Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal
View full book text
________________
मारिलमत-निरासः
५४७
स्य। प्रतिषेधद्वयाच्च विधिसिद्धिरिति। काऽनन्वयाव्यतिरेकव्याप्तिसिद्धिः। तन्न कश्चिद्धेतुरनन्वयो नाम । एकव्यवच्छेद' स्य विजातीयसिद्धिनान्तरीयकत्वात। 40b - अनित्यनिरात्मतादिव्यवच्छेदेपि तथा स्यात् ।
न (1) व्यतिरेकव्यवच्छेदस्य भावरूपत्वात्। न भावरूपव्यवच्छेदे भावानुषंगः। अभावव्यवच्छेदस्तु नियमेन भावोपस्थानः। भावाभावयोरन्योन्यविवेकरूपत्वाद् (1) अभावरूपस्तु व्यतिरेकः (1) स व्यतिरिच्यमानो भावमुपस्थापयति ।
मिथ्यार्थत्वन्निवर्त्तत इत्येवंरूपा। सैवाकृतकस्य हेतोः · सत्यार्थत्वेनान्वयस्थितिरन्वयव्यवस्थितिः। किं कारणम् (1) विपक्षव्यवच्छेदलक्षणत्वात् साध्यस्य सत्यार्थत्वस्य। विपक्षो मिथ्यात्वन्तस्य कृतकत्वनिवर्त्तनो कृतके यो व्यवच्छेदो व्यावृत्तिस्तल्लक्षणत्वात्।
किञ्च (1) सत्यार्थताप्रतिषेधो मिथ्यार्थत्वं। तस्य च मिथ्यार्थत्वस्याकृतके यदा प्रतिषेधः कृतस्तदा प्रतिषेधद्वयञ्जातं। अस्माच्च सत्यार्थताव्यवच्छेदरूपात् प्रतिषेधद्वयात् सत्यार्थताविधिसिद्धेरिति हेतोः कानन्वयान्वयरहिता। साधनव्यतिरेकेण कृतकत्वेन साध्यव्यतिरेकस्य मिथ्यात्वस्य व्याप्तिसिद्धिर्नैवानन्वया व्याप्तिसिद्धिः।
तदिति तस्मान्न कश्चिद्धे तुरन'न्वयो नाम । किन्तु सर्वोन्वयव्यतिरेकवानेव। 19za किं कारणम् (1) एकव्यवच्छेदस्याकृतके मिथ्यार्थत्वव्यवच्छेदस्य। विजातीयसिद्धिनान्तरीयकत्वात् । मिथ्यार्थता विजातीयस्य सत्यार्थत्वस्य या सिद्धिस्तन्नान्तरीयकत्वात्।
यद्यकव्यवच्छेदस्तद्विजातीयसिद्धिनान्तरीयकस्तदाऽनित्यनिरात्मादिव्यवच्छेदेपि अनित्यताया निरात्मताया आदिशब्दाद् दुःखत्वादीनाञ्च। यदा क्वचिच्छशविषाणादौ व्यवच्छेदः क्रियते तदापि तथा स्यात्। मिथ्यार्थताव्यवच्छेदेन सत्य (1) र्थसिद्धिवदनित्यत्वादिविजातीयानान्नित्यसात्मकसुखत्वादीनां सिद्धिः स्यात् । न चैतदिष्टं (1) तथात्रापि माभूदिति परो मन्यते। __नेत्यादिना परिहरति। नायन्दोषः। किं कारणं (1) व्यतिरेकव्यवच्छेदस्य भावरूपत्वात्। व्यतिरेकोऽभावो (1) अभावस्य च यो व्यवच्छेदो निवृत्तिस्तस्य भावरूपत्वात्। अभावनिवृत्त्या भावव्यवस्थेति यावत्। तदनेनभावलक्षणमुक्तं । अस्मादेव वचनादिदमप्यर्थादुक्तम्भवति। भावव्यवच्छेदस्याभावरूपत्वादिति। तदनेन भावाभावयोस्तावल्लक्षणमुक्तं। तत्र यस्मिन् व्यवच्छिद्यमाने। न भावानुषङ्गः। यस्मिश्च व्यवच्छिद्यमाने भावानुषङ्गस्तदर्शयन्नाह। न भावेत्यादि। भावस्वभावस्य व्यवच्छेदे सति न भावानुषङ्गो न भावस्याक्षेपः। भावो न भव

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642