूर्वे अर्द्ध रजसो भानुमञ्जते । निष्कृ
१२
3 २ 3 २ ३ १२ २
3 १२
३२ 3
धृष्णवः प्रति गावोरुपीर्यन्ति मातरः || उदपतन्नरुणा भा
१२३१ २ 3१२
३२ उ १ २
9
युत । अनुषासो वयुनानि पूर्वथा रुशन्तं
For Private And Personal
१२ उ 9 R 32 3 २ 3 9 २
3 2 3 9 239 २ ३
भानुमरुपी रशिश्रयः || अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परा
१ २
२३ १२
३१२ ३१ २३ २उ
3 7 2
३२
9
वतः । इषं वहन्तीः सुकृते सुदानवे विश्वे दह यजमानाय सुन्वते ।। १६ ।। -
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३ १२३२३ १ २३१ २ ३२उ
१२
२३ २
१
३.१२ ३
२
३१२
3 २३ २३ १२
२३ १ २३१२ ३१
२३ १ २3
सामवेदसंहिता ॥ ० ८. अर्धप. ३ ॥ वोध्याग्नज्म उदेति सूर्या व्यूऽ३पाश्चन्द्रा मह्यावो अर्चिषा । आयुक्षातामश्विना यातवे रथं प्रासावीदेवः सविता जगत्पृथक् ।। यद्युञ्जाथ वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुत्ततम् । अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ अात्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विन समृतः । त्रिवन्धरो मघवा विश्वसौभगः शन्न आवक्षदपि । प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजं सहस्रिणम् ॥ अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । हरिस्तुजान आयुधा ॥ समजान
आयुभिरिभी राजेव सुव्रतः । श्येनो न वं सु पीदति ॥ स नो विश्वा दिवा वमूतो पृथिव्या अधि । पुनान इन्दवाभरः ॥ १८ ॥
२
.
सप्ता
न्न श्री २ ३र र 33 २ २ ३ २३१२
यः ।अच्छा ३ २ ३ १२,
आभ
3 २ ३
२
इति तृतीयोऽर्धः प्रपाठकः अष्टमश्च
प्रपाठकः समाप्तः
For Private And Personal
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथ नवमः प्रपाठकः ॥
ऋषिः-१ नृमेधः । ३ प्रियमेधः । ४ दीर्घतमा औचथ्यः । ५ वामदेवः । ६ प्रस्कण्वः काण्वः । ७ बृहदुक्थो वामदेव्यः । ८ विन्दुः पूतदक्षो वा ।। जमदग्निर्भार्गवः। १० सुकक्षः । ११-१३ वसिष्ठः । १४ मुदाः पैजवनः । १५ मेधातिथिः काण्वः प्रियमेधश्चांगिरसः । १६ नीपातिथिः काण्वः । १७ जमदग्निः । १८ परुच्छेपोर्देवोदासीः। २ एतत्ससाम ॥ देवताः-१, १७ पवमानः सोमः।३,७,१०-१६ इन्द्रः।४, ५, १८ अगिः। ६ अग्निरश्विनावुषाः। ८ मरुतः। है सूर्यः । २ एतत्साम ॥ छन्दः-१, ८, १०, १५ गायत्री । ३ अनुष्टुप् प्रथमस्य, गायत्री उत्तरयोः । ४ उष्णिक । ११ भुरिगनुष्टुप् । १३ विराडनुष्टुप् । ५ पदपतिः । ६ प्रागार्थवाहतं । ७ त्रिष्टुप् । ६ बृहती। १२ पागाथं । १४ शकरी। १६ अनुष्टुप्। १७ द्विपदा गायत्री १८ अत्यष्टिः ।२एतत्साम ॥ स्वरः-१,८,१०,१५,१७ षड्जः । ३ गान्धारः प्रथमस्य, षड्जः उत्तरयोः। ४ ऋषभः । ११, १३, १६, १८ गान्धारः। ५ पञ्चमः । ६,६, १२ मध्यमः ।७, १४ धैवतः।२ एतत्साम ॥
२ ३ १ २ ३ १ २ उर र ३१र २२ १२ १२
प्रास्य धारा अक्षरन्तृष्णः सतस्यौजसः। देवाँ अनप्रभषतः ॥ या पत्र न्ति वेधसो गणन्तः कारवो गिरा । ज्योतिजेज्ञानमुक्थ्यम् ॥ सुषहा सोम तानि ते पनानाय प्रभूवसो । वर्दासमुद्रमुक्थ्य ॥१॥ एष ब्रह्माय ऋत्विय इन्द्रो नाम
३१ २ ३ १ २
३ १२ ३ २
२०३२3क २र
३१ २
.
