Book Title: Naishadh Mahakavyam Uttararddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 11
________________ 708 नैषधमहाकाव्यम् / सकता है। [30 घण्टाका दिन बनानेवाला आकाशमें दृष्टिगोचर होनेवाला यह सामान्यतम सूर्य एक सहस्र दिव्यवर्षपरिमित ब्रह्माके दिनको बनाने में समर्थ नहीं हो सकता, अतः चिरस्थायी एवं अतिशय तेजस्वी होनेसे विलक्षण इसका प्रतापरूपी सूर्य ही ब्रह्माके उतने बड़े दिनको बनाता है / अग्निको जल बुझा देता है, अत एव समुद्र के जलमें बडवाग्निका रहना असम्भव होनेसे उस समुद्र जल में प्रतिबिम्बत हुआ इस राजाका उक्तः अतितेजस्वी प्रताप ही बडवानल है / और आकाशमें ये ताराएं नहीं है, किन्तु राजाके शत्रुओंकी कीति फैली हुई है, और उन्हें इसका प्रतापरूपी सूर्य मिटा ( नष्ट कर ) देता है, ( सूर्योदय होनेपर ताराओंका नष्ट होना सर्वविदित है, इसके ऐसे प्रतापका वर्णन कोई नहीं कर सकता है; अत एव इस महाप्रतापी राजाका तुम वरण करो ] // 11 // द्वेष्याकीर्त्तिकलिन्दशैलसुतया नद्याऽस्य यहोर्द्वयीकीर्तिश्रेणिमयी समागममगात् गङ्गा रणप्राङ्गणे / तत्तस्मिन् विनिमज्ज्य बाहुजभटैरारम्भि रम्भापरी रम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः // 12 // द्वेष्येति / यत् यस्मात् , अस्य राज्ञः, दोयीकीर्तिश्रेणिमयी भुजयुगजनितयशः. परम्परारूपा, गङ्गा भागीरथी, यशसां श्वेतवेन गङ्गारूपस्वमिति भावः, रणप्राङ्गणे युद्धक्षेत्रभूतप्रयागे इति यावत् , द्वेष्याणां द्विषाम् , अकीर्तिरयश इति यावत् शुभ्रः स्वेन वर्णितायाः कीर्तेविरुद्धत्वात् कृष्णवर्णेति भावः, सैव कलिन्दशैलसुता कालिन्दी, यमुनेत्यर्थः, तया, अकीतः कृष्णस्वेन यमुनारूपस्वमिति भावः, नद्या समागमम् अगात् , तत् तस्मात् , तस्मिन् रणप्राङ्गणरूपगङ्गायमुनासङ्गमे इत्यर्थः, विनिमज्य विशेषेण निमग्नो भूत्वा, तत्र देहं परित्यज्येति यावत् , बाहुजभटैः क्षत्रियवीरैः, एत. प्रतिपक्षभूतैरिति भावः 'बाहुजः क्षत्रियो विराट' इत्यमरः, रम्भायाः तदाख्यायाः प्रसिद्धायाः स्वर्वश्यायाः, परीरम्भानन्दः आलिङ्गनसुखम् , 'उपसर्गस्य घन्यमनुष्ये बहुलम्' इति दीर्घः, तस्य निकेते स्थाने, नन्दनवने क्रीडादराडम्बरो विहारेच्छावि. जम्मणम् , आरम्भि आरब्धः, एतद्विरोधिनां मरणमवश्यम्भावि इति भावः / अन्न कीय॑कीयोगङ्गायमुनारोपाद्रपकालङ्कारः। 'सितासिते सरिती यत्र सङ्गते तत्राप्लुतास्ते दिवमुत्पतन्ति / ये वै तन्वं विसृजन्ति धीरास्ते जनासो अमृतत्वं भजन्ते // ' इति श्रुतिरत्र प्रमाणम् // 12 // ___ इस ( 'ऋतुपर्ण'राजा ) के बाहुद्वयसे उत्पन्न कीर्ति-परम्परारूपी गङ्गा जिस कारणसे शत्रुकी अकीर्तिरूपा यमुना नदीसे युद्धाङ्गणमें संगत हुई, उस कारणसे उस ( रणप्राङ्गणमें सङ्गत उक्त गङ्गायमुनाके सङ्गम स्थल ) में डूबकर अर्थात् मरकर क्षत्रिय शुरवीरोंने रम्मा ( रम्मा' नामकी स्वर्गीय अप्सरा ) के आलिङ्गनके स्थान नन्दनवनमें क्रीडा करनेमें अत्य. धिक आसक्तिको आरम्भ कर दिया। [ पुराणों में उल्लेख है कि गङ्गा-यमुनाके सङ्गम

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 922