________________
[43]
पत्र २६ b. इति श्रीमहाराजाधिराजश्रीकुं० छंद उल्लासे वृत्तशासनं परीक्षणं नाम : द्वितीयं समाप्तं ॥
C
पत्र ३१ b. इति श्रीराजाधिराजश्रीकुंभकर्णविरचिते तत्त्वप्रदीपे पाठ्यरत्नकोशे छंद उल्लासे आर्यावलोकनं नाम तृतीयं परीक्षणं ॥
पत्र ३२ . इति श्रीराजाधिराजमही महेंद्र श्रीकुंभकर्णविरचिते छंद उल्लासे प्रस्तारपरिपाटी नाम चतुर्थ परीक्षणं ॥ छंद उल्लासश्च तृतीयः समाप्तः ।
पत्र ३२ b. इति श्रीमहाराजाधिराजाश्रीकुंभकर्णविरचिते संगीतराजे पाठ्यरत्नकोशेऽलंकारोल्ला से उद्देशपरीक्षणं प्रथमं समाप्तं ।
पत्र ३८ a इति श्रीराजाधिराजश्री कुंभकर्ण महीमहेंद्र रेग विरचिते संगीतराजे षोडशसाहस्रयां संगीतमीमांसायां पाठ्यरत्नकोशेऽलंका रोल्लासे लक्षणपरीक्षणं द्वितीयं ॥ पत्र ३६ a इति श्रीमहाराजाधिराजश्रीकुंभ० शब्दालंकारपरीक्षणं तृतीयं ॥
पत्र ४१ २. इति श्रीराजाधिराजन (?) श्ररिराजमत्तगजसिंहेन, मेदपाटसमुद्रसंभव रोहिणी रमणेन, अभिनवभरतेन, अश्वपति नरपति- गजपति राजत्रयतोडरमल्लेन, राजगुरु - चापगुरु-सेलगुरु इत्यादिविरुदावलीविराजमानेन, महीमहेंद्रश्रीकुंभकर्णेन विरचिते संगीतराजे षोडशसाहस्रयां संगीतमीमांसायां पाठ्यरत्नकोशे अलंकारोल्लासे दोषगुणोल्लासः पाठ्यरत्न कोशश्च समाप्ति समगादिति विततमतीनामभिमतसिद्धिः ॥
The portion of the Ms. from Folios 51 to 87 appears to be Gitaratnakosa. There is no puspikā or colophon giving the name or titles at the end. Kumbha and Citrakuṭa are mentioned in stray verses.
APPENDIX II
श्रास्ते कर्णादेशः सुविमलयशसा पूरिताशः पृथिव्यां कावेरीकृष्णवेणीत रलतरतरङ्गार्द्रदक्षोत्तरांसः ।
हृष्टः संश्लिष्टपूर्वापरनिजवपुषा प्राच्यपाश्चात्यवेले पाथोनाथप्रसत्तिप्रवलितनिखिलस्वाङ्गसौभाग्यलक्ष्मीः ॥ ५ ॥
भोगिस्थिता भोगवती च नित्यं
पुरीह विद्यानगरी
सुपर्व रम्या दिविजस्थलीव । चकास्ति तुङ्गातरङ्गैरभितः पवित्रा ॥ ६ ॥
एतां शास्ति प्रशस्तं प्रतिभटमुकुट प्रोतनिर्यत्न निर्यद्ंरत्नज्योति: प्रवालावनमनचटुल| टोपतापप्रतापः । कर्णाटाघाटलक्ष्मी चरणपरिलसत्पौरुषोत्कर्षशाली प्रौढ : श्रीदेवराजो विजयनृपसुतो यादवानां वरेण्यः ॥ ७ ॥