Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 56
________________ ४५६ ४५७ ४५८ ४५९ ४६] थीसिंहतिलपरिविरचितं इति पिण्डे स्थिति-पंदगत-रूपाश्रित-रूपवर्जिताभ्यासात् । अर्ह मेरुध्यातुस्तनद्भवसिद्धिसाम्राज्यम् ॥ अकारः श्रीपतिः सान्तः सेन्दुः शम्भुर्विधिश्च रः । ऊर्ध्वमेवनभोलोकस्तदन्तेऽनाहतो जिनः ।। अई त्रैलोक्यपूज्यत्वादनन्तसदया जिनाः । सद्रत्नत्रयभानस्तदर्ह 'सर्वज्ञसीजकम् ।। अथवा, वर्णान्तः श्रीगीरो रेफः सिंहासनं तु चन्द्रकला। रुचिदण्डच्छत्रनयमभं कलशोऽस्य नादशिखा ॥ वर्णान्तस्तीर्थारत्रिकोणकोटीरमथ सिताशुकला। सर्वत्र शीतलेश्या शून्यं शुक्लं ततः परं सिद्धिः ।। रेफद्वयाद्यमयुतं तथोरेफमधास्थरेफ या। अत्यक्तसान्तवीज मन्नतनुर्जिनपतिः साक्षात् ॥ त्रैलोक्यवर्तिशाश्वतजिनदर्शन-पूजन-स्तुतिमवेन । जिनपतिबीजाप्टेंशतं स्मरन् फलेन स्वयं प्रियते ।। प्रणवे मायावीजे जिनपतिवीजेऽथ सरिमन्त्रमये । प्राणायामनितयान त्रिकालसन्ध्याविधिः सूरेः ।। पट कोणान्तई रि-विधि- शम्भूस्थितीजमध्यगतमाया । अन्तःप्रणवः सरेमन्त्रोऽसौ वर्धमानविद्या च ॥ एतेन वर्धमानविद्याधिष्ठितपट्कोणयन्त्रविधिदर्शितः, स च वर्धमानविद्याकल्पे दर्शयिष्यते । एजद्वीजत्रितयं यथास्थितं वेत्ति तीर्थकृत् तदनु । श्रीगौतमस्ततोऽन्यो यदि वेत्ति स गौतमप्रतिमः ।। ॥पट्कोणसंगतं पद्देवादिरहस्यम् ।। ४६१ ४६२ ४६४ 1 सर्वयीत्रम् JI

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156