Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 724
________________ अन्तर्गण-मूत्राणि। ( वर्णानुक्रमेण संगहीतानि । प्रथम. गणस्यानकमाइ द्वितीयो - ) -- अग्निशमन्वृषगणे १२५ १४ इच्प्रत्यय समासान्त १०५३२. साकल्याणे १३९.११. (पा ५४.१२७ १२८ , अचामचित्तकर्तृकाणाम् ८३.१८. इतः प्राण्यङ्गात् १६२७ अणु(अण्ड)निपुणे १८६.११. इरिकादीनि वनोत्तरपदानि सज्ञायाम् अन्तरं लिया २४१.१७. अन्नविकारेभ्यश्च ९.१८. ईयसश्च १८६.१७. अभिभावी भूते ८३.२६, उननगश्चत्तमौ सर्वत्र २४ १४. अमितौजसः सलोपश्च १६३.३०, उदकः संज्ञायाम् १६३ ५२. अर्थान्नञः ३०.१२. उदकः संज्ञायाम् १६३.५१. अर्हतो नुम् च १६७.४. उदकात्संज्ञायाम् ११६.२२. अवहितो भोगेषु १५३.५. उदस्थान देशे २६२२ अवहितलक्षणमायुदात्तत्वं उपतापाश्च २४४२७ वृषादिषु ज्ञेयम् ( इद सर्वत्र सूत्रत्वेन उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः विद्यते । ) २१५.२८. ८५.१४६. आकर्षे अवहितः १५३.४. उपायो हस्वत्वं च २११.३ आख्याननाख्यातेन क्रियासातत्ये ऊधसोऽनड् च ७२ १३. १७८.६०. ममतावुप्णशीते १८६.९. आचार्यादणत्वं च ६८.२४. एकाचः १९३.१०. आत्रेय भरद्वाजे १५.६१. (एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति) आपदादिपूर्वकाकालान्तात् ४८.२९ ६८.१६. आरा शस्त्र्याम् १७१.९. एति संज्ञायाम्गात् २५०.१७. ( इक्षुतिल ) पाद्यकालावदाताः सुरायाम् एषणः करणे ८१.६८. २५१.७. पहीचादयोऽन्यपदार्ये १७८.९.

Loading...

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737