३
१.२
३२ ३ २
३ २२ २.३ १२
श्रुतो गृणे ॥ त्वामिच्छवसस्पते यन्ति गिरोन संयतः ॥ विस्रुतयो यथा पथाय इन्द्रन्तु रातयः ॥ २ ॥ आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकृमि मृतीपहामिन्द्रं शविष्ठसत्पतिम् ॥ तुविशुष्म तुविक्रतो शचीवो विश्वया मते । औपपाथ महित्वना ॥ यस्य ते महिना महः परिज्मायन्तमीयतुः । हस्ता वर्ज हिरण्ययम् ॥३॥ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्वा । सूरो न रुरु
२उ
१२३ १२३१ २
३ १ २२ २
२ ३ १.२३
२ ३ १ २ ॥ 3R3Rनामानि विश्वा जामि शशचानो प्रस्थान ।
३.२ ३ २ ३ १२३२३ २ ३ १२
१५
For Private And Personal
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४
सामवेदसंहिता।
प्र. ६. अर्धप० १॥
३२३१ २३१ २
३ १ २ ३ १ २२ २३१ २ ३२3 । २३२
२३.२ ३१२३ १२. ३१.२र३२
र
र २३ । अग्न
कि
२
3१२ १२ १र
र
३१२
3 २३ २३३२३१२
२३२ उर
३१३१
३१र२र.3१र २र३१२
3 २उ
३२३ र
१ २
३ १ २३१ २३२
31र
२र 3 १र २र
२३१ २ ३ २उ
. 3 १ २ ३ २३२3
39.
र
१
२ ३ २
३
१ २ ३ २३३२३१ २
३ २
१र २र३
१२
७१ २
३.२३१ २
३१
२३ १ २ ३२3र र
३१२
होता यजिष्ठो अपां सधस्थे । अयं स होता यो द्विजन्मा विश्वा दधे वायर्याणि २ ३ २३३ २. 31. 3१ २
२.३ २ ३ २ ३ २उ .. श्रवस्या । मर्तो यो अस्मै सुतुको ददाश ॥ ४ ॥ अग्ने तमद्याश्वन स्तोमैः क्र. तुन्नभद्रं हृदिस्पृशम् । ऋध्यामा त ओहैः ॥अधा ह्यग्ने क्रतोभद्रस्य दक्षस्य साधोः । रथीऋतस्य वृहतो वभूथ । एभिर्नो अकर्भवानो अक्स्चिारण ज्योतिः । अग्न विश्वभिः सुमना अनीकैः ॥ ५॥ अग्ने विवस्वदूषसश्चित्रं राधो अमर्त्य । प्रादाशुषे जातवेदो वहा त्वमद्या देवां उपबंधः । जुष्टो हि दूतो असि हव्यवाहनोअग्ने रथोरध्वराणाम् । सराश्वभ्यागुषसा सुवीयमस्मे धेहि श्रवो बृहत् ॥ ६॥ विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्याममार स ह्यः समान ॥ शाक्मना शाको अरुणः सुपर्ण आ यो महः शरः सनादनीडः । यच्चिकेत सत्यमित्तानं मोघं वसु स्पाहमुत जेतीत दाता॥ ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौपत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह ऋतेकमेमुदजायन्त देवाः ॥ ७ ॥ अस्ति सोमो अयं सुतःपिबन्त्यस्य मरुतः। उत स्वराजो अश्विना ।। पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः। त्रिषध. स्थस्य जावतः ॥ उतोन्वस्य जोषमा इन्द्रः सुतस्य गोमतः । प्रातहोतेवमत्सति ॥ ८॥ बण्महाँ असि सूर्य वडादित्य महाँ असि । महस्ते सतो महिमापनिष्टम महा देव महाँ असि ॥ बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि । महा देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ ॥ उप नो हरिभिः सुतं याहि मदानाम्पते । उप नो हरिभिः सुतम् ॥ द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् ॥ त्वं हि वृत्रहन्नेषां पाता सोमानामसि । उप नो हरिभिः सुतम् ॥ १० ॥ प्र वो महेमहे वृधे भर प्रचेतसे प्रसुमति - णुध्वम् । विशः पूर्वीः प्रचरचर्षणि प्राः ॥ उरुव्यचसे महिने सुदृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः। तस्य वतानि न मिनन्ति धीराः॥ इन्द्रं वाणीरनुत्तमन्युमेव स. आ राजानं दधिरे सहध्यै । हर्यश्वाय बर्हया समापीन् ॥ ११ ॥ यदिन्द्र यावत
१२
१२
१ २
३ १
२३ १२ र ३२३ १२
३
३१र..२
२३१ २३१ २
3१ २
37 २ ३ १ २ ३१२
३१
२
३
२
१
२ ३
१ २
३१
२
३ १
२
१
२
३२३१ २ 3कर
१ २ १
३२उ
३१२
२
३ १२
२
१२ ३ १२.३२
२ ३२ ३ १२ । अ१ २
२३१२
.३२ 3
१२
र
३१२
२३ २
१ २३१ २३
For Private And Personal
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्त्वम
तातार
न पाप त्वाय
33
२.३
२.
१ २ . ३२ २१ २३
3 २ ३ १ २ ३ २.३२
यन्तमा सचमा १२ कर 3२१ २ ३ १ २
र २र३१२३१२
१२३१ २ ३ २
३२3
31 २ ३१र
प्र० ६. अर्धप्र० १॥ उत्तरार्चिकः।। स्त्वमेतावदहमीशीय । स्तोतारमिदधिशे रदावसो न पाप त्वाय रंसिपम् ॥ शिवैयमिन्महयते दिवेदिवे राय आ कुडचिद्विदे । न हि त्वदन्यन्मघवन्न आप्य वस्यो अस्ति पिता च न ॥ १२ ॥ श्रुधी हवं विपिपानस्याद्रेवोधा विप्रस्यार्चतो मनीषाम् । कृप्वा दुवा स्यन्तमा सचेमा ॥ न ते गिरो अपिमृष्ये तुरस्यन सुष्टतिममुर्यस्य विद्वान् । सदा ते नाम स्वयशो विवक्मि ॥ भूरि हि ते सवना मा. नुषेषु भूरि मनीषी हवते त्वामित् । मारे अस्मन्मघवं ज्योकः ॥ १३ ॥ पोष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रहा । अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ त्वं सिधूरवासृजोऽध राचौ अहन्नहिम् । अशत्रुरिन्द्र जज्ञिप विश्वं पुष्यसि वार्यम् । तं त्वा परिष्वना. महे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ विषु विश्वा अरातयोऽयोनशन्त नो धियः । अस्तासि शत्रवे वध यो न इन्द्र जिघांसति । या ते रातिदेदिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १४ ॥ रेवां इद्रेवतस्तोता स्यात्त्वावतो मः घोनः । प्रेदु हरिवः मुतस्य ।। उक्थं च न शस्यमान नागो रयिराचिकेत । न गायत्रं गीयमानम् ॥ मा न इन्द्र पीयनवे मा शर्द्धते परादाः । शिक्षा शचीवः शचीभिः ॥ १५ ॥ एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ अत्रा वि नेमिरेपामुरां न धूनुते कः। दिवो अमुष्य शासतो दिवं यय दिवावसो । या त्वा ग्रावा वदनिह सोमी घोषेण वक्षतु । दिवो अपुप्य शासतो दिवं यय दिवावसो ॥ १६ ॥ पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥ ते सुबासो विपश्चितः शुक्रा वायुमसतत ॥ असग्रं देववीतये वाजयन्तो रथा इव ॥ १७ ॥ अग्नि होतारं मन्ये दास्वन्न वसोः मूर्नु सहसो जातवेदसं विभन्न जातवेदसम् । य ऊर्ध्वया स्वध्वरादयाच्या कृपा । घृतस्य विभ्राष्टिपनुशुक्रशोचिप आजुवानस्य सर्पिषः ॥ यनिष्ठं त्या यजमाना हुवेम ज्येप्रमरिसा विप्र भन्मभिविपभिः शुक्र मन्मभिः । परिज्मानमिय यो होता! चर्षणीनाम् । शोचिष्केश वृषणं यमिमाविशः प्रावन्तु जूतये विशः ॥ स हि
१ २
३ २ ३२ १ २३१२ उर
२३ २ ३१२
३२३ र
२९३ १ २
२
२ ३ २३१२३२३१२३१
२ ३२ ३
२३ २ ३ २३२३१
३२ ३२ ३ १ २३ १२३
३२३१
२३१ २
३२.३ १
२ ३ २
३२ 3
3 १ २ ३ १ २ ३ २ ३२3
3 १२
३२३ १२
२उ
For Private And Personal
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सामवेदसंहिता। प्र० ६. अर्धप्र० २ ॥ 3२ ३ १ २ १ २ ३ । २ 3 1 33 २और २२ २ २ ३ पुरूचिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुन द्रुहन्तरः । वीडु चि२ ३ १ २ ३ २ 31 २३ २ २ ३ १२ द्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् । निष्षहमाणो यमते नायते धन्वासहा नायते ॥१८॥
१
२
इति प्रथमोऽर्धः प्रपाठकः
ऋषिः-१ अग्निः पावकः । २ सोभरिः काण्वः । ५, ६ अवत्सारः काश्यप अन्ये च ऋषयो दृष्टलिङ्गाः । ८ वत्सप्री । ६ गोषूक्तयश्वमूक्तिनौ काएवायनौ । १० त्रिशिरास्त्वाष्ट्रः सिंधुद्वीपो वांवरीषः । ११ उलो वातायनः । १३ वेनः । ३, ४, ७, १२ इतिसाम ॥ देवता -१, २, ८ अग्निः । ५, ६ विश्वे देवाः । ६ इन्द्रः । १० आपः । ११ वायुः । १३ वेनः । ३, ४, ७, १२ इतिसाम ॥ छन्दः-५ विष्टारपतिः प्रथमस्य, सतोवृहती उत्तरेषां त्रयाणां, उपरिष्टाज्ज्योतिः अत उत्तरस्य, त्रिष्टुप् चरमस्य । २ प्रागाथं काकुभं ५, ६, १३ त्रिष्टुप् । ८-११ गायत्री । ३,४,७,१२ इतिसाम ।। स्वरः-१ पञ्चमः प्रथमस्य, मध्यमः उत्तरेषां त्रयाणां, धैवतः चरमस्य । २ मध्यमः । ५, ६, १३ धैवतः । ८-११ षड्जः । ३, ४, ७, १२ इतिसाम ।।
३ १२
3१२३
अग्ने तव श्रवो वयो महि भाजन्ते अचयो विभावसो । बृहद्रानो शवसा वाजमुक्थ्यां दधासि दाशुष कवे ॥ पावकचर्चाः शुक्रवर्चा अनूनवर्चा उदियाप भानुना । पुत्रो मातरा विचरनु पावसि पृणक्षि रोदसी उभे ॥ ऊर्जा नपाजातवेदः सुशस्तिभिर्मदस्व धीतिभिर्हितः । त्वे इषः सन्दधुरि वर्षस श्चित्रोतयो
जन्तुभिरस्मे रायो अमत्य । स दर्शतस्य वपुषो विराजति पृणक्षि दर्शतं क्रतुम् ॥ इष्कर्तारमध्वरस्य प्रचेतसं क्षयंतं राधसो महः । राति वामस्य सुभगां महीमिषं दधासि सानसि रयिम् ।। ऋतावानं महिपं विश्वदर्शतमग्नि सुम्नाय दधिरे पुरी जनाः । श्रुत्कर्ण संप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ १ ॥ प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्म
३१ २ वामजाता:
.
