Book Title: Samved Samhita
Author(s): Ajmer Vaidik Yantra
Publisher: Ajmer Vaidik Yantra

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra प्र० ५ अर्धप्र० २ ॥ www.kobatirth.org उत्तरार्चिकः ॥ ३ १२ २२ 3 १२ श्र 37 R रातिं वसुदामुपस्तुहि भद्रा इन्द्रस्य रातयः २उ 3 ३ २२ उ 3 9 १ २ 3 दुरिता सोम नो मृड घृतावसानः परियासि निर्णिजम् ॥ १३ ॥ श्रायन्त इव 2 3 १२ १२ २२३ ३२ ३ १ २ 3 र २२ सूर्य विश्वेदिन्द्रस्य भक्षत | वसूनि जातो जनिमान्योजसा प्रतिभागन्न दीधिमः ॥ २४ 3 १३ ३ १ २ ३ १ २ १ २ 3 २ 3 3 १२ उ १२ रोपति मनो दानाय चोदयन् ।। १४ ।। यत इन्द्र भयामहे ततो नो श्रभयं कृधि । १२ २ ३ १ २ ३ २३ २उ 3 १२ २२ १र २२ 3 १ २ छति तन्न ऊतये विद्विषां विमृधो जहि ॥ त्वं हि राधसस्पते राधसो महः क्षयस्यासि विधर्ता । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे 3 २उ 3 १२ 3 X 9 २ 3 1 2 3 9 2 9 २ ३२ 3 १ ३ २ १ २ 39 2 २ ।। १५ ।। त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अरे । पवस्व हयद्रयः ॥ त्वं 3 २ 3 7 २ 2 7 2 3 २ २ १र २२ } २ 3 र सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः । इन्दुः सत्राजिदस्तृतः ॥ त्वं सुप्वाणो अ Acharya Shri Kailashsagarsuri Gyanmandir 3 २ 3 १ २ ३ १र यो अस्य कामं विधतो न २र अक २१ २ ३ २ ३ २ ३१ २ १२ ३२ 3 2 3 9 २ द्विभिरभ्यर्ष कनिक्रदत् । द्युमन्त शुष्ममाभर || १६ || पवस्व देववीतय इन्दो धारा ३ १ २ २ ३ २ १२ १ २ ३ 9 २ ३२३ २ ३ १ २ कलशं मधुमान्त्सोम नः सदः ॥ तव द्रप्सा उदपुत इन्द्रम्मदाय भिरोजसा । वाधुः । त्वां देवासो अमृताय कम्पयुः ॥ आ 39 2 392 393 7 ૨ 3 R २ नः सुतास इन्दवः पुनाना धावता रयिम् । दृष्टि द्यावो रीत्यापः स्वर्विदः || १७ || परित्यं हर्यतं हरिं वभुं पुनन्ति ३ २ 39 २ 3 9 2 R 37 २ ३१र २२ ३१ २ 3 3 3 उर उ 3 9 3 9 वारेण । यो देवान्विrai इत्पर मदेन सह गच्छति ॥ द्विर्य पंच स्वयशसं स - ८५ २ 3 १ २ ३३र २२ उ 9 २ ३ १ २ ३१२ १ २ 3 9 खायो अद्रिसंहतम् । प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः । इन्द्राय सोम पा ३१.२ 3 र २२ 3 3 २ ३ १ २ १२ Tags परिषिच्यसे । नरे च दक्षिणावते वीराय सदनासदे || १८ || पवस्व उ२उ 3 २ ३ २ 3 2 3 र २र 9.23 237 2 १ २ 32 3 सोम महे दक्षा याश्वो न निक्तो वाजी धनाय ॥ प्र ते सोतारो रसं मदाय पुनन्ति १२ ३२ ३ १ २ 7 २ ३ १२ २२ ३ २ ३ १ २ ३२ ३ १ २ सोमं महे द्युम्नाय || शिशुं जज्ञानंहरिम्मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥ १६ ॥ 23 २ १२ २र १ २ africii शिरीरिव । य इन्द्रस्य हृदं सनिः १ २ 3 9 २ १२ २२० २ ३ २ 3 23 23 २ २ ३१२ २२ उपोषु जातमधुरं गोभिर्भगं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥ तद्विर्धन्तु 3 १२ ३ १ २ उ २ 3 7 2 372 वे धुक्षस्व पिप्युषीमिषम् । वर्धा समुद्रमुक्थ्य || २० || ३ २उ २ ३ २ ३ २ ३ १ २ येषामिन्द्रो युवा सखा ॥ २१ ॥ य ॥ For Private And Personal २ अर्षा नः सोमशंग 3 १२ ३३ २३२ २ 3 २ 3 २ उ १ २ 3 9 २ ३ 923 २ स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥ बृहन्निदिध्म एषां भूरिशस्त्रं 3 र २र २ ३२ 3 २३१ २ पृथुः स्वरुः । येषामिन्द्रो युवासखा | २३ २ 3 घाये अग्निमिन्धते १ २ ३ २ ३ २उ 3 2 3 9 23 9 २ अयुद्ध इयुधा हृतं शूर आजति सत्वभिः । 3 २३ १२३ २३ १ ~ ३ १२ 9 २ 3 एक इद्विदयते वसु मत्ताय दाशुषे । देशानो 3 3 39 3 २ प्रतिष्कुत इन्द्रो अङ्ग || यचिद्धि त्वा बहुभ्य आ सुताव आविवासति । उयं

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124