Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
TTTTTTTTTTTTMOOC
देवचरणान् दिक्षुर्विद्यासिद्धो मयाऽत्र साकमयम् । आगादथ मासावधिपूतों भूपोऽवदन्मित्रम् ॥ ८८ ॥ मासस्तावदतीतो बन्धुर्मे नागतो विसंवदति । किं सुरवचोऽपि तदलं राज्येन च जीवितेन मम ॥ ८९ ॥ एवं विषादविवशं गिरिसुन्दर आह रत्नसारनृपम् । अहमेव सोदरस्ते सुरेण नूनं समादिष्टः ॥९० ॥ अहमपि बन्धुनिरीक्षणनिमित्तमवनीतलं परिभ्रान्तः । त्वदर्शनसंतोषाद् विरतोऽस्म्यधुना परिभ्रमणात् ॥९॥ त्वमपि विरम मम सङ्गमवशादमुष्माद् विकल्पतो नृपते! । तुल्यक्रियाप्रवृत्तिः प्रणयस्य हि सारमिदमेव ॥१२॥ श्रुत्वेति रत्नसारो दध्यौ गिरिसुन्दरे यथाप्रेम । स्फुरति तथास्मिंस्तत्कृतरूपान्तर एप मे बन्धुः ॥९३ ॥ निश्चित्येत्यवददयो प्रातः ! किं मां प्रतारयस्यधुना। प्रकटय सौवं रूपं तथाऽकरोत् सोऽपि मुदितमनाः ॥१४॥ अन्यदिने महसेनं पूर्वोदितसहचरं निजे राज्ये । ताभ्यामभिषिच्योक्तं तृतीयबन्धुस्त्वमसि नौ यत् ॥ ९ ॥ भुक्ष्व तदिदं विभुत्वं चावां पित्रोवियोगदावाग्निम् । शमयाव इति भणित्वा चलितौ तौ गुरुचमृयुक्तौ ॥१६॥ पाण्डुपुरं संप्राप्तौ श्रीबलभूपोऽपि शतबलादियुतः । विज्ञाततदागमनोऽभ्यगादथ विस्फुरत्पमदः ॥ ९७ ॥ सर्वे महामहेन प्रविविशुरुत्तुङ्गतोरणं नगरम् । निजनिजचरित्रमेतावबोचतां चित्रकृत् पित्रोः ॥ ९८ ॥ श्रीवलभूपस्तत् तनयाद्भुतभाग्यं हृदा समवधार्य । जयनन्दनमुनिमागतमपाक्षीत् प्राग्भवचरित्रम् ।। ९९ ॥ अत्याश्चर्यकरं यन्मुमुक्षवे दानमाहितं पीत्या। चत्वारोऽपि भवन्तोऽसमशर्मपदं ततो जाताः ॥१०॥
3666666666666000000066GGO"
।
सर्वे महामावलभूपोऽपि शतम् । शमयाव इति
For Private and Personal Use Only

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155