Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 665
________________ ( धातुपाठः ) ६५१ । २६६ हेठ अपनयने । १८८ अन्चु गतिपूजनयोः । शब्दार्थाः । गज मदने च । २५२ वज १८९ वन्चु १९० चन्चु १०१ तन्चु २९३ त्रज गतौ । शुचादय उदात्ता उदा१९२ त्वन्चु १९३ म्रुन्चु १९४ म्हन्चु तेत (क्षिवर्ज) परस्मैभापः ॥ २५४ १९५ म्रुचु १९६ म्लुचु गत्यर्थाः । १९७ अतिक्रमहिसयो । २५५ वेष्ट वेष्टने । २५६ म्रुचु १९८ ग्लुचु १९९ कुजु २०० खुजु चेष्ट चेष्टायाम् । २५७ गोष्ट २५८ लोष्ट स्तेयकरणे। २०१ ग्लुचु २०२ परज गतौ सघाते । २५९ घट्ट चलने । २६० स्फुट २०३ गुजि अव्यक्ते शब्दे । २०४ / अर्च विकसने । २६१ अठि गतौ । २६२ ठि पूजायाम् । २०५ म्लेछ अव्यक्ते शब्दे । एकचर्यायाम् । २६३ मठि २६४ कठि २०६ लछ २०७ लाछि लक्षणे । २०८ शोके । २६५ मुठि पालने । वाछि इच्छायाम् । २०९ आछि आयामे । विद्यावायाम् । २६७ एठ च । २६८ हिडि २१० हीछ लज्जायाम् । २११ दुर्छा कौटिल्ये । गत्यनादरयोः । २६९ हडि सघाते । २७० २१२ मुछी मोहसमुच्छ्राययोः । २१३ स्फुर्छा | कुडि दाहे । २७१ वडि विभाजने । २७२ विस्तृतौ । २१४ युछ प्रमादे । २१५ उछि मडि च । २७३ भडि परिभाषणे । २७४ उञ्छे । २१६ उछी विवासे । २१७ धज पिडि संघाते । २७५ मुडि मार्जने । २७६ २१८ धजि २१९ धृज २२० धृजि २२१ तुडि तोडने । २७७ हुडि वरणं ॥ हरण ध्वज २२२ ध्वजि गतौ । २२३ कूज इत्येके । २७८ चडि कोपे । २७० डि अव्यक्ते शब्दे । २२४ अर्ज २२५ पर्ज रुजायां संघाते च । २८० तडि ताडने । अर्जने । २२६ गर्ज शब्दे । २२७ तर्ज | २८२ पडि गतौ। २८२ कडि मदे। २८३ भर्त्सने । २२८ कर्ज व्यथने । २२९ खर्ज खडि मन्थे । २८४ हेड २८५ हो पूजने च । २३० अज | | अनादरे । २८६ बाढ आप्लाव्ये । २८७ २३१ तेज पालने । २३२ खज मन्थे | द्राडृ २८८ धाडू विशरणं । २८९ शाडू २३३ खजि गतिवैकल्ये। २३४ एजू कम्पने श्लाघायाम् ॥ अट्टादय उदात्ता अनुदात्तेत २३५ टुओस्फूर्जा वज्रनिर्घोषे । २३६ क्षि आत्मने भाषा. ॥ २९० शौट्ट गर्ने । २९१ क्षये । २३७ क्षीज अव्यक्ते शब्दे । २३८ यौ बन्धे । २९२ म्लेट २९३ म्रेड उन्मादे लज २३९ लजि भर्जने । २४० लाज २४१ २९४ कटे वर्षावरणयोः ॥ चटे इत्येके ॥ लाज भने च । २४२ जज २४३ जजि २९५ अट २९६ पट गतौ । २९७ रट युद्धे । २४४ तुज हिसायाम् | २४५ तुजि | परिभाषणे । २९८ लट बाल्ये । २९९ शट पालने । २४६ गज २४७ गजि २४८ गिगयसनेषु ३०० वट गुज २४९ गुजि २५० मुज २५१ मुजि वेष्टने । ३०१ किट ३०२ खिट त्रासे । । ।

Loading...

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737