Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 449
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२६ ५ वृष्णिदशा सूत्र मज्झेण सेसं जहा कूणिओ जाव पज्जुवासइ । तए णं तस्स निसदस्स कुमारस्त उपि पासायवरगयस्स तं महया जणसद्दं च जहा जमाली जाव धम्मं सोचा निसम्म वंदइ नमसर, वंदित्ता नमंसित्ता एवं वयासी - सद्दहामि णं भंते ! निग्गंथं पावयणं जहा चित्तो जाव सावगघम्मं पडिवज्जइ, पडिवज्जित्ता पडिगए । तेणं कालेणं २ अरहओ अरिट्ठनेमिस्स अंतेवासी वरदत्ते नामं अणगारे उराले जाव विहरइ । तएणं से वरदत्ते अणगारे निसढं कुमारं पास, पासिता जायसडे जाव पज्जुवासमाणे एवं वयासी अहो णं भंते ! निसते कुमारे इट्ठे इरूवे कंते कंतरूवे एवं पिए० मणुन्नए० मणामे मणामरूवे सोमे सोमरूवे पियदंसणे सुरूवे । निसढेणं भंते ! कुमारेणं अयमेयारूवे माणुवइडी किण्णा लद्धा किणा पत्ता ? पुच्छा जहा सूरियाभस्स, एवं खलु वरदत्ता ! तेणं कालेणं २ इहेब जंबूदीवे दीवे भारहे वासे रोहीडए नामं नवरे होत्था, रिद्धत्थिमियसमिद्धे०, मेहवने उज्जाणे, मणिदत्तस्स जक्खस्स जक्खाययणे । तत्थ णं दशभिर्दशार्हेयवत् सार्थवाहमभृतिभिः सार्द्धं संपरिवृतः सर्वऋद्धया यावत् रवेण यावत् द्वारावतीनगरीमध्यमध्येन शेषं यथा कूणिको यावत् पर्युपास्ते । ततः खलु तस्य निषधस्य कुमारस्योपरिप्रासादवरगतस्य तं महाजनशब्द च यथा जमालियवद् धर्म श्रुखा निशम्य वन्दते नमस्यति, वन्दित्वा नमस्थिखा एवमवादीत् — श्रद्दधामि खल भदन्त । निर्ग्रन्थं प्रवचनं यथा चित्तो० यावत् श्रावकधर्मे प्रतिपद्यते, प्रतिपद्य प्रतिगतः । अनगारः उदारो यावद् विहरति । ततः स पश्यति, दृष्ट्वा जातश्रद्धो यावत् पर्युपासीन भदन्त ! निषधः कुमार इष्ट इष्टरूपः कान्तः मनोज्ञो० मनोऽमो मनोऽमरूपः सोमः सोमरूपः प्रियदर्शनः सुरूपः । निषधेन भदन्त ! कुमारेण अयमेतद्रूपा मानुष्यऋद्धिः कथं लब्धा ? कथं प्राप्ता ? तस्मिन् काले तस्मिन् समयेऽर्हतोऽरिष्टनेमेरन्तेवासी वरदत्तो नाम वरदत्तोऽनगारो निषधं कुमारं एवमवादीत् - अहो ! खलु कान्तरूपः, एवं प्रियो० For Private and Personal Use Only

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479