3२ 3
3१ २
For Private And Personal
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२ ३ २ २ १र२र१२३ पर
र
३
२
३
२
१
२
7
३ १२३२ ३ १र २र ३१
२
31 २१र २र३२३१२
उपर
र
२
२ ३२३१र २२ ४॥ या जागार तमचः ३ २ ३ २ र २र३ २३१ २
३ २ ३ २३ जागारतम
२
२
३२३१ २
१ २. ३२र
२
3 पुर
२र 35 २३ १२ १२
२१र२३१२
३ १र२र३ २
प्र० ६. अर्धप्र० २॥ उत्तरार्चिकः॥
__ ११७ भिः । यस्य त्वं सख्यमाविथ ॥ तव द्रप्सो निलवान्वाश ऋत्विय इन्धानः सि. एणवाददै । त्वं महीनामुषसामसि प्रियः पावस्तुषु राजसि ॥ २ ॥ तमोषधीर्द३४.२ ३.१९ ३
.१२.१र २र 3 ? ७.३२ ३ पा आग्न जनयन्त मातरः । तमित्समानं वनिनश्च वीरुधोन्तर्वतीश्च सुवते च विश्वहा ।। ३ ॥ अग्निरिन्द्राय पवते दिवि शुक्रो विराजति । महिषीव विजायते ॥ ४ ॥ यो जागार तमुचः कामयन्ते यो जागार तमु सामानि यन्ति । यो जागार तमयं सोम आह तवाहमस्मि सख्य न्योकाः ॥५॥ अग्नि|गार तमृचः कामयन्तेऽग्निर्जागारतमुसामानि यन्ति । अग्निजागार तमयं सोम आह तवाहमस्मिसख्ये न्योकाः ॥ ६ ॥ नमः सखिभ्यः पूर्वसद्भयोनमः साकं निषेभ्यः । युञ्ज वाचं शतपदीम् ॥ युजे वाचं शत पदीं गाये सहस्रवगायत्रं त्रैष्टुभंजगत् ।। गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भता । देवा
3 २उ३१ २ ३ २उ ३ २ ३ १ २ २ 3 ओकां सि चक्रिरे॥७॥अग्निज्योतिर्योतिरग्निरिन्द्रोज्योतिर्योतिरिन्द्रः। सूर्योज्योतिर्योतिः सूर्यः ॥ पुनरूानि वर्तस्व पुनरग्न इपायुषा । पुनर्नः पाांहसः॥ सह रय्यानि वर्तस्वाग्ने पिन्वस्त्र धारया । विश्वप्न्या विश्वतस्परि ॥८॥ १ २ ३ २3 3 र २र ३ २ ३ २ ३ २ ३ २ ३१२.. यदिन्द्राहं यथा त्वमीशीयवस्व एक इत् । स्तोता मे गो सखा स्यात् ॥ शिनेयमस्मै दित्सेयं शचीपते मनीषिणे । यदहं गोपतिः स्याम् ॥ धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते । गामश्वं पिप्युषी दुहे ॥ ६ ॥ आपो हिष्टा मयोभुवस्तान ऊर्जे तन । महेरणाय चक्षसे । यो वः शिवतमो रस. स्तस्य भाजयतेह नः । उशतीरिवमातरः ॥ तस्मा अरङ्गमाम वो यस्य तयाय जिन्वय । आपो जनयथा च नः॥ १० ॥ वात आवातु भेषजं शम्भ मयोभु नो हृदे । न आयुषि तारिषत् ॥ उत वात पितासि न उत भ्रातातनः सखा । स नो जीवातवे कृधि । यददो वात ते गृहेऽ३ ऽमृतन्निहितं गुहा । तस्य नो धेहि जीवसे ॥११॥ अभि वाजी विश्वरूपो जनित्रं हिरण्ययं विभ्रदत्कं सुपर्णः। मूर्यस्य भानुमतुथावसानः परिस्वयं मेधमृजो जजान॥ अप्सु रेतः शिश्रिये वि. श्वरूपं तेजः पृथिव्यामधि यत्सं बभूव । अन्तरिक्ष स्वम्महिमानं मिमानः कनिक्र
३२
३
१र
२
र ३
२
३
१
२
३
१२
१
२
3 २३२
१२३ १ २
32.२
२
अर
.
