Book Title: Premmandiram Stotram
Author(s): Kalyanbodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 1
________________ MornoonlondolenoendocroMOOLOODNOLN90 ॥ श्री प्रेम-भुवनमानु-५-४यघोष-डेभयन्द्रसूरिभ्यो नमः ॥ हैमवार्त्तिकालङ्कृतम् कल्याणमन्दिरपादपूर्तिररूपम् प्रेममन्दिरम् स्तोत्रम् विरचयिता वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यः पंन्यासकल्याणबोधिविजय गणि: પ્રકાશક શ્રી જિનશાસન આરાધના ટ્રસ્ટ नाना-नाना (१) कमला MoneMNGEMEMANGEMENDMENDEMNoeMNOMMonoennone" ॥ प्रेममन्दिरम् स्तोत्रम् ॥ પ્રેમમદિર સ્તોત્રમ્ | कारुण्यपुण्यहृदयं सदयं सदापि, કારુણ્યથી પાવન હૃદયી, સદાય દયાળુ, માત્ર સ્વની ह्यात्मोपमं निरुपमं परमं स्वरूपम् । ઉપમાવાળા, તેથી જ નિરુપમ, કામ અને માનરૂપી રસના कन्दर्पदर्परससागरमज्जतां तु, पोतायमानमभिनम्य जिनेश्वरस्य ।।१।। સાગરમાં ડૂબતા જીવોને નાવ સમા એવા શ્રીજિનેશ્વરનાં परभ स्वपने नभीने... सिद्धान्त महाधि, विराट भए।सिद्धान्तसागर उरुश्रमणौघस्रष्टा, સમુદાયસર્જક, પાપી-પંચમ આરિરૂપી કાદવમાં થયેલ સરોજ पापारपकजलजं जलजं यथैव । योऽभूच्चरित्रकमलाकमलेशकल्प સમાન એવા જેઓ ચારિત્રરૂપી લક્ષ્મી વિષે નારાયણ સમાં स्तस्याहमेष किल संस्तवनं करिष्ये ।।२।। હતા તેમની હું સમ્યક સ્તવના કરીશ II૧,શા युग्मम् ।। हैम. श्रीहेमचन्द्रसूरीशकृपया हैमवार्तिकम् । प्रेममन्दिरस्तोत्रेऽस्मिन्, करिष्यामि समासतः। पोतेत्यादि। पादपूर्तिकाव्यौचित्यं भुवनभानवीयमहाकाव्ये न्यायविशारदवार्त्तिके स्पष्टीकृतम् । (१) सदाऽपीति । उपसर्गकालेऽपीत्याशयः। आत्मोपममुक्त्वा निरुपमत्वोक्ति ाहतेति चेन्न, बाह्यापेक्षयाऽर्पितानर्पितसिद्धेः । WWWWW 8 7777

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13