Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 177
________________ २३ २७ सप्तविंशोऽध्यायः ] पद्मपुराणम् । धर्ममेवं परित्यज्य सर्वदैव प्रवर्तते । मृत्योः कन्या महाभागा सुनीथा नाम नामतः ॥ तां तु अङ्गो महाभागः सुनीथामुपयेमिवान् । तस्यामुत्पादयामास वेनं धर्मप्रणाशनम् ॥ २१ मातामहस्य दोषेण वनः कालात्मजात्मजः । निजधर्म परित्यज्य बधर्मनिरतोऽभवत् ॥ २२ कामाल्लोभान्महामोहात्पापभेव ममाचरत् । वेदाचारमयं धर्म परित्यज्य नराधिपः ॥ अन्ववर्तत पापेन मदमत्सरमोहितः । वेदाध्ययनहीनाश्च प्रवर्तन्ते तदा द्विजाः॥ २४ निःस्वाध्यायवषटकाराः प्रजास्तस्मिन्पजापतौ । प्रवृत्ता न पपुः सोमं हुतं यज्ञेषु देवताः ॥ २५ इत्युवाच स दुष्टात्मा ब्राह्मणान्प्रति नित्यशः । नाध्येतव्यं न होतव्यं न देयं दानमेव च ॥ २६ न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । आसीत्प्रतिज्ञा करेयं विनाशे प्रत्युपस्थिते ॥ २७ [*अहमिज्यश्च यष्टा च यज्ञश्चेति पुनः पुनः]। मयि यज्ञा विधातव्या मयि होतव्यमेव च ॥२८ इत्यब्रवीत्सदा वेनो द्यहं विष्णुः सनातनः । अहं ब्रह्माऽहमिन्द्रोऽस्मि रुद्रो मित्रः सदागतिः ॥ अहमेव मदा भोक्ता हव्यकव्यस्य नो परः ॥ अथ ते मुनयः क्रुद्धा वेनं प्रति महाबलाः । ऊचुस्ते संगताः सर्वे राजानं पापचेतनम् ॥ ३० मुनय ऊचु:राजा हि पृथिवीनारः प्रजा पालयने महा । धर्मतिः स राजेन्द्रस्तस्माद्धान्हि रक्षयेत् ॥ ३१ वयं दीक्षां प्रविशापो यज्ञे द्वादशवार्षिकीम् । अधर्म कुरु मा वेन नैप धर्मः मतामिति ॥ ३२ कुरु धर्म महाराज मन्यपुण्यं समाचरें । गजाऽहं पालयिष्यामि इति ने समयः कृतः॥ ३३ तांस्तथा ब्रुवता वीक्ष्य ऋपीन्दुवृत्तष्टितः । उवाचोद्रमंगवामा क्रुद्धोऽन्तक इवापरः॥ ३४ ज्ञानवीर्यनपःसन्य मया वा कः समो भुवि । प्रभवं सर्वभूतानां धर्माणां च विशेषतः॥ ३५ संमृहा न विदुर्ननं भवन्नी मां विचेनमः । इमां दहेयं पृथिवीं प्लावययं जलैस्तथा ॥ यां भुवं च रुत्ययं नात्र कार्या विचारणा । यदा न शक्यते मोहादवलेपाच पार्थिवः ॥ ३७ अपनतुं तदा वनं ततः क्रुद्वा महपयः । विम्फुरन्तं ततो वेनं वलात्संगृह्य ते रुषा॥ वेनम्य तस्य सव्योकं ममन्यु तमन्यवः । कृष्णाञ्जनचयोपेनमनिहस्खं विलक्षणम् ॥ दीर्घास्यं च विरूपाक्ष नीलकञ्चकवर्चमम् । लम्बोदरं व्यूढकर्णमनिबाहुं दुरोदरम् ।। ४० ददृशुस्ते महात्मानो निपीदत्यवस्ततः । नेपां नद्वचनं श्रुत्वा निपसाद भयातुरः ॥ ४१ पर्वतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः । निपादाश्च किराताश्च भिल्लानाहलकास्तथा ॥ ४२ भ्रमराश्च पुलिन्दाश्च ये चान्ये म्लेच्छजातयः । पापाचागश्च ते सर्वे तस्मादङ्गात्मजज्ञिरे ॥ ४३ अथ ते ऋषयः सर्व प्रसन्नमनसस्तनः । गतकल्मपमेवात्र ज्ञात्वा वेनं नृपोत्तमम् ॥ ४४ ममन्थुदक्षिणं पाणिं तस्यैव च महात्मनः । मथिते तस्य पाणी तु मंजातः स्वेद एव हि ॥ ४५ पुनममन्थुस्ते विमा दक्षिणं पाणिमेव च । मुकगत्पुरुपी जज्ञे द्वादशादित्यसंनिभः ॥ ४६ तप्तकाश्चनवर्णाङ्गो दिव्यमालाम्बरो वरः । दिव्याभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ १७ * ग. घ. एतचिहना-तगत: पाटोऽय ग. घ. ड. पुस्तकस्थः । m- ७ १ क. ख. च. छ. झ. ड. त्मकः । नि । २ ट. 'चारं स्वधर्म च ५। ३ ट. न जप्तव्यमि। ४ क. ख. ग. घ... च. छ. झ. ट. ड, ढ, र । प्रजा । ५ क, ख, ग, घ. दु. च. छ. झ. ट. ड. द. 'वतः सर्वान्महर्षीनब्रवीत्तदा । बेग प्रहस्य दबुद्धिग्मिमर्थमनर्यकम् ॥ वेन उवाच ॥ नटा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ॥ श्रुतवीं।६.स. ङ च. छ. झ. 'तिर्भातं दु ।

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387