र.
२
3 १र२र
३२३१ २ ३१
३१र २र३१
२३१२३ २३
३१ २
३ १२ ३ १२
२
३ १२
३ २३
१२३१ २
१ २ ३१२
२३१ २
३२३१ २
३१ २ 39 २३
3 २३
२
३
१२३र र ३ १.२
१.२३.१ २
उर. २२
२उ ३५२३१२३१२.३ १ २ ३२ १२३ १र२
For Private And Personal
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११८
www.kobatirth.org
सामवेदसंहिता ।
3 २
3 १२ 3 १ २
३२ ३२ ३
२
२२ 3 १ २३ १२
3 2 3 9
न्ति वृष्णो अशस्य रेतः || अयं सहस्रा परियुक्तावसानः सूर्यस्य भानुं यज्ञो दा
૩
Acharya Shri Kailashsagarsuri Gyanmandir
प्र० ६. अर्धप्र० ३ ॥
9 २३१ २ ७ १ २ ३ २० 317
२र
32
3
धार । सहस्रदाः शतदा भूरिदावा धर्ता दिवो भुवनस्य विश्पतिः || १२ || ना
3 १२
१ २
३२ ३१२ २२.
७ १२ २२
3 १२
१२
उ २ 3
के सुपरमुपयत्पतन्तं हृदा वेनन्तो अभ्यचचत त्वा । हिरण्यपक्षं वरुणस्य दूतं य
9 २
३ २ ३ १ २ ३ १२ 39 २
चिपा चक्रानस्तृतीये चक्रे रजसि प्रियाणि ॥ १३ ॥
इति द्वितीयोऽर्थ प्रपाठकः
↑
२ 3 9
39 २३ २
३१२ 3 २उ 3 १ २ 3 2 3 2 3 १र
मस्य योनौ शकुनं भुरण्यम् ॥ ऊर्द्धा गन्धर्वो अधि नाके अस्थात्प्रत्यचित्रा बि
२२ ३ १ २
१२३ १ २
3 २ ३ २
२२
3 7 २ 3
भ्रस्यायुधानि । सानो अकं सुरभिन्हकं स्वा३र्ण नाम जनत प्रियाणि ।। द्र
g
२३२३१र
२२ 3 २ उ 7 2 3 7 R 3 7 २
3 R 3.9 2 ३
सः समुद्रमभि यजिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शो
२३
ऋषिः --- १ - ४ अप्रतिरथ ऐन्द्रः । ५ अप्रतिरथ ऐन्द्रः प्रथमयोः, पायुर्भा रद्वाजः चरमस्य । ६ पायुर्भारद्वाजः चरमस्य । ७ शासो भारद्वाजः प्रथमयोः । ८ पायुभरद्वाजः प्रथमस्य तृतीयस्य च । ६ जय ऐन्द्रः प्रथमस्य, गोतमो राहूगणः उत्तरयोः ॥ देवता - १, ३, ४ इन्द्रः । २ बृहस्पतिः प्रथमस्य इन्द्रः उत्तरयोः । ५
,
वा प्रथमस्य, इन्द्रो मरुतो वा द्वितीयस्य, इषवः चरमस्य । ६= लिंगोक्ता संग्रामाशिषः । ७ इन्द्रः प्रथमयोः | ६ इन्द्रः प्रथमस्य, विश्वेदेवा उत्तरयोः ॥ छन्द:१ - ४, ६ त्रिष्टुप् । ५,८ त्रिष्टुप् प्रथमस्य, अनुष्टुत्तरयोः । ६, ७ पङ्क्तिः चरमस्य, अनुष्टुप् द्वयोः ॥ स्वरः – १ – ४, ६ धैवतः । ५, ८ धैवतः [: प्रथमस्य, गान्धारउत्तरयोः । ६, ७ पञ्चमः चरमस्य, गान्धारः द्वयोः ॥
3 १र
२र
3 २३ 39 २ 3 र
३ २
3 9 २
आशु, शिशानो दृषभो न भीमो घनाघनः क्षोभणधर्षणीनाम् । सकुन्दनोऽ निमिषे एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥ सङ्क्रन्दनेनानिमिषेण जिष्णु
3
3
२
3 ३ ३२
3
३ १ २
१ २
१ २ 3 १२
३ १२
