Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 346
________________ ३५० महामुनिश्रीव्यासमणीतं [ २ भूमिखण्डेदेवतानां विनोदैश्च मुनिबन्दैः सुयोगिभिः । सर्वत्र शोभते पुण्यं स्थानं तु नन्दनस्य च ॥ ३० एवं समालोक्य महानुभावो भवश्व देव्या सहितो महात्मा ॥ श्रीनन्दनं पुण्यवतां निवासं सुखाकर शान्तिगुणोपपत्रम् ॥ आदित्यतेजःसमतेजसां गणेः प्रभाति वै रश्मिभिजोतरूपेः। पुष्पैः फलैः कामगुणोपपनैः कल्पत्रुमो नन्दनकाननेऽपि ॥ एवंविधं पादपराजमेव समीक्ष्य देवी च शिवं बभाषे । अस्याभिधानं कथयस्व नाथ सर्वस्य पुण्यस्य नगस्य पुण्यम् ।। शिव उवाच अस्य प्रतिष्टा महती शुभाख्या देवेषु मुख्यो मधुसूदनश्च । नदीषु मुख्या सुरनिम्नगापि विसृष्टिकर्ता च यथैव धाता ॥ सुखावहानां तु यथैव चन्द्रो भूतेषु मुख्या च यथैव पृथ्वी । नगेन्द्रराजो हि यथा नगानां जलाशयेवेव यथा समुद्रः॥ महौषधीनामिव देवि चावं महीधराणां हिमवान्यथैव । विद्यासु मध्ये च यथाऽऽत्मविद्या लोकेषु सर्वेषु यथा नरेन्द्रः ॥ तथैव मुख्यस्तरुराज एष सर्वातिथिः सर्वपतेः श्रियोपमः। पार्वत्युवाच गुणांश्च शंभो मम कीर्तयस्व वृक्षाधिपस्यापि शुभान्सुपुण्यान् ॥ आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्व सुतरोहितस्य । यं यं तु कल्पयन्ति सुपुण्ययुक्ता देवोपमा देववराश्च देवि ॥ तं तं हि वृक्षः प्रददाति तेभ्यः फलाद्रसानां स च वृक्ष एकः। तस्माच सर्वे प्रभवन्ति पुण्या दुष्पाप्यमत्रैव तपोधिकास्ते ।। जीवाधिक रत्नमयं सुदिव्यं देवास्तु भुञ्जन्ति महामधानाः। शुश्रावं देवी वचनं शिवस्य आश्चर्यभृतं मनसा विचिन्त्य ॥ तस्यानुमत्या परिकल्पितं च स्त्रीभावरूपं सुगुणं सुरूपम् । सर्वाङ्गरूपं सुगुणं सुरूपं तस्मात्तदा सा गिरिजा प्रलेभे ॥ विश्वस्य मोहाय यथोपविष्टा सहायरूपा मकरध्वजस्य । क्रीडानिधानं सुखसिद्धिरूपं सर्वाभिपन्ना कमलायंताक्षी ॥ पमानना पद्मकरा सुपमा चामीकरस्यापि यथा मुमूर्तिः । प्रभासु तद्विमला सुतेजा लीलासुतेजाश्च सुकुश्चितास्ते ॥ प्रलम्बकेशाः परिसूक्ष्मबद्धाः पुष्पैः सुगन्धैः परिलेपिताश्च । मबदकुन्ता हटकेशबन्धैर्विभाति सा रूपवरेण पाला ॥ सीमन्तमार्गे च मुक्ताफलानां माला विभात्येव यथा तरूणाम् । सीमन्तमूले तिलकं सुदेव्या यथोदितो दैत्यगुरुः सुतेजाः॥ १ क. ख. च... पदिष्टा । १ म. यथा श्रीः । ।

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387