SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्री सिंहतिलकसूरिविरचितं मन्त्र रा ज र ह स्य म् ॥ ॥ ॐ नमः | श्रीवीतरागाय नमः || [ मङ्गलाचरणम् - ] नवा जिनं गुरुं किञ्चिद् ज्ञानं वक्ष्यामि सिद्धिकृत् । पञ्चाशलब्धयः सुष्ठुव्रतभाजाममूर्मताः ॥ [ पञ्चाशल्लब्धय - ] जिनावैधि - परानन्तानन्तानन्तावयेजिनाः । सर्वावधिजिना बीज कोष्ठबुद्धि - पेदानुगाः ॥ संभिश्रोतसः क्षीर-मध्वासवामृतास्रवाः । अक्षीण - जैल-खेलाऽऽमें विद्- सर्वाग्रिमौषधिः ॥ वैक्रियः सर्वलब्धि ऋजुश्च विपुला मतिः । जङ्घा - विद्या - मैज्ञामुनि - विद्यासिद्ध - नभोगमाः ॥ 'दीप्ते - शीत- तेजोलेश्या टयाशीविष- चखिपाः । चौरणास्तु महास्त्रमास्तेजसाऽमिनिसर्गिणः ॥ वाद्यष्टानिमित्तज्ञाः प्रतिमाप्रतिपन्नकाः । जिनै कल्पप्रतिपना अणिमाद्यष्टसिद्धयः ॥ केवलितियं चोग्रतपो - दीप्तं तपखिनः । चतुर्दश-देशपूर्वविद एकादशाङ्गवित् ॥ - - [ कर्मभवा उपय. - ] महाराज - महाश्रेष्ठि- चक्रभृतियं बलः । पडेता लब्धयः कर्मभना न ध्यानजाः स्फुटम् ॥ 1 टप्स AI १ २ ३ ४ ६ ७
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy