Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
(धातुपाठः ) ६६४
कैयटादयः । हस्वान्त इति न्यासः ॥ वृत्॥ उदात्तेत्परस्मैपदी ॥ वृत् ॥ इति शविकरणा१४०३ पृड् व्यायामे । १४०४ मृङ् प्राण- स्तुदादयः ॥ ६॥ त्यागे ॥ अनुद गगने ॥ १४०५रि १४३९ रुधिर् आवरणे । १४४० १४०६ पि गतौ । १४०७ धि धारणे । भिदिर विदारणे । १४४१ छिदिर द्वैधीकरणे। १४०८ क्षि निवासगत्योः ॥ रियत्यादयोऽ- १४४२ रिचिर् विरेचने । १४४३ विचिर नुदात्ताः परस्मैभाषाः ॥ १४०९ पू प्रेरणे। पृथग्भावे। १४ ४ ४ क्षुदिर् सपेषणे। १४४५ १४१० क विक्षेपे । १४११ गृ निगरणे । युजिर् योगे ॥ रुधादयोऽनुदात्ताः खरितेत उदात्ताः ...।। १४१२ दृड् आदरे। उभयतोभापाः ॥ १४४६ उदिर् दीप्ति१४१३ धृङ् अवस्थाने ॥ अनुदात्तावात्मने- देवनयोः। १४४७ उतृदिर हिंसानादरयो॥ भाषौ ॥ १४१४ प्रच्छ ज्ञीप्सायाम् ॥ वृत्॥ उदाचौ स्वरितेतावुभयतोभाषौ ॥ १४४८ १४१५ सृज विसर्गे। १४१६ टुमस्जो कृती वेष्टने ॥ उदात्त उपरम्मैपटी ॥ शुद्धौ । १४१७ रुजो भङ्गे । १४१८ भुजो १४४९ जिइन्धी दीप्तौ ॥ उदात्तोऽनुदात्तेकौटिल्ये । १४१९ छुप स्पर्शे । १४२० दात्मनेपदी ॥ १४५० खिद दैन्ये। १४५१ रुश १४२१ रिश हिंसायाम् । १४२२ विद विचारणे ॥ अनुदान नुरेनको लिश गतौ । १४२३ स्पृश सस्पर्शने । पदिनौ ॥ १४५२ शिप्ल विशेषणे । १४२४ विच्छ गतौ । १४२५ विश प्रवे- १४५३ पिपल सचूर्णने । १४५४ भन्जो शने । १४२६ मृश आमर्शने । १४२७ आमर्दने । १४५५ भुज " - मग्ये । णुद प्रेरणे । १४२८ पद्ल विशरणगायव शिपादयोऽनुदात्ता उदात्तेतः परस्मैभाषा. ॥ सादनेषु । १४२९ शद्ल शातने ॥ पृच्छ- १४५६ तृह १४५७ हिसि हिंसायाम् । त्यादयोऽनुदात्ता उदात्तः परस्मैभापाः ॥ १४५८ उन्दी क्लेदने । १४५९ अञ्जू विठस्तूदात्तः ॥ १४३० मिल सगमे ॥ व्यक्तिमर्पणकान्तिगतिपु। १४६० तन्चु उदात्तः रवरितदुभयनोभापः॥ १४३१ मुन्ल सकोचने । १४६१ ओविजी भयचलनयोः। सोमणे । १४३२ लुप्ल छेदने । १४३३ १४६२ वृजी वर्जने । १४६३ पृची सपर्के। विट्ठ लोभे। १४३४ लिप उपदेहे । १४३५ तृहादय उदात्ता उदात्तेतः परस्मैपदिनः ॥ षिच क्षरणे ॥ मुचादयोऽनुदात्ताः स्वरितेत वृत् ॥ इति भधिकरणा रुधादयः ॥७॥ उभयतोभाषा । विन्दातस्तदात्त ॥ १४३६ १४६४ तनु विस्तारे । १४६५ षणु कृती छेदने । उदात्त उदात्त्परस्मैपदी ॥ दाने । १४६६ क्षणु हिसायाम्। १४६७ १४ - वि परिपाते ॥ अनुदात्त उदात्ते- क्षिणु च । १४६८ ऋणु गतौ । १४६९
पिश अवयवे ॥ उदात्त तृणु अदने । १४७० घृणु दीप्तौ ॥ तनादय
त्पर

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737