________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिकासन गच्छामि गं समणं जाव पज्जुवासामि, इमं च णं एयाख्वं वागरणं पुच्छिस्सामिति कछु एवं संपेहेइ, संपेहित्ता कोडुंबियपुरिसे सद्दावेइ सदाक्त्तिा एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! धम्मियं जाणप्पवरं जुत्तमेव उवट्ठवेह, उवढवित्ता जाव पञ्चप्पिणंति ॥१६॥
. छाया... एवं खलु श्रमणो भगवान् महावीरः पूर्वानुपूर्व्या० इहागतः यावद् विहरति, तन्महाफलं खलु तथारूपाणां यावत् विपुलस्यार्थस्य ग्रहणतया तद्गच्छामि खलु श्रमणं यावत् पर्युपासे, इदं च खलु एतद्रूपं व्याकरणं प्रक्ष्यामि, इति कृत्वा एवं संप्रेक्षते, संपेक्ष्य कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानुपियाः ! धार्मिकं यानप्रवरं युक्तमेव उपस्थापयत, उपस्थाप्य यावत् प्रत्यर्पयन्ति ॥ १६॥
टीका... एवं खलु यत्-श्रमणो भगवान् महावीरः पूर्वानुपूर्वी यथाक्रम, यद्वा-पूर्वेषां तीर्थंकराणां या आनुपूर्वी परिपाटी मर्यादेत्यर्थः, तां चरन्= आचरन् परिपालयन्नित्यर्थः, “गामाणुगामं दूइज्जमाणे "प्रामानुग्रामं द्रवन्
वे विचार ये हैं-' एवं खलु' इत्यादि१. श्रमण भगवान महावीर प्रभु यहाँ पधारे हैं और संयमी लोगोंके कल्पके अनुसार निवासके लिए उद्यानपालकी आज्ञा लेकर संयम और तपसे अपनी आत्माको भावित करते हुए विराजते हैं, तथारूप अरिहन्त अर्थात् सर्वज्ञताके कारण जिनसे
ते पियार ॥ छ:-' एवं खलु' त्याह
શ્રમણ ભગવાન મહાવીર પ્રભુ અહીં પધાર્યા છે તથા સંયમી લોકોના કલ્પને અનુસરી નિવાસને માટે ઉદ્યાનપાલની (વાડીના પાલક કે માળીની) આજ્ઞા લઈને સંયમ તથા તપથી પિતાના આત્માને ભાવિત કરતા થકા બિરાજે છે. તથા રૂપ અરિહંત અર્થાત સર્વજ્ઞતાના કારણે જેનાથી કોઈ વાત અજાણી નથી અને
For Private and Personal Use Only