Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 563
________________ श्रीकल्प थधारणारूपतः परिज्ञातार्थाः सन्तः, सिद्धार्थस्य राज्ञः पुरतः अग्रे स्वप्नशास्त्राणि-स्वप्नार्थनिरूपकशास्त्राणि उच्चारयन्त उच्चारयन्तः पुनः पुनः पठन्तः एवं वक्ष्यमाणं वचनम् अवादिषुः कथितवन्तः-हे स्वामिन ! अस्माकं स्वप्नशाने एवम् एतादृशाः खलु द्वासप्ततौ स्वप्नेषु त्रिंशत्-त्रिंशत्संख्यका महास्वमाः प्रज्ञप्ता: कथिताः, तव तेष महास्वप्नेषु खलु हे स्वामिन् ! अहेन्मातरो वा चक्रवर्तिमातरो वा अर्हति वा चक्रवर्तिनि वा गर्भ= मातकक्षिम् अवक्राम्यति-आगच्छति सति एतेषां त्रिंशतो महास्वप्नानां मध्ये इमान् गजवृषभादिचतुर्दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्ते जाग्रति, तत्-तस्मात् एवं पूर्वोक्ताः खलु हे देवानुपियाः ! त्रिशलया देव्या इमे प्रशस्ताश्चतुर्दश महास्वप्ना दृष्टाः, एवं मङ्गल्याः धन्याः सश्रीकाः आरोग्यतुष्टिदीर्घायुःकल्याणमङ्गलकारकाः खलु हे स्वामिन् ! महास्वमाः दृष्टाः, तत्-तस्मात् हे स्वामिन् ! सौख्यलाभो भविष्यति, हे स्वामिन् ! मञ्जरी टीका PER ॥५४७॥ वाले शास्त्रों का बार-बार उच्चारण करके आगे कहे जाने वाले वचन बोले-हे स्वामिन् ! हमारे स्वप्नशाख में बहत्तर स्वप्न बतलाये हैं। उन बहत्तर स्वप्नों में तीस महास्वप्न कहे गये हैं। उन तीस महास्वप्नों में से अर्हन्त की माताएँ और चक्रवर्ती की माताएँ, अर्हन्त और चक्रवर्ती के गर्भ में आने पर इन गज वृषभ आदि के चौदह महास्वप्नों को देखकर जागती हैं। अत एव हे देवानुपिय ! त्रिशला देवी ने यह प्रशस्त चौदह महास्वप्न देखे हैं। इस प्रकार हे स्वामिन् ! मांगलिक, धन्य, सश्रीक, आरोग्य, तुष्टि, दीर्घायु, कल्याण एवं मंगल करने वाले महास्वप्न देखे है। इससे हे स्वामिन् ! अर्थ का लाभ होगा। हे स्वामिन् ! भोग का लाभ होगा। हे स्वामिन् ! सुख का स्वमफलकथनम् 2 સમક્ષ સ્વપ્નનું ફળ બતાવનારાં શાસ્ત્રોનું વારંવાર ઉચ્ચારણ કરીને, આગળ કહેવામાં આવે છે તે વચને બેલ્યાકહે રાજન! અમારાં સ્વપ્નશાસ્ત્રમાં બેતેર સ્વપ્ન બતાવ્યાં છે. તે બેતેર સ્વપ્નમાં ત્રીસ મહાસ્વપ્ન કહેલાં છે. તે ત્રીસ મહાસ્વપ્નમાંથી અહંન્તની માતાઓ અને ચક્રવતીની માતાએ, અહંન્ત ચક્રવતીના ગર્ભમાં આવતાંજ જ યુષભ આદિનાં એ ચૌદ મહાસ્વને જોઈને જાગે છે. તેથી હે દેવાનુપ્રિય ! ત્રિશલાદેવીએ આ પ્રશસ્ત ચૌદ મહાસ્વપ્ન જોયાં છે. આ રીતે હે દેવાનુપ્રિય! માંગલિક, ધન્ય, સશ્રીક, આરોગ્ય, સંતોષ, દીર્ધાયુ, ક૯યાણ અને મંગળ કરનારાં મહાસ્વપ્ન જોયાં છે. તેથી હે રાજન! ધનને લાભ થશે. હે રાજન! ભેગને લાભ થશે. ॥५४७॥ શ્રી કલ્પ સૂત્ર: ૦૧

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596