Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वी चन्द्र
www.kobatirth.org
सुविष्टः पुनरौचित्यवृत्तिः सर्वत्र बुद्धिमान् । पूरयेत् कल्पशाखीव स्वजनार्थिजनार्थितम् ॥ २७८ ॥ क्षमर्षिरन्यदा तेन प्रत्यलाभि गृहागतः । मनोज्ञाशनपानाद्यैर्बहुमानपुरःसरम् ॥ २७९ ॥ भोगभूमिमनुष्यायुर्निबद्धं तेन तत्र च । विहस्येषत्पुनर्विष्टश्चिन्तयामास मानसे ॥ २८० ॥ व्यवसायाक्षमा एते अहो! पाखण्डिनोऽन्वहम् । मुष्णन्ति परधिष्ण्यानि तेभ्यो दत्तेन किं सुधा ॥२८१ ॥ इति दानान्तराय स नीचैर्गोत्रं च बद्धवान् । पप्रच्छ विष्टो दृष्ट्वामूनन्यदा खन्यवादिनः ॥ २८२ ॥ अवोचंस्ते गिरेरस्य नितम्बेऽस्ति महानिधिः । परं तग्रहणे नास्ति सामग्री नः कियत्यपि ॥ २८३ ॥ विष्टोऽवक् तामहं सद्यः प्रापयिष्येऽथ तेऽवदन् । यद्येवं तद्वयं भागं दास्यामस्ते यथोचितम् || २८४ ॥ निश्चित्येति प्रशस्तेऽह्नि विष्टो वित्तव्ययेन सः । बलिपूजादिसामग्रीमध्यव्यग्रमना व्यधात् ॥ २८५ ॥ ततो गतो नितम्बेऽद्रेः समं तैः खन्यवादिभिः । दर्शितस्तैः पलाशस्य पादस्तस्मै भुवं गतः ॥ २८६ ॥ उक्तं च न स्यादक्षीरवृक्षस्य प्ररोहो विभवं विना | बद्दल्पं वा भवेद् द्रव्य ध्रुवं बिलपलाशयोः ॥ २८७ ॥ तद्दृष्ट्वा विष्ट आचष्ट स्पष्टमेतानदुष्टधीः । प्राप्तो निधिः परं स्वर्णमण्यादि स्यात् किमत्र भोः ! ॥ asarचंद्रमः पादाद्रको निर्याति तद् ध्रुवम् । मणयः काञ्चनं पीते श्वेते श्वेतं तु लभ्यते ॥ पादच्छेदे रसं रक्तं ज्ञात्वा पूजोपहारतः । तुष्टैः कृष्टो निधिस्तैश्वादिष्टो विष्टो निजेष्टकृत् ॥
२८८ ॥
For Private and Personal Use Only
२८९ ॥
२९० ॥
Acharya Shri Kailassagarsuri Gyanmandir
3000000
चरितम

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155