Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 12
________________ श्रीसिद्धतिलफत्रिविरसितं [ लधिपदो पनविद्यासहस्रम् -] एफैकलब्धिभाजः स्युर्विद्याविंशतिसिद्धयः । विद्यासहस्रमित्येतत् पश्चाशल्लब्धिगं मतम् ॥ [ आद्यपीठाधिदेवता - ] आद्यपीठे इदं ब्राहयध्यक्षं बाहुबलेः पुरः । आख्यनाभिभवः पीठस्यास्य ब्रायधिदेवता ॥ [विद्या-मन्त्रयोर्लक्षणम् -] तथा मन्त्रसहस्रं च मन्त्रराजान्तरानुगम् । विद्या ससाधना मन्त्रः पाठसिद्धोऽत्र 'लक्षणे | [लब्धिपदानां वृत्यकारित्वम् - ] लब्धि स्तुतिपदैकत्वमथैषां कार्यकृत् क्रमः । समणव-नमःपूर्वमिष्टदाः सर्वलब्धयः ।। जिनावधि-परानन्तानन्तानन्तावधेजिनाः । केवलित्रयमित्यष्टौ पट्टे कर्पूर-चन्दनः ॥ विलिख्य तदधो पद्ध्याभिषां च कुमुमैः सितैः । अर्चाऽष्टाविसहस्रेण त्र्यहात् तद्वन्धमोक्षकृत् ।। उग्रतपश्वरणाचा दीप्त - तप्ततपस्विनः । प्रतिमापतिपन्नाश्व चतुर्मिर्दिकचतुष्टये ।। वनपञ्जरमाधाय तदन्तः स्वं विचिन्तयन् । परविद्याच्छिदां कुर्यादजय्यः सप्तरातः ।। महातपो-घोरतपो-महाघोरतपखयम् । उग्र-दीप्तपदान्तर्यदात्तं पृथग् न लब्धिषु ॥ चतुर्दश-दशपूर्वा एकादश-दशाभून् । पदानुग मजुमति-विपुलमतयश्च पट् । 1 क्षण AI 2 'येत् A1 3 'रात्रित ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 156