ना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहधुं युधो नर इपुह
3
9 ૨
今ず २र् 3 3 २३ १ २ ३५२
२२ ३ २उ 3 9 2 3.92
स्तेन वृष्णा ॥ स इषुहस्तैः स निपङ्गिभिर्वशी सं सृष्टा स युध इन्द्रो गणेन ।
39
For Private And Personal
9 2 39
3 R 9 R 3 १ २
१ २
१२
सृजित्सोमपा बाहुर्व्यू ३ग्रधन्वा प्रतिहिताभिरस्ता || १ || बृहस्पते परिदी
3
3 १र
२र 3 9 २
३ १२ २२
3 2 ७ १२ २२७ १
या रथेन तो हामित्रां अपवाधमानः । प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्मा
१२ २२
3
१र २२ 3 १२३ १२
3 १र २र
३ २
कमेध्यविता रथानाम् । वलविक्षायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र० ६. अर्धप्र० ३ ॥
उत्तराचिकः ॥
3 १२
3 7 2
३ १२ २२ 3 २३ ३ २
3 2
१२
3 33
'भवी अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित् ॥ गोत्रभिदं गोविदं
3 १ २
3 9
Acharya Shri Kailashsagarsuri Gyanmandir
११६
१ २ 3 १२ ३१ २ ३२ ३१२
३१ २
3
वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमं सजाता अनुवीरयमिन्द्रं सखायो
239 २
३ २ 3 2 3 १२ 3 १ २
३ २ ३२ ३१२ ३ १
अनुसं रभध्वम् ।। २ ।। अभिगोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्यु रि
२
3
7 २ 3 9 23 3
२ ३३ २
३ २३ २
9 २
3
न्द्रः । दुश्च्यवनः पृतनाषाडयुध्योऽ३ ऽस्माकं सेना अवतु प्रयुत्सु । इन्द्र सान्ने
२उ
33 2 3 3 2
ता बृहस्पतिर्दक्षिणायज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां
92 3 સ્
३ १२
39 3 3 १ २
3 १ २
3 १ २ ३२३१ २ ३२
मरुतो यन्त्वग्रम् || इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्द्ध उग्र
३ १२
3 R 3 ३२ ३२ ३१२ ३१२
१२,
म्
। महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् || ३ || उद्धय म
3 9 2 3 97
3 2 3 9 २
१२
3 २ 3 7 २ ३ १२ २र 3
घवन्नायुधान्यु त्सत्वनां मामकानां मनांसि । उद्वृत्रहन्वाजिनां वाजिनान्यु थानां
१२
3 3 2
उ २ ३ २ ३ १२.
३ २३:२३ १२ २२३ १ २
जयतां यन्तु घोषाः ॥ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । अस्माकं वीरा उत्तरे भवन्त्वस्मां देवा अवता हवेषु ।। असौ या सेना मरुतः
3 9 २ अर २२.
3 १ २
3 १२
3 र
२२
3
१२ १२ 3 १२ 3 9 २
9
3 2 3 7 २ ३ २३१ २३ २ 3
परेषामभ्येति न ओजसा स्पर्द्धमाना । तां गूहत तमसा पत्रतेन यथैतेषामन्यो अ न्यं न जानात् ॥ ४ ॥ अमीषां चित्तं प्रतिलाभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
3 2
39
3 9
१.२
३२.
