________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिकासत्र. अनुमता भाण्डकरण्डकसमाना तैलकेलेव सुसंगोपिता चेलपेटेव सुसंपरिगृहीता सा काली देवी श्रेणिकेन राज्ञा सार्द्ध विपुलान् भोगभोगान् भुञ्जाना विहरति ।
___इष्टा-अभिलपणीया पातिव्रत्यादिगुणबाहुल्यात् , कान्ता-कमनीया, प्रिया-प्रेमवती सदाप्रेमविषयत्वात् किमन्यदर्शनेनेति परिणामजनिका, मनोज्ञा= पतिमनोविनोदिनी, भावतः पतिभाववती, स्वरूपतः शोभना । नामधेया प्रशस्तनामवती, नामधार्या, इति वा छाया, तत्र नाम धार्य हृदि धरणीयं यस्याः सा तथा । वैश्वासिका-सर्वथा विश्वसनीया, सम्मता-सम्मानयोग्या तत्कृतगृहकार्याणां संमतत्वात् , बहुमता=पतिदासीदासादिसकलपरिजनसम्मानिता, अनुमता=सकलकार्यानुमतिग्रहणयोग्यत्वात् सकलकुटुम्बसमदर्शिनी विप्रियकरणेऽप्यनुकूलेत्यर्थः, भाण्डकरण्डकसमाना=आभरणकरण्डकतुल्या भूषणकरण्डकवत्पतिसुरक्षितेत्यर्थः, तैलकेलेव सुसंगोपिता-तैलकेला देशविशेषमसिद्धो मृण्मयस्तैलभाजनविशेषः, सोऽतिसौन्दर्येण दृष्टिदोषसंभवाद् भङ्गभयाञ्च सुष्ठु संगोप्यते, एवं सा, करनेके कारण 'पिया' थी। राजाके मन प्रसन्न करनेके कारण ‘मनोज्ञा' थी तथा प्रशस्त नामवाली थी, उसका नाम हृदयमें धारण करने योग्य था। शील आदि गुणके कारण विश्वास योग्य थी। पतिके मनके अनुकूल कार्य करनेसे संमान योग्य थी. सकल कुटुम्बके हित करनेसे 'बहुमता' थी, सब कार्य पतिकी संमतिसे करनेके कारण 'अनुमता' थी, भूषणकरंडकके समान 'सुरक्षिता' थी। किसी देशमें
"प्रिया' ती. सतर्नु मन प्रसन्न ४२वावाजी पाथी 'ममोशा' ती. तथा प्रशस्त નામવાળી હતી અથવા તેનું નામ હદયમાં ઘારણ કરવા યોગ્ય હતું. શીલ આદિ ગુણે વડે વિશ્વાસપાત્ર હતી. પતિના મનને અનુકૂળ કાર્ય કરવાથી સન્માન... इती. स मनु हित ४२वायी 'बहुमता' ती. मां आर्य पतिनी समतिया राने २'मनुमत' sil: भूष३२४४ (agin ४२°42-URat)- 48
For Private and Personal Use Only