Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
श्री सिंहतिलकसूरिविरचितं मन्त्र रा ज र ह स्य म् ॥
॥ ॐ नमः | श्रीवीतरागाय नमः ||
[ मङ्गलाचरणम् - ] नवा जिनं गुरुं किञ्चिद् ज्ञानं वक्ष्यामि सिद्धिकृत् । पञ्चाशलब्धयः सुष्ठुव्रतभाजाममूर्मताः ॥
[ पञ्चाशल्लब्धय - ]
जिनावैधि - परानन्तानन्तानन्तावयेजिनाः । सर्वावधिजिना बीज कोष्ठबुद्धि - पेदानुगाः ॥ संभिश्रोतसः क्षीर-मध्वासवामृतास्रवाः । अक्षीण - जैल-खेलाऽऽमें विद्- सर्वाग्रिमौषधिः ॥ वैक्रियः सर्वलब्धि ऋजुश्च विपुला मतिः । जङ्घा - विद्या - मैज्ञामुनि - विद्यासिद्ध - नभोगमाः ॥ 'दीप्ते - शीत- तेजोलेश्या टयाशीविष- चखिपाः । चौरणास्तु महास्त्रमास्तेजसाऽमिनिसर्गिणः ॥ वाद्यष्टानिमित्तज्ञाः प्रतिमाप्रतिपन्नकाः । जिनै कल्पप्रतिपना अणिमाद्यष्टसिद्धयः ॥ केवलितियं चोग्रतपो - दीप्तं तपखिनः । चतुर्दश-देशपूर्वविद एकादशाङ्गवित् ॥
-
-
[ कर्मभवा उपय. - ]
महाराज - महाश्रेष्ठि- चक्रभृतियं बलः । पडेता लब्धयः कर्मभना न ध्यानजाः स्फुटम् ॥
1 टप्स AI
१
२
३
४
६
७

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 156