Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे
॥२२२॥
कलम
टीका- 'तए णं विसाहनंदी ' इत्यादि - ततः - विश्वभूतेर्युद्धार्थमुद्यानान्निर्गमनान्तरं खलु विशाखनन्दी राजकुमारः तत् पुष्पकरण्डकम् उद्यानं रिक्तं ज्ञात्वा तत्र क्रीडति । इतश्च युद्धार्थ गतो विश्वभूतिस्तत्र निर्दिष्टस्थाने कंचित् प्रत्यन्तराजं न प्रेक्षते= न पश्यति, तदा स पुष्पकरण्डकमुद्यानं प्रत्यागतः । तत्र - ' मा एहि आगच्छ स्वामिन्!, यतोऽत्र उद्याने विशाखनन्दी राजकुमारः क्रीडति' इत्युक्त्वा दण्डगृहीताग्रहस्तैः - दण्डो गृहीतोऽग्रहस्तेन - हस्ताग्रभागेन यैस्तैस्तथाभूतैर्द्वारपालैः स विश्वभूतिः अवरुद्धः = निवारितः । एवं श्रुत्वा = द्वारपालोक्तं निवारणवचनमाकर्ण्य विश्वभूतिना ज्ञातं यदहं छद्मना=कपटेन अस्मात् पुष्पकरण्डकादुद्यानात् निर्गमितः = निस्सारितः । ममातो निस्सारणार्थमेव राज्ञा युद्धवार्ता प्रेषिता, वस्तुतस्तु न कोऽपि प्रत्यन्तराजो युद्धार्थीति भावः । ततः कुपितेन स्वजनकृत
को भावित करते हुए विचरने लगे ||२२||
टीकाका अर्थ- 'तए णं विसाहनदी ' इत्यादि । विश्वभूतिके युद्ध के लिए चले जानेके पश्चात् विशाखनन्दी राजकुमार उस पुष्पकरंडक उद्यानको खाली समझ कर वहाँ क्रीड़ा करने लगा। इधर युद्ध लिए गये विश्वभूतिने वहाँ निर्दिष्ट स्थान पर किसी भी विरोधी राजाको न देखा । तब वह पुष्पकरण्डक उद्यानको वापिस लोटा । वहाँ 'मत आइए स्वामिन्! क्यों कि इस उद्यान में विशाखनन्दी राजकुमार क्रीड़ा कर रहे हैं । ' - इसप्रकार कहकर दण्डधारी द्वारपालोंने विश्वभूतिको रोक दिया । द्वारपालों के रोकने के वचन सुनकर विश्वभूति समझ गया कि मैं कपट के साथ पुष्पकरंडक उद्यानसे निकाल दिया गया हूँ । यहाँसे निकालनेके लिए ही राजाने युद्धका समाचार भेजा था। वास्तव में कोई भी सीमावर्ती राजा युद्धका इच्छुक नहीं था। तब आत्मीय जनों द्वारा किये हुए अनिष्टके कारण क्रुद्ध हुए विश्वभूतिने वहाँ नजदीकके प्रचुर રતાં વિચરવાં લાગ્યાં. (સ્૦૨૨)
टीना अर्थ - 'तणं विसाहनंदी' धत्याहि विश्वभूतिना युद्धने भारे यादया गया पछी विशासनन्ही राजकुमार તે પુષ્પકર ડક ઉદ્યાનને ખાલી માનીને ત્યાં ક્રીડા કરવા લાગ્યા. ત્યાં યુદ્ધને માટે ગયેલા વિશ્વભૂતિએ ત્યાંદર્શાવેલા સ્થાને વિાષી રાજાને ન જોયા ત્યારે તે પુષ્પકર ડક ઉદ્યાનમાં પાછે ફર્યાં. ત્યાં દ’ડધારી દરવાનાએ વિશ્વભૂતિને આમ કહીને રાકયાઃ “સ્વામી! અંદર પ્રવેશ કરશે! મા; કારણ કે આ ઉદ્યાનમાં વિશાખનન્દી રાજકુમાર કીડા કરે છે. દરવાનના રોકવાના વચન સાંભળીને વિશ્વભૂતિ સમજી ગયા કે મને કપટથી પુષ્પકર ́ડક ઉદ્યાનમાંથી બહાર કાઢવામાં આવ્યા છે. અહીંથી મને કાઢવાને માટે જ રાજાએ યુદ્ધના સમાચાર મેાકલ્યા હતા. ખરેખર તેા સીમાડા નજીકના કોઈ પણ રાજા
શ્રી કલ્પ સૂત્ર : ૦૧
कल्पमञ्जरी
टीका
महावीरस्य
विश्वभूति
नामकः पञ्चदशी
भवः ।
॥२२२॥