Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 668
________________ (धातुपाठः) ६५४ ५२३ शील समाधौ । ५२४ कील बन्धने । इवि व्याप्तौ । ५८८ पिवि ५८९ मिवि ५२५ कूल आवरणे । ५२६ शूल रुजायां ५९० णिवि सेचने ॥ सेवन इत्येके ॥ ५९१ सघोषे च । ५२७ तूल निष्कर्प । ५२८ हिवे ५९२ दिवि ५९३ धिवि ५९४ जिवि पूल सघाते । ५२९ मूल विप्र ।। ५३० प्रीणनार्थाः । ५९५ रिवि ५९६ रवि ५९७ फल निष्पत्तौ ॥ ५३१ चुल्ल भावकरणे । धनि गत्यर्थाः । ५९८ कृवि हिसाकरणयोश्च । ५३२ फुल्ल विकसने । ५३३ चिल्ल शैथिल्य ५९९ मव बन्धने । ६०० अव रक्षणगतिभावकरणे च । ५३४ तिल गतौ ॥ तिल्ल - । ... ..... इत्येके ॥ ५३५ वेल ५३६ चेल ५३७ चनक्रियेच्छादीप्त्यवाप्यालिङ्गनहिसादानभागकेल ५३८ खेल ५३९ श्वेल ५४० वल्ल वृद्धिपु ॥ भव्यादय उदात्ता उदात्तेतः परस्मैचलने । ५४१ पेल ५४२ फेल ५४३ भापाः । जिस्वनुदात्तः ॥ ६०१ धावु शेल गतौ ॥ षेल इत्येके ॥ ५४४ स्खल गतिशद्धयोः । उदात्तः बरिनेभपतोमार ॥ सचलने । ५४५ खल सचये । ५४६ गल ६०२ धुक्ष ६०३ धिक्ष सदीपनक्लेशनअदने । ५४७ पल गतौ । ५४८ दल विश- जीवनेषु । ६०४ वृक्ष वरणे । ६०५ शिक्ष रणे । ५४९ श्वल ५५० श्वल्ल आशुगमने । विद्योपादाने । ६०६ भिक्ष ... .' ५५१ खोल ५५२ खो गति निघाते । लाभे च । ६०७ क्लेश अव्यक्तायां वाचि ॥ ५५३ धोर्ज़ गतिचातुर्ये । '१५४त्सर छद्मगतौ। वाधन इति दुर्गः ॥ ६०८ दक्ष वृद्धौ शीघ्रार्थे ५५५ क्मर इर्छने । ५५६ अभ्र ५५७ वभ्र च । ६०९ दीक्ष मौण्डोयोलियन नियम५५८ मभ्र ५५९ चर गर्ग " चरति- व्रतादेशेप । ६१० ईक्ष दर्शने । ६११ ईप र्भक्षणेऽपि ॥ ५६० ष्ठिवु निरसने । ५६१ गतिहिनादर्शनेषु । ६१२ भाष व्यक्तायां जि जये । ५६२ जीव प्राणधारणे । ५६३ वाचि । ६१३ वर्प स्नेहने । ६१४ गेष पीव ५६४ मीव ५६५ तीव ५६६ णीव अन्विच्छायाम् ॥ ग्लेपृ इत्येके ॥ ६१५ पेष स्थौल्ये । ५६७ क्षीवु ५६८ क्षेवु निरसने। प्रयत्ने । ६१६ जेपृ ६१७ णेषु ६१८ एप ५६९ उर्वी ५७० तुर्वी ५७१ थुर्वी ५७२ ६१९ प्रेष गतौ । ६२० रेषे ६२१ हेपृ दुर्वी ५७३ धुर्वी हिसार्थाः । ५७४ गुर्वी | ६२२ हेपृ अव्यक्ते शब्दे । ६२३ कासृ उद्यमने । ५७५ मुर्वी बन्धने। ५७६ पुर्व शब्दकुत्सायाम् । ६२४ भासू दीप्तौ । ६२५ ५७७ पर्व ५७८ मर्व पूरणे । ५७९ चर्व णासु ६२६ रासृ शब्दे । ६२७ णस अदने । ५८० भर्व हिसायाम् । ५८१ कर्व कौटिल्ये । ६२८ भ्यस भये । ६२९ आडः ५८२ खर्व ५८३ गर्व दपै । ५८४ अर्व शसि इच्छायाम् । ६३० ग्रसु ६३१ ग्लसु ५८५ शर्व ५८६ पर्व हिसायाम् । ५८७ अदने । ६३२ ईह चेष्टायाम् । ६३३ वहि

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737