________________
[ 44 ] विश्वंभराभाग्यकृतावतार
स्तस्यास्ति पुत्रो यशसा पवित्रः। संगीतसाहित्यकलास्वभिज्ञः
प्रतापवानिम्मडदेव एपः ।। ८॥ सुधर्मेव सभा यस्य समुल्लासिकलाधरा। गान्धर्वगुणगम्भीरा विद्याधरविनोदिनी ॥ ६ ॥ वाचा गेयेन नित्यं समुचितकुसुमैस्तोपितार्धाङ्गयोप: कीर्त्या व्याप्तस्त्रिलोकीमभिनवभरताचार्यलक्ष्मप्रपूा । पादाने वीरभूषामरिणगविलसत्सर्ववाग्गेयकार
स्तस्यामस्ति प्रशस्तश्रुतिगणचतुरः कल्लिनाथार्यवर्यः ।। १० ।। [ संगीतरत्नाकरः। चतुरकल्लिनाथविरचितकलानिध्यात्यटीकासंबलितः ॥ संपादको ... . मनेशशर्मा आनन्दाश्रमसंस्कृतग्रन्यावलिः ग्रन्थाङ्कः ३५, पूना खिस्तान्दाः १८६ ६॥
NOTE: Samgitarāja was completed in V.S. 1509, S'aka 1374, on Kārtika
darkhalf II (month ending in Parnima), Sunday, October 8. 1452' ... A.D: (See p. 40). The day and the date given in the M.K. (p. 208)... Wednesday the 13th day of the dark half of Kartika......IIth Octo-. . ber, 1456 A.D.'-are not correct.