Book Title: Nrutyaratna Kosh Part 02
Author(s): Rasiklal C Parikh
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
श्लोक
क्रमांक पृष्ठांक । श्लोक
क्रमांक पृष्ठांक
दक्षिणोत्तरपार्श्वस्थ १०३ दक्षिणो नाभिदेशस्थः ६५ १५० दक्षिरणों भ्रमरो वामो० ११ १३६ दक्षिणों जनितो वामः १३ १३६ दक्षिणो जनितो भूत्वा १७ १३६ दक्षिणो जनितां कुर्यात् । ३३ १४१ दक्षिणं कटिदेशस्थं १६८ १६२ दक्षिणां तु यदां जङ्घा ७५ ११६ द्वात्रिंशता तथा हस्त०७४ ७ दिक्चतुष्टयसंयुक्त० - ३० १४० दिक् स्वस्तिकं विधायके० ३४ १७५ 'द्विजेभ्यो भोजनं दद्यात् द्विदेवत्ये दिने शस्ते दिव्यास्त्राणां प्रयोगे च ४८७ ४० द्विविधानि तथा नृत्त० २३ ३ द्विःप्रयुक्तं कम्पितं । ४८५ ४० दीनार्द्धपतितावस्थ० १४ ८३ दीर्घः सशब्दनिष्क्रान्तो० १११ ९५ दुःखे क्षामाववनती ६६ ६३ द्रुतोरप्लुतोऽपसत्यैव २६ १२१ दूतो दर्शितमार्गस्तु । ६२ २०६ दूरमुत्क्षिप्तमत्र स्यात् २२ २४५ दूरे पावप्रचारः स्याद् १४३ २१४ देवतानामृषीणां च राजा ३१० २७ देवानां प्रकृतिदिव्या ६० २०६ देवांशजास्तु राजानो ६१ २०६ - देवेन्द्राभिनये सा स्या०' ५६५ ४६ 'देवेभ्योऽस्तु नमस्कृति २६२ २३ देशनृत्तविधिधा तथा २५ ३ देशी पद्धतिरेवेयं
५५ २२६ देशे देशेषु यत्कोति० . ६१ १३२ देहक्रियांप्रयत्नेच्छादय० ४०७ ३४
देहस्य तियंग भ्रमणात् ४७ १६६ • देहात्ममानिनां तेन , ४१८ ३५
देहः स्वाभाविको यत्र ५८ ११४
देशीतालश्च संयोज्य ११० २११ देशीयलास्यकाङ्गानि ४२ २०४ दोऽष्टहस्तकासे ७३ ७ दैर्घ्य विस्तरतस्तत् ४४ . ५ दोलापादस्य गमनागमने १५७ १६१ दोलापादाख्यचार्या १३३ १५८ दोलापादां विधाया० - १४८ १६० दोले श्लथांसो कर्तव्यो दोलः पुष्पपुटश्चैव ५१२ ४२ दोषरदूषिता भूमि: द्वौ द्वौ स्तम्भौ समा० ६७ द्रव्ययोस्तत्र संबन्धो ७६५ ६४ द्वात्रिंशदेते संप्रोक्ताः ७५६ ६४ द्वावङघ्री पाणिजङ्घो० ६७ ११५ द्विः स्याच्याषगति० २१ १३६ द्विपद्या वर्णतालेन ११८ २१२ धर्मार्थकामाः संममेव १५३ २१५ ध्यानं वैष्णवमन्वहं ६२ ११८ धान्यपुष्पफलादीनां ६६४ ५५ धारणे कुन्तवज्रादेः ५६६ ४६ धार्यः क्रमात् शीष्णि ६४० ५३ घिगित्युक्तौ तु रोषण
६२८ ५१ धुतमेव भवेच्छीघ्र ४७६ ३६ ध्रु वनृत्ये यथोचित्यं १३४ २१३ ध्रुवायां संप्रवृत्तायां ८६ २०६ ध्र वेणवं विधायपि ७४ २२५ ध्रुवेयं चतुरस्त्रा स्यादस्यां २२० २० धूनयती करौ स्वीयो १७ १७१ धूमविधूसरवदनप्रकृति० ३८६ ३३ धर्यलीलाङ्गहारः स्यात् ३०८ २७ घेर्योदार्येण सत्त्वेन १०३ २१० नखदन्तकराघातर्वीरो १६१ २१६ न च शवयं हि लोकस्य ३१३ २७ न तिव्यग्रमनसा ३६६ ३१ खायते
१६६ २१६
W
ro
देत

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249