Book Title: Mantraraj Rahasyam
Author(s): Sinhtilaksuri, Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१८ ]
श्रोसिंहतिलकसूरिविरचितं
[ जापविधिः - ] reassurस्थानं पूर्व जापोऽस्य पोडशसहस्रः । पीतध्याने योन्याख्यमुद्रया वश्य- सौभाग्यम् ॥
एकाधिविंशतिमसौ त्रिसन्ध्यजापेऽथ वश्यकृद् यदिवा । शश्वदिहाष्टाधिशतं जप्त लाभमदो विशेषेण ॥ अस्यान्तःप्रथमपदैश्चतुर्भिरा देशदा सिवध्याने । आधाय सुरभिमुद्रां विद्या जप्तेह पोडशसहस्राः || निजदेशे जयहेतुर्जयेति विजयाऽन्यदेशजयदाऽसौ । अपराजिता च शत्रोरपराजयेत्यमूर्देव्यः ॥ [ तपोविधिः - ]
उपवास रूक्षान्नं आचाम्लत्रितयमपरसचतुष्कम् । आचाम्लमपरयुगं उपवासरुपधिकदशदिवसाः ||
•
[ द्वितीयस्थाने एव विशेषमन्त्रदर्शनं यथा - ] 'ॐ ह्रीँ बाहुबलि - महाबाहुबलिपदात् तु गिरि महागिरितः । वीरादि - बाहुबलये स्वाहा' मन्त्रः सिनिपट्टे || आलिख्य सुगन्धिदलैः सूर्यसहस्रैस्तु जातिकुसुमानाम् । जतः प्रश्ने दक्षिणबाहुस्फुरणे शुभं मदुः ॥
आलिख्य पादुके द्वे परतो बदने सचन्द्रचन्दनतः । सत्पट्टे बाहुबलेः सितपत्रकुमुमैः समभ्यर्च्य ॥
Bread 'a faरिकरम् जप्त्वा शीर्षे कृत्वा शयने च शुभाशुमादेशः ॥
॥ इति द्वितीयमस्थानविधिः ॥
नमः ।'
तृतीयप्रस्थानविधिः ।
त्रि - द्वादशकेऽन्त्यथतुःपदयुक्ताग्रेऽर्कमुख्यपदयुगतः । पदपट्कादुपविद्यापीठं प्रस्थानमपरं तु ॥
१७२
१७३
१७४
१७५
१७६
१७७
१७८
१७९
१८०
१८१

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156