Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
( अध्यायीसूत्रपाठः। सवार्तिकः ) ६४४
८३.६७
'स्तम्भेः ॥ ६७ ॥ अवाच्चालम्बनाविदूर्ययोः ॥ ६८ ॥ वेव स्वनो भोजने ॥ ६९ ॥ परिनिविभ्यः सेवसितसयसिवु सहसुद्स्तुस्वञ्जाम् ॥ ७० ॥ सिवादीनां वाड्व्यवाये ऽपि ॥ ७१ ॥ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु
॥ ७२ ॥
वेः स्कन्देरनिष्ठायाम् ॥ ७३ ॥ परेश्व ॥ ७४ ॥
१ अर्दीर्घत्सोमस्य । २ इतरथा निष्टपगतः । | ज्योतिरायुषः स्तोमः ॥ ८३ ॥ मातृपितृभ्यां स्वसा ॥ ८४ ॥ मातुः पितुर्भ्यामन्यतरस्याम् ॥ ८५ ॥
८ ३.९९
१ मातुः पितुरिति सान्तग्रहणानर्थक्यमेकदेशविकृतस्यानन्यत्वात् ! अभिनिसः स्तनः शब्दसंज्ञायाम् ॥८६॥ | उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ॥ ८७ ॥ | सुविनिर्दुः सुपिसूतिसमाः ८८ ॥ निनदीभ्यां नातेः कौशले ।। ८९ ॥ सूत्रं प्रतिष्णातम् ॥ ९० ॥
परिस्कन्दः प्राच्यभरतेषु ॥ ७५ ॥ स्फुरतिस्फुलत्योर्निर्निविभ्यः ॥ ७६ ॥ वेः स्कनातेर्नित्यम् ॥ ७७ ॥
इणः षीध्वं लुलिटां घोऽङ्गात् ॥ ७८ ॥ कपिष्ठलो गोत्रे ॥ ९१ ॥
विभाषेटः ॥ ७९ ॥
१ कपिष्ठलो गोत्रप्रकृतौ ।
१ ग्रहणं त्वे निवृत्त्यर्थम् । २ तत्र प्रत्ययपरत्व इटो लिटि ढत्वं परादित्वात् ।
३ धकारपरत्वे ध्वम्यननन्तरत्वादिटो विभाषाभावः ।
४ इण्ग्रहणस्य चाविशेषत्वात्यादिनावे
ढत्वप्रसङ्गः ।
समासे ऽङ्गुलेः सङ्गः ॥ ८० ॥ भीरोः स्थानम् ॥ ८१ ॥ अग्नेः स्तुत्स्तोमसोमाः ॥ ८२ ॥
प्रष्ठो ऽग्रगामिनि ॥ ९२ ॥ वृक्षासनयोर्विष्टरः ॥ ९३ ॥ | छन्दोनाम्नि च ॥ ९४ ॥ गवियुधिभ्यां स्थिरः ॥ ९५ ॥ | विकुशमिपरिभ्यः स्थलम् ॥ ९६ ॥ अम्बाम्बगो भूमिसव्यापद्वित्रिकुशेकुशङ्कङ्गमञ्जिपुञ्जिपरमे बर्हिर्दिष्यग्निभ्यः स्थैः ॥ ९७ ॥ |सुपामादिषु च ॥ ९८ ॥ स्वात्तादौ तद्धिते ॥ ९९ ॥
do
१ का बा प्र. पुस्तकेषु स्नन्भेरिति । २प. पुस्तके इतः परमधिकम् । सान्नाभ्या चेति वक्तव्यम् ।
पुस्तके इतः परमधिकम् । सुपे षत्वं स्वपेर्मा भूत् । विसुष्वापेति केन न । हल दिशेषान्न सुपिः । इष्टं पूर्व प्रसारणम् । स्थादीना नियमो नात्र प्राक्सितादुत्तरः सुपि । अनर्थके त्रिषुषुपुः । सुपिभूतो द्विरुच्यते ।
प. पुस्तके इतः परमधिकम् । स्थस्थास्थिन्स्थूणामिति वक्तव्यम् । ५ इतः परम् एति सज्ञायामगात् नक्षत्राद्वा इति सूत्रद्वयं बहुषु पुस्तकेषु समुपलभ्यते । तथापि अनयोर्गणसूत्रन्त्रमेत्र न्याय्यम् । एतदुदाहरणानां गणे समुपलम्भात् ।

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737