________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे तदनन्तरं स्थानाङ्गमूत्रवाचनावेलायां पञ्चचत्वारिंशदध्ययनेषु दशाध्ययनान्येवोपलब्धान्यासन्-तदुक्तं स्थानाङ्गे__ “पण्हा वागरणदसाणं दसअज्झयणा पण्णत्ता । तं जहा-उवमा , संखा', इसिभासियाई, आयरियभासिया', महावीरभासियाई, खोमगपसिणाई , कोमलपसिणाई', अदागपसिणाई', अंगुठ्ठपसिणाई', बाहुपसिणाई ।। स्था० १०ठा. । ___ इदानीं तु पूर्वोक्तानि अध्ययनानि विच्छेदं गतानीति हेतोः-पञ्चास्रवपञ्चसंवरात्मकदशाध्ययनानि समुपलभ्यन्ते ।
तपः संयमाराधकाः सौधर्मादिदेवलोकेषु समुत्पद्यन्ते, उत्कृष्टतपःसंयमाराधकास्तरिमन्नेष भवे मोक्षमाप्नुवन्ति किन्तु येषामायुष्यं सप्तलवपरिमितं होनं ते कर्मक्षयाऽभावात् विजयादि विमानेषु समुत्पद्यन्ते, इति नवमाङ्गे अनुत्तरोपपातिकसूत्रे वर्णितम् । निबंध समुपलब्ध था। यह बात “से किं तं पाहावागरणाई ? से लेकर "से तं पण्हायागरणाई" तक के इस नंदीसूत्र के पाठ से पुष्ट होती है। इसके बाद स्थानाङ्गसूत्र के वाचनाकाल में पैंतालीस अध्ययनों में से केवल १० ही अध्ययन उपलब्ध रह गये । जैसा कि स्थानाङ्गसूत्र के इस पाठ से प्रमाणित होता है कि " पाहावागरणदसाणं दस अज्झयणा पण्णत्ता तंजहा" इत्यादि । पर अब तो इस समय वे उपमा, संख्या, ऋषिभासित. आचार्यभासित, महावीरभासित आदि दश अध्ययन भी उपलब्ध नहीं है, क्यों कि इनका विच्छेद हो चुका है। इसलिये पांच आस्रव और पांच संवर संबंधी ये दश अध्ययन ही उपलब्ध हैं।
नौमा अंग जो अनुत्तरोपपातिक सूत्र है उसमें ऐसा वर्णन किया कि तप संयमके आराधक जीव सौधर्म आदि देवलोकों में उत्पन्न होते हैं। (प्राय) ता. ते पात “से किंतं पण्हावागरणाइं? थी साने “से तं पण्हावागरणाइं" સુધીના આ નંદીસૂત્રના પાઠથી સિદ્ધ થાય છે. ત્યારબાદ સ્થાનાંગસૂત્રને વાચનકાળમાં પિસ્તાળીશ અધ્યયનમાંથી ફક્ત દસ જ ઉપલબ્ધ હતાં. તે વાતનું स्थानांगसूत्रनामा पाथी प्रतियाहन थाय छ-"पण्हावागरणदसाणं दस अज्झयणा पण्णत्ता तंजहा" त्यादि. ५२ सत्यारे तो उपमा, सण्या, ऋषिमासित, यायભાસિત, મહાવીરભાસિત આદિ દશ અધ્યયન પણ ઉપલબ્ધ નથી, કારણકે તેને વિચ્છેદ થઈ ગયા છે. તેથી પાંચ આસવ અને પાંચ સંવર સંબંધી આ દશ અધ્યયને જ ઉપલબ્ધ છે.
અનુત્તરપપાતિકસૂત્ર નામનું જે નવમું અંગ છે તેમાં એવું વર્ણન કરવામાં આવેલ છે કે તપ સંયમની આરાધના કરનાર જીવ સૌધર્મ આદિ
For Private And Personal Use Only