3 १२ ३ १२ २२ ३ २ 3 2 3 9 2
२ ३ १२
3
अभिप्रेहि निर्दह हृत्सु शोकैरन्धे नामित्रास्तमसा सचन्ताम् || प्रेता जयता नर
१२ 3
9 2 3 9
3 9 R
३१ २ ३ १र
२२
इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु वा हवो नाधृष्या यथा सथ || अवसृष्टा
9 * 3 9 3 3 9 २
२ 3 २ ३ १२ 3 २उ
२ 3 9
परापत शरव्ये ब्रह्म संशिते । गच्छामित्रान्प्रपद्यस्व मामीषां कं च नोच्छिषः 3 १ २ ३१२३ १२३ ३ २ ३ २ ॥ ५ ॥ कङ्काः सुपर्णा अनुयन्त्वे नान् गृत्राणामन्नमसावस्तु सेना । मैषां मो
3 9 २३ १ २र
३२ ३ २३
३१२ 3 9 2
3
9 २ 3 १
२ 3
च्यवहार नेन्द्र वयस्येनाननुसंयन्तु सर्वान् ॥ श्रमित्रसेनां मघवन्नस्माञ्छत्रुय
२ ३ २ 3 १र २र
3 9 2
३ १ २
१ २ उ २ 39 2
3
तीमभि । उभौ तामिन्द्र वृत्रहन्नग्निश्व दहतं प्रति । यत्र वाणाः सम्पतन्ति कुमा
9
२ 3 9 २
१ २ 3 १ २ ३ २ ३१२ 3 १२
३ २ 3 १२
रा विशिखा इव । तत्र नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु । विश्वाहा शर्मयच्छ
For Private And Personal
२ उ ॐ १र २र 3 2 3 2 3 9 2
२ उ 9 २
3 १२
तु || ६ || विरतो विमृधो जहि वित्रस्य हनू रुज । विमन्यु मिन्द्र वृत्रहन्नमित्र
२
3 R
3
2
३ २
3
9
स्याभिदासतः। वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्मां अभि
। दासत्यधरं गमया तमः ॥ इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ ।
3 १२
१
३१र
२२
3
9 २ ३ १२३ २
१२
३ २ड २ १ २३ १ २ ३१र २२
3 3 2 3 R
१२
तौ युञ्जीत प्रथम योग आगते याभ्यां जितमसुराणां सहो महत् ॥ ७ ॥ मर्मा
3 २३
3 ३२
3 २ ३२३ १२
३१२ २२ ३ १२
णि ते वर्मणाच्छादयामि सोमस्त्वा राजामृतेनानुवस्ताम् । उरोवरीयो वरुणस्ते
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२०
सामवेदसंहिता |
प्र० ६. अर्धप्र० ३ ।।
3 1 २ 3 3
२
3 9
कृणोतु जयन्तं त्वानुदेवा मदन्तु । अन्धा अमित्रा भवताशीर्षाणोऽहय इव । ते
3 92
3 9 २
3 7 2
२ 3
२ ३२ 3 २ 3 9
पांवो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् | यो नः स्वोऽरणो यश्च निष्ठयो जि
Acharya Shri Kailashsagarsuri Gyanmandir
३ २ ३ २३ १२ २२ २ २३३२ २२
३१र
२र
घांसति । देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शम्भवम्
३ २ज
2 3 9 3 9
3 9 २३ २३
२ 9
१२
3 २ 3 9
मृगो न भीमः कुचरो गिरिष्ठाः परावत श्री जगन्था परस्याः । सृकं
3 २
शाय प
3 7
२२
3 १२ २२
३१र २र
39
विमिन्द्र तिग्मं विशत्रून्ताढि विमृधो नुदस्व || भद्रं कर्णेभिः शृणुयाम देवा भद्रं
3
9 २
३१२ २२ 3 १ २ ३ २३क२र०
३१ २३ १ २२
पश्येमाक्षभिर्यजत्राः । स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
२ 3
इति तृतीयोऽधः प्रपाठकः नवमश्च
प्रपाठकः समाप्तः इत्त्युत्तरार्श्विकः
ममान्तरम् ॥ ८ ॥
3
२ ३ 9 2 3 3 २
3 3 २ 3 2 3 92
3
१
3 १ २
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। स्वस्ति नो बृहस्पतिर्दधातु ॥ ६ ॥
3 9
सामवेद संहिता समाप्ता
For Private And Personal
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Serving Jin Shasano 027940 gvannandir@kobatirth.org For Private And Personal