Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
७० सप्ततितमोऽध्यायः] पद्मपुराणम् ।
२७१ एवं दानविशेषेण धर्मराजपुरं नरः। यस्माधाति सुखेनैव तस्माद्धर्म समाचरेत् ॥ २४ ये पुनः क्रूरकर्माणः सदा दानविवर्जिताः । भुञ्जते दारुणं दुःखं नरके नृपनन्दन ॥ २५ तथा सुखं प्रभोक्ष्यन्ति दानं कृत्वा तु चातुलम् । तेषां स्वयं भवेत्सौख्यं कर्मयोगरतात्मनाम्र६ अप्रमेयगुणैर्दिव्यैर्विमानैः सार्वकामिकैः । अस.यस्तत्पुरं व्याप्त माणिनामुपकारकैः॥ २७ सहस्रसोमदिव्यं वा सूर्यतेजःसमप्रभम् । रुद्रलोकामिति प्रोक्तमशेषगुणसंयुतम् ॥ २८ सर्वेषां शिवभक्तानां तत्पुरं परिकीर्तितम् । [रुद्रक्षेत्रे मृतानां च जङ्गमस्थावरात्मनाम्] ॥२९ अप्येकदिवसं भक्त्या यः पूजयति शंकरम् । सोऽपि याति शिवं स्थानं किं पुनर्बहुशोर्चयन्३० वैष्णवा विष्णुभक्ताश्च विष्णुध्यानपरायणाः । तेऽपि यान्ति च वैकुण्ठं समीपं चैव चक्रिणः ३१ ब्रह्मवादी च धर्मात्मा ब्रह्मलोकं प्रयाति सः । पुण्यकर्ता सुपुण्येन पुण्यलोकं प्रयाति च ॥ ३२ तस्मादीशं सदा भक्त्या भावयेदात्मनाऽऽत्मनि । हरौ वाऽपि महाराज युक्तात्मा ज्ञानवान्स्वयम् ॥ तस्मात्सर्वविचारेण भावदोषविचारतः ॥ एवं विष्णुप्रभावेन विशिष्टेनापि कर्मणा । नरैः स्थानमवाप्येत वेशभावानुरूपतः ॥ १४ इत्येतदपरं प्रोक्तं श्रीमच्छिवपुरं महत् । देहिनां कर्मनिष्टानां पुनरावर्तकं स्मृतम् ॥ १५ ऊर्व शिवपुराज्ज्ञेयं वैष्णवं लोकमुत्तमम् । वैष्णवा मानवा यान्ति विष्णुध्यानपरायणाः ॥ ३६ ब्राह्मणा ब्रह्मलोकं तु सदाचारा नरोत्तमाः। प्रयान्ति यज्विनः सर्वे सुनीतास्तत्र कोविदाः ३७ इन्द्रलोकं तथा यान्ति क्षत्रिया युद्धगामिनः। अन्ये च पुण्यकर्तारः पुण्यलोकान्प्रयान्ति च ॥३८ इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने ययातिचरिते मातापितृतीर्थ एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥
आदितः श्लोकानां समष्ट्यङ्काः--६९४४
अथ ममतितमोऽध्यायः ।
मातलिरुवाचयमपीडां प्रवक्ष्यामि महातीवां सुदारुणाम् । भुञ्जन्ति पापिनः सर्वे कूटास्ते ब्रह्मघातिनः ॥ १ कचित्पापाः प्रपच्यन्ते तीवेण नरकामिना । कचित्सिहेकैाघ्रर्दशैः कीटैस्तु दारुणैः॥ २ कचिन्महाजलोकोभिः कचिच्चाजगरैः पुनः । मक्षिकाभिश्च रौद्राभिः कचित्सर्विषोल्वणैः ॥ १ मत्तमातङ्गयूथैश्च बलोत्कृष्टैः प्रमाथिभिः । पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महाद्वषैः ॥ ४ महाशृङ्गेश्च महिषैर्दुष्टगात्रप्रवाधकैः । डाकिनीभिश्च रौद्राभिविकटाक्षश्च राक्षसैः॥ व्याधिभिश्च महारौदैः पीड्यमाना व्रजन्ति ते । महौतुलासमारूढा दोल्यमाना अतीव ते ॥ ६ महावेगमधूतास्ते महाचण्डन वायुना । महापाषाणवर्षेण भिद्यमानाश्च सर्वतः ॥ पतद्भिर्वनिर्घोषैरुल्कापातैश्च दारुणः । प्रदीप्ताङ्गारवर्षेण हन्यमाना ब्रजन्ति ते ॥
___*एतचिहान्तर्गतः पाठः क. स्व. इ. च. छ. झ. ड. द. पुस्तकस्थः । १४. न्ति धर्मकर्तार एव च । ते। २ ड. स्वपुण्येन । ३ञ. "विवार्जितः । ४छ.स. ह. विसृष्टे । ५क. ख.. च. छ. झ. ढ. परी तां तत्र । अ. पूनी । ६ क. ख. उ. च. छ. स. ह. द. शालिनः।७क. ख..च.छ. झ. इ.. क्ररास्ते। क. ख, च. ड. व्रणव विषाग्नि । ९घ.. रुष्टयेत्रप्रसाध । १.क.ख.घ...छ. झ. ट. ठ. इ. इ. 'करालश्च । ११ ट. हादोलास।